________________
खेत्तकप्प अभिधानराजेन्डः।
खेत्तकप्प समासतः क्षेत्रकल्पप्रतिपादनायाद
वक्वभूया नस्थि लोउत्तरं च अणाययणं पासत्थोसाकुसीलाएतो समासतो हं. वोच्छामि खेत्तकप्पं तु ।
इलिगमेत्तपडिच्चमा नत्थि एरिसे नेते विहरियचं को पुण मं देवल्लोगसरिसं, खेत्तं निप्पव्ववातियं जं च ॥१॥
आलंषणाई काऊणं ण विहर तत्थ ॥ १८ ॥ १० ॥ एसो तु खेत्तकप्पो, देसा खयु अमरन्चीसं । पं० जा०
ण त्थि जई अग्गिनयं, निरग्गिताहमि य गिहा था । जत्थ य गुणा इमे तू, खेमाईया मुणेयव्वा ।
जहियं च सावयत्नयं, सीहादीणं । विजए देसे ॥२०॥ खेमो सिवो मुनिक्खो, अप्पप्पाणो उवस्सयमणुन्नो॥॥
जहियं च णत्थि चोरा-देवही पंथि मोसादी। एसो तु खेत्तकप्पो, गामनगरपट्टणाइन्नो ।
वालाउ सप्पगोणस्स,मादीदाबोहिगमयं चाथि जाहिं २१ (खेमोसिवादि) खमो-ममरविरहियो।सिवो-रोगविरहियो।
मणसो समाहिकारो, सो रंमो होति पायवो । सुभिक्खो-परमपाणो । अप्पपाणो पि-वीलियाविरहिो।
मूरो अणनगम्मो, जत्थ परिंदो तहिं सुहविहारं ॥२॥ उवस्सयमणुनो शत्थिनपुंसकाइविरहिओ। समासेज्ज कयपवर- साहुगुणे य वियाण-ति कुणति य सारण जो रक्खं । विवज्जिो , गामणगराकराणि बहूणि बासामासपानग्गाणि अहिरनमुबन्ने ते, छज्जिवनिकायसंजमे णिरता ॥२३॥ खेत्ताणि ॥६॥
जाणति जणो य एवं, जत्य तु साहष्ण गुणनिसहं । व्यासतो गाथामिरेव तद्विवर्णमाह
सज्जाओ जहि सुज्झति,कुदिट्ठिगिनो णयविओ होति २४ खेमो डमरविरहितो, रोगाविरहितो य सिवो होति ।१०।
एसण इत्थी सोही, य जत्थ तहियं निवासो तु | पनरन्न-पाणदोसा, होति सुनिक्खो मुणेयव्यो।
जहियं च प्रणायतना, संति के पुण अणायतणा ॥२॥ जगासंखण मुरंग-पिसुगमसगादिविरहितो जो तु॥११॥
भणिय साहम्मि निन्न-वित्ता म्रत्युत्तरदेसपडिसेवी। सो होति अप्पपाणो, अप्पअभावम्मि थोवे य ।
एतेहिं जो देसो, पाइन्नो तहय अन्नतित्थीहिं ॥२६॥ समनूमिरेणुवज्जिय,परितुक्खमोवस्सया मानाश्रो॥१।। सत्थंधवाहगामा, पुलिंददेसा अणायतणा। गामणगरा वि य बहू, पाउग्गा मासकप्पस्स ।
एतारिसम्मि खेत्ते, अप्पमिबक्केण विहरियव्वं तु ॥२७॥ सजणजणो य भद्दो, जहियं च मान्नसाहुजोपीओ।१३॥
श्रावंबणा विकित्तुं, तु इमातिकातुं ण विहरति । तारिसए खेत्तम्मी, समणुनाश्रो विहारो तु।
वसही संथारो न-तपाणवत्थे पमिग्गहे सेहा ॥२०॥ खेमो यसियोय तहा, खेमसुनिक्खो य एव संजोगा।१४॥
सट्टा य पुनसंथुय, असहं ते य पडिबंधो। ऐयव्वा उसु पदेसुं, सत्तसु वा आणुपुबीए ।
(वसहि) संथारखसहि सीयकाले निवाया, उराहकाले सीयसा, अहवोदयऽग्गिसावग-तकरबासनयवजिभोरंमो॥१५।। वासासु सीयविवज्जिया, अगोवरिसा संथारगा च । मरुक्स.........................................................। मार पाणयं च सीयलं वत्थाइतामसित्तकं सिंधवाइ लभं....................................................॥१६॥
ति पमिग्गहा इत्थं पारंपरया लम्भंति | सेहा उ उप्पज्जंति
सका य दुद्धदघिया देति । पुष्वपच्चासंथुपसु नेहाणुराणिरविक्खा वि य जहियं, समणगुणविदूय जत्थ जणो। यपडिवंधण वा असहतस्स वा मासकप्पं पमिबंधो हो कि (उदय त्ति) उदएण य पेलिज्जति न बुऊतीर्थः । अ
मासकप्पेण बहुतरीरियासु विराहणा नारगाईणं च परिहाणी, गिणा न झज्झति, घणकधामहम्मियम्गो कोट्टिमताणाश्रो
को इतित्थवोच्छेयो य यो इजच भणध णितियवासे संवा. य । अदाकडाप्रो वसहीरो सरीरोवहितेण सावगतकर
साइदोसा अंतोमासं संवसमाणस्स तो वधसंवासा दोसा परचकविरहिपसु देसेसु साहुविहारो अणुएणाम्रो । तत्थ य होर्हिति । एवं निपावसे दोसे असहंतस्स माद ॥१८॥ साणं कालपरिभोगी जणो सुतत्थपोरिसी कालं तश्याए पो- फासुया एसरिजायं, णियातापरितुक्खमा ॥२॥ रिसीए भिक्खवेलाए ॥१५॥ (गाहा) पुढवीपर य सूरो विसेतो जाणइ साटणं जहा पप अहिरनसोवनियमंगलभूया सव्व
एरिसा साहुयानुग्ग, वसही दुभं न हि । संगजिया समणगुणा य जणो जाण आहारा ॥ १६ ॥
एमेव य संथारा, सुलना जोग्गा य साहणं ॥३०॥ एताणि चेचमाई-याणि पारीय खेतसहिआणि॥१७॥
जत्तं सुलजमणुनं च, परिसंपत्थि अन्नहि । पुचभणियाणि जाणि उ, ताई खलु सत्त य हति ।
बत्था पडिग्गहा वि य,सुखना सहाये एत्थ खेत्तम्मि॥३१॥ गाणस्स देसणस्स य, जत्थ य नत्थी य उवघातो ।।१।।
अन्नत्थ उतभा तु, तेण तु एत्थं बहुगुणं तु । एसो तु खेत्तकप्पो, जहियं च अणायणा नच्छि ।
सवा आहारादी, देति जोग्गणिसंयुता चेव ॥३२॥ उदगजयतुणादी, जह कुंकणसिंधुतामलितादी ॥१६॥
पुर पच्च दट्टभट्ठा, य अन्नहिं पत्थि एरिसग्गा । (नाणस्स) नाणसणचरित्ताईणि जत्थ विही तवषियमसं
उमुबद्धे मामकप्पे-ए विहारो तं ण सद्दहश्मेहिं ॥३३॥ जमजोगाण य परिवुट्टी अणायतणाणि य जत्थ लोहया । इस्थि
संजम आतविराहण, वच्चंते गामणुग्गामं । पुरसनपुंसका वा, वाउरिया वा वाहलोद्धियचरगसक्काश्या वि. । णाणादाण य हाणा, जाग्ग खत्त तु मामा
णाणादीण यहाणी, जोग्गं खेत्तं तु मग्गमाणेणं ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org