________________
खेत्तकप्प
खेताओ से संकममाणे मसायो । जे णीयते दोसा, मासंते परिवसेण ते चेव || ३५॥ एवं मासविहारे, मन्नतो बहुविहे य दोसे य । यो सद्दहति विहारं, ण तु विहरति तस्म आबादी || ३६ || मासोवरिं च लहुप्रो, णीया वासे य जे दोसा । ते सो पावति सव्वं एते सातंवणेहिं प्रत्यंतो ||३७|| किं एते पिसेसो जती मुसु ।
"
शिकारणमि एवं परिबंधे कारणम्मि शिदोसा ||३८|| ते चैव जगणार, पुणे व सो पावती दोसो | काणि पुकारणाणि, जेहिं चिट्ठिज्ज एकठाणम्मि | ३ | भणति पुण्वदिट्ठा, जे खेमसिवादिया दारा । तेसिंचिय परिवक्खा, अक्खेमे असिव तह यदुभिक्खं |४०| बहुपासोबा, मणुन्नो जो तु दयमादी | तेहिंगडा सम्मि प्रत्यमाणा ॥४१॥ दिजपण ती रोशियनीयादिया दोसा | का जया तहियं जनति तहिँ कारणेहि तुट्ठितस्स ॥ अमवस्यनिवखा दिया तु यथा गुणेयव्या ।
क्ममादिसु वि, मक्खेतेसु तु कारणवसेणं ॥ ४३ ॥ हिंताणं तदियं मा तु अयणा मुन्ना ।
क्लेमें विसति पुरं संवावि आसतीओ ॥४४॥ क्वेमं व नत्था, तहि खेमं तो ण णिग्गच्छे। जदि प्रसिबं तु पहिका, ताहे अच्छंति ते तहिं चैव ॥ ४५ ॥ भिक्खे व नीति, श्रहवा सव्वत्थ दुजिक्खं । दुम्भवखजय तहियं, अच्छे वा विजय तह चैव ४६ । बहुपाये भाचा, पचकर्मते तु जया उ उपस्त आउकुति ।।४७|| अन्नाए सहीए, वंति य मज्जति य जिक्खं । जा जय जय जुज्जति, अणुचे उपस्तपम्पितं कुन् कपरसोमादी, गंधपती ।
-
Jain Education International
( ७६६ ) अभिधानराजेन्द्रः |
-
उदगनए पलगामे, थले व वसही तर्हि तु गेएहंति ॥४६॥ अग्गिज मास, इंमिततलग व वसंत । रोगवहुले यवत्थाणि, वज्जए चार किए हेण तु विहारे । ५० | सत्येण वा वि गच्छे, वायं ति व जत्थ शिरवायं । जादयं सावयदोच्चा, तहियं एगणितो ण गच्छेज्जा | ५१ | गेयह सचिगुणं, गामस्स तु माझयारम्मि | विज्जातादीहिं पाझे हीनंतिए तो या विगच्छे ||२२|| राया व पवेती साहुगुणमाणमा तु । जत्य जो न विजाणति साहुगुणे तहि कहिले साहुगुणे ॥ परिभोगे प्रकासम्पी रात्रं कुव्वंति समझा। दूरेण कुतिय पनि एस व पभव ||५४||
"
१९३
खेत्तकप्प
कुलटा इत्थीचरिया - दिया य वज्र्जेति चरणा । वज्जेज्ज अणायतणा, णाणादीरण जत्थ नवघातो ।। ५५ ।। एवं जहसंजयंतु करेल जगणं विसमाणो । एसो तु खेत्तकप्पो, नवसग्गडवायसंजुत्तो | २६| पं०जा० ( निकारणम्मि गाहा-३०) कारण दोसा निक्कारणे एपसिं चैव वितियपयं ! कारण जत्थ वाहिं विहरंताणं क्लेमं । तत्थ श्रत्थे वि तत्थ य अक्खेमे जयणा नगरं पविसर । संवयं वा वासयंति ॥ श्रहवा जत्थ अन्हे अच्छे ति तत्थ खेमं तेा न विहरह। श्रसिवं वा अन्नत्थ वट्टमाणे तत्थ सिताहेत या दुषिता दुनि क्ख वा पणगपरिहाणार जयणा बहुषाण उवस्सए जममुदाइसु जयंति की डियासंचारएस कुंथुमाइपरे वा अनिक्खं वा मज्जखाइ जया छपश्यपयरे अन्हो परिभोगे अन्नासु वा वसही श्रविज्ञमाणीसु य ममुझे उवस्सए गंधे करेंति । सुपमज्जियं च करेति । उदयभरण वलाणि दति । उच्चे बसहिं गिरहूंति । अग्भिरण घणकवाडाइसु हम्मियतले सु वा वसंति । रोगे असिवाइभ वत्थाणि परिहरति । लोणनेहाइ सावयभए एगाणियाणि संचरति । गाममज्जे बसहिं गेएइति । सप्पेमं ते हि नीणेतिते करण सत्ये संचरति अकालपरिभोगसुरि सज्जायं करेति । अने धम्मं कर्हिति । सज्जायं च गार्हति । श्रहवावसीए वि एक्कम्मि वसंतस्स मासाइयं वा वासाद वा अन्न से या व सही ओ शचिनपुंससु दोसा फुलाउ मंदो करणाएं निवाया, उहकाले वा सीयलप्पवाया, वासासु वा नि
निधडकवामदढकपिलवलियास अने व खेत्ते एयम्गुणसमा उत्ता बसही नत्थि । संधारगा चम्मरुषखाइ अहाकुमयामं कुणाइ । दोसवज्जिया ते प तेसु खेलेसु गरिन पाणं वा सबालवृष्ठा उल्लगच्छे पाठां मणुन्नं सपक्खपरपक्खोमाविवज्जियं उग्गमाइसुद्धं पाएगं च सीयलं असतं परं तत्थ लग्न | सुखे तेसु तारिसयं नत्थि । वत्थाय वासत्ताणार अढाकडया गुरुमाझ्या उम्गाणि तत्थ लग्नंति । परिग्गहाय (अलथिर) भिक्खुवधारणीया अहाकरुया तत्थ लग्भंति । सेहार जाकुरुवसंपता तत्थ गामे नगरे मेदावि
करा सहाय तथगामे नगरे देस या सेवा इन्भसेसरवा ढाइ साहू विवज्जिया वरगतित्युं विज्जाईहि विष्परिणामिति । पुचपच्छया वा तम्मि अच्छमाणे सम्मदंसणं गेरहंति । पव्ययंति वा । एयनिमित्तं मन्त्रमाणो निद्दोसो निक्कारणे पच्चित्तं अच्यमाणस्स | जर पुरा कारणं श्रच्छमाणो अजयणाप अच्छ इ तत्थ दोसो का पुण जयगा ? जइ सपरिक्खेवो सबाहिरिया तत्य जर अंतो मासकप्पो वा वासावासो वा कुप्रो वाहिरिगा अपरिता सत्य चाहिरिया वसति संधारगा डगलय कुडमुनश्चार पासवणमत्ता वादि व नि पायरिया बाहिरपणभूमी हवा बाहिरिया विपवितासही या मथि पाउयानिपुंग विरहिया कुडकवाडा ताहे तस्मि चेव बसही पत्तणसंथारगकुमुमुह उच्चारमतयार अने गिति । असते चैव परिजुंजंति । वाहि वा अपरिभूते वाहिं भिक्खायरिथं हिंडति । पुि पच्छा संथवार परिहरंता उग्गममाश्सु जयंति । पं० धूर ।
1
1
शादी नियती, तु पन्निता जम्मि जम्मिनाम् | १ |
*********
For Private & Personal Use Only
www.jainelibrary.org