________________
(७९७) अभिधानराजेन्द्रः ।
खेत
अत्येण य जिज्जर, सुत्तं तम्हा उ सो बलवं ।
अर्थः
खलु तीर्थकरस्थानं तस्य तेनाऽनिहितत्वात् । सूत्रं तु ग धरस्थानं तस्य तैर्डत्वात् । श्रर्थेन च यस्मात्सूत्रं व्यज्यते प्रकटीक्रियतेोऽर्थः सूत्र बलवान् अथ कस्मात् ? शेषाऽर्थेज्यको सुत्राऽर्थो बलीयानित्यत आहजम्हा उ छोड़ सोही, बेयसुयत्थे खलियचरणस्स । ता वसुत्यो पलनं मुभूा पुण्यगर्थ ।। यस्मात् स्वलितचरणस्य स्वचितचारिषस्य प्रेताऽचैन शोधिभवति । तस्मात्पूर्वगतमर्थे मुक्त्वा शेषात्सर्वस्मादप्यर्थात् भुताऽर्थो बलवान् तदेवमावलिकामधिकृत्योक्तम् । अधुना मण्डलीमधिकृत्याहमेसी पुग्दाय नपम्प कहिनादी । अनार अहिलमाणे बहुस्सुए वि ।। यथा अस्तादावनिकायामुकम् एवमेव मण्डस्यामपि रूटयम् । सा मण्डली क भवति ? इति चेत्। उच्यते- पूर्वाधीते महे रायमाने पाप धर्मकयाशास्त्रेषु देश मानवी
माने बहुभुतेऽपि बहुश्रुतविषयेऽपि मण्डली भवति । तत्राप्याजाव्यमावनिकायामिष भय कथमावलिकायामिव भएकल्यामपिमिति उच्यते एक एकस्य पान मावश्यकमुज्ज्वासयति । आवश्यक वाचनाचार्यः पुनस्तस्य समीपेशवेकालिकंकालिकामात स्वादिसर्वे तथैव । तथा एक एकस्य पार्श्वे श्रावश्यकं नष्टमुज्ज्याजयति पोशावश्यक वाचनाचार्योऽयस्य समीपेशवेका लिकं, दशवैकालिकवाचनाचार्योऽप्यपरस्य समीपे उत्तराज्यमानि, उत्तराध्ययनवाचनाचार्योऽप्यभ्यस्य समीपे आचाराङ्गम । एवं वाताचार्यः पूतं ममन्यस्य पार्श्वे नाचा आनयति । न शेषाणामाभयनस्योत्तम कामयान्तिमेवस्थानादेालिकायामपि द्रयम् । तथा-यस्य पार्श्वे धर्मकथाशास्त्राणि योज्यायस्यधीयते वा संघाटस्य श्रभवति । न पाठ्यमानस्य । तथा बहुततरोऽपि यद्ययस्य समीपे प्रकीर्णक स्कंदायनाचार्यस्य आनयति बहुततरस्य । किंबहुना यो यो स्य समीपे पडत्पुरत्यादयति वास् मामयमित पचनाचायों हरतीति ।
essaलिकाया महमल्याश्च कः प्रतिविशेषः इति श्रत आहविद्याणि विसेसो, आलिया अंतर गति । मंमलिए सफा, सचितादी संकमति । श्रावलिका-मराकल्योः परस्परं खिन्नान्निरूपो विशेषः । श्रावसिका तिम्रा विविक्त एकान्तो जयति । म एमत्रिका स्वाक्ष "आबलिया तत्या, एमलिया हो अच्छिना उ" इति वाचनात् । देव मासिकायामुपाध्यायको ऽस्तमध्ये बि विके प्रदेशे तिष्ठति । मण्डल्या पुनः स्वस्थानमाभवनं च पाठयिसमितिसािदिषु क्षेत्रगत चिसाविषयम अधुना पोटधकृत्याह दोयहं तु संजयानं घोमककंड्यं करेंताणं । जो जाहे नं पुच्छर, सो ताहे पढिच्छतो तस्स ॥
Jain Education International
खेत्तकप्प
द्वयोः संयत यो घटक एमूयितमित्र (घोटककंडूश्यं) परस्परं प्रच्नमित्यर्थः । न कुर्वतां यो यदा यं पृच्छति स तदा तस्य प्र तीच्चकः । इतरः प्रतीच्यः तावत्तस्य मानवति । न शेषकालभिति । उपसंहारमाह
एवं ता असमत्ते, कप्पे जतिो विहीन जो एस । एतो समत्तप्पे, वच्छामि विहिं समासेणं ॥
सायद समाकल्पे यो विधि स प नशितः । अतः कई समासेन समाप्तकल्पे विधि वक्यामि । प्रतिज्ञातमेव निर्षादयति
गरियो, सेम्मिठियाण दोसु गामेसु । बासासु होति खतं, निस्संचारेण वाहिरतो । गोऽस्यास्तीति गणी गावच्छेदकप्राचार्य प्रतीतः। तयो प्रमयोः पृथक् पृथक् स्थितयोर्वर्षासु आजवति क्षेत्रम् । प्रामद्वयलक्षणम्। अन्तः क्षेत्रं स्थितयोः क्षेत्रमध्य व्यवस्थितयोर्न पुनः परस्परं गमनागमनतः । कुतः ? इति । श्राद-बहिर्निःसंचारेण स्वस्वप्रभावहिः पानीयहरिताऽऽद्याकुलतया संचारौ भवतः ।
बासायु समचार्थ, उग्गहो एगदुगपिंटिवाणं पि । सादारणं तु से पोछे दुद्धिं च पच्छ कर्म ॥ वर्षासु बहूनामाचार्याणां परस्परोपसंपदा समाप्त कल्पानां वर्षासु समाप्तजनाः समाप्तकल्पाः । श्रसमाप्तकल्पा जनाः श्र समाप्तकल्पाः ( एगदुगपिमियाणं पि) संप्राप्स्याऽप्येककाः सन्तः पिण्डिता एकपिएिमताः । अथवा द्विकेन वर्गद्वयेन एकः एकाकी, एकः पद्वगों। यदि वा एको द्विवर्गः, एकः पञ्चवर्ग इत्यादिरूपेण विमिताः द्विकपिडितास्तेषामेकद्विकपिएिमतानाम अपिशब्दात्त्रचतुष्कादिपरिमतानां यह मान यतिन शेषाणामसमापन तथा साधारणं शेकं वक्ष्ये साधारणः शैको यस्य भवति । तस्य तं वक्ष्ये । तथा द्विविधं च गृहस्थसाकपिकभेदतो द्विप्रकारं च । पश्चात्कृतमुपरिगणावस्छेदकपृथक्त्वं सूत्रे वक्ष्यामि । व्य० ४ उ० । (क्षेत्रे प्राप्तस्य शिष्यस्य श्रभवनव्यवहारः 'सीस' शब्दे ) (समकं क्षेत्रप्राप्तानामाभवनम् ' उबसंपया 'शब्दे द्वि० भागे १००१ पृष्ठे उक्तम ) ( संयतनिर्ग्रन्थपरिहारविशुद्ध्यादीनां स्वस्वस्थाने क्षेत्रतो मार्गशायसेवा) ( अविधिक्षेत्रम ओहि शब्दे व नागे १५१ पृष्ठे उक्तम ) " एताओ य कालातो सेतो मुहमतरागं जवति । कहं जेण अंगुलपमाण मे से आगाले जावतिया भागासपपसा ते बुद्धीप समय समए एगमेगं श्रागासपदेसं गहायअवरमाणा अग्रहरिमाया असंखा दिता भवंति तो कातो ये सतरा जयति " ० ० १० वर्ष क्षेत्रस्थापना 'पन्तुसणा' शब्दे (सामायिक श्रद्वारम् ' सामाध्य' शब्दे ) " जम्बुद्दीवे दीवे दस कखेत्ता पत्ता । तं जहा - नरहे, परवर, हेमवर, हेरमात्र हरिवस्ले, रम्गवस्से, पुत्रविदेहे, अवरविदेहे, देवकुरा, उत्तरकुरा " ॥ देहे अन्तःकरणे, कल सिद्धिस्याने कारे, त्रिकोणच कोणादिकपदार्थे वाच ('बेतारिय' रात्राणि खेती क्षेत्रत क्षेत्रम व्याऽऽधारमाकाशमात्रं वा । भ० ७ श०६ ४० ।
"
स
खेत कप - क्षेत्रकल्प - पुं० । देशविशेषाऽऽचारे, बृ० ६४० । क्षेत्रकल्पापाकल्पत्वे | पं० ना० ।
For Private & Personal Use Only
www.jainelibrary.org