________________
खेत
उग्गहम्मि परे एयं लभते न अखेतितो । गादीनि दिनं तु कारणमिव सोझने ॥
( ७६४ ) अभिधानराजेन्द्रः |
1
नायकाः पूर्वे संस्तुताः, पश्चात्संस्तुतानि मित्राणि, वयस्याश्च । सपिरे परकीये अतिको लभते अि आहारम् अशनाऽऽदिकम् प्रश्रवणमात्रकं, लेखमात्रकं च संस्तरकं परिशाटिरूपमा परिसाटिरूपं वा वसतिं च वस्त्राऽऽदिकं पुनदेसं लगते। कारणं श्रुतिस्तरणाऽऽदिलक्षणे पुनरदत्तमपि लभते । तदेवं गतं क्षेत्रद्वारम् । व्य० १० उ० ।
पकक्षेत्रे उपसंपद्यमानानां कस्य क्षेत्रमाभवति सम्प्रति " साहरण पत्तेगे" इत्यादि व्याख्यानयतिदोमादियामाहर साम्म सुनत्य कारणा एके । जति तं नवसंपजे, पुव्वठिया वी य सेकंतं ॥
दोषाः समाकराः समकमेकस्मिन् क्षेत्रे स्थितास्तेषां तत् क्षेत्रम् भजाव्यतया साधारणम् । तस्मिन् साधारणताः सन्तो यदि तमेके मन्ये सूत्रार्थ कारणापपद्यन्ते । अथवा ये पूर्वे समाप्तकल्पतया स्थितास्तेषाम् आनयति तत् क्षेत्रम्। न पश्चादागतानां समाप्त कल्पानामपि पूर्वस्थित अयदि दागच्छं सूत्रार्थका ! -यस्य समीपमुपपद्यते तस्य तत् संक्रान्तं तस्य तदानवति । नान्येषामिति भावः । ते हि तस्य भतीच्कीचूतास्तेन तेषां क्षेत्रमितरस्य संक्रामतीति । अथ नोपपद्यते। किंतु सूत्रम वा पृच्छन्ति ।
तत्राऽऽह
चाहि तीहि दिवस सतां पृच्छामियं हरति । माणे राऽऽवनियमासो ||
पृच्छामिभिः पृच्यमानः परिपूर्ण दिवया धत् तत्केश्गतं सवित्तादि हरति गृह्णाति । त्रिपृच्छादानतस्तस्य क्षेत्रस्यैकं दिवसं यावत्तदाभवनात् । सप्तभिः पृच्चाभिर्माविकेति किमु भवति तासु पृष्ठमानः परिपूर्णमासं यावत्तत्क्षेत्रगतं सचित्तादि बजते मासं यावतस्य क्षेत्रस्य तदाजवनादिति । ( अक्खेत्तुवस्सए इति ) अक्षेत्रे स्थितानामुपाश्रये विशेषा मार्गणा कर्त्तव्या । सा चाऽऽप्रे करिष्यते । तथा यदि पृच्छयमानः श्रात्मीयमुपाश्रयं दूरम्, उ पलकणमेतत् आसन्नं वा । श्रावलिकाप्रविष्टम उपलक्षणमेतत् मएकलिकाप्रविष्टं वा, पुष्पाऽऽवकीर्ण वा कथयति । तदा तस्मिन् प्रायश्चित्तं मासो लघुकः, तं च पृच्छन्तं लभन्ते । एष संकेपाऽर्थो ब्यासाथीऽग्रे कथयिष्यते । श्रक्षेत्रे उपाश्रयस्य मार्गणा कर्त्तयेत्युक्तम् ।
समताप्रमाद
दाग जाएं अकाण, सीसए कुलगणे पठय गामादिवाणमंतर देय उज्जाणमादीसं । इंदकीलमणोगाहो, जत्थ राधा जेहिं व पंच इमे । पुरोदियडी सेणावतिसत्यवादाय ।।
Jain Education International
मनःप्रतिमानां मे मिलितानामनुपानं यात्रा तनिमित्तं मिलितानाम् । अथवा र्द्धशीर्षकं यतः परं
खेत्त
समुदायेन सार्थेन सह गन्तव्यं सम्यग् मार्गवहनात् । तत्र मि लितानां ( कुल प्ति) कुसमवाय मिलितानाम् (गण सिग
समवायमिखितानां चतु तत्समदायमिद्धितानाम् (मा माइ) इत्यादि । प्राममहे वा, आदिशब्दा नगराऽऽदिमदे वा उद्या नम या आदिशब्द समागादेम हे या इन्द्रकीलकम पा यत्र च सकलजनमनोग्राहो राजा यत्र वा इमे श्रमात्यपुरोहितश्रेष्ठि सेनापति सार्थवाहाः पञ्च गता वर्त्तन्ते । तत्र कथमपि गताः समकं स्थिताः तर्हि साधारणा वसतिः। अथ विषमं स्थितास्तर्हि ये पूर्व स्थितास्तेषां वसतिः भभवति । नेतरेषां प श्चादागतानाम् । तस्यां व वसतौ यः शिष्यतया उपतिष्ठति तं वसतिस्वामिनो लभन्ते नेतरे ।
"पुच्छ्रमाणे दूराऽऽवलियमासो" इत्यस्य व्याख्यानार्थमादपुफान कमी पावक्षिय जनस्या जने तिविद्धा । जो अभासे तस्स उ, दूरे कहंतो न बने मासो ॥
क्वचित् ग्रामे नगरे वा साधवः पृथक् उपाश्रये स्थिताः। ते चोपाअपास्त्रविधा भवेयुः तद्यथा- पुण्याऽयकीर्णकाः ममासिकाचा श्रावलिकास्थिता वा स्थापना 000000000 एतेषामुपाश्रयाणां मध्ये कुतश्चिदे-०००००० कतरस्मादुपाश्रयाद्विचारादिनिमि
० ० 0000
08000 0000
कोऽपि विनिर्गतस्तं दृष्ट्वा कोऽपि प्रविवजिषुः पृच्छेत् । यथाकुत्र साधूनां वसतिरिति । स ब्रूते किं कारणं त्वं पृच्छसि । शिष्यः प्राह-प्रवजिष्यमीति । तत्र यदि स एवं पृष्टः सन् (दूरे कहंतो न लभे मासो इति ) आत्मीयमुपाश्रयं दूरम, श्रासनं वा कथयति । तर्हि तस्य प्रायश्चित्तं लघुको मासः । न च तं शिष्यं लभते । कस्य पुनः स श्राभवतीति चेत् ? । तत श्राह-योऽन्यासे तस्य किमुक्तं प्रवति तस्मादवकाशात् यस्य प्रत्यासन्नतर उपाश्रयस्तस्य श्रनवति ।
किह पुण सायन्त्रा, उद्दिसियन्वा जहकमं सब्वे । पुच्छ संविग्गे, तत्थ व सब्बे व अका वा ॥ कथं कथयितव्या उपाश्रयाः । सूरिराह- उद्देष्टव्याः यथापुनः क्रमं सर्वे । यथा अमुकस्यामुकप्रदेशे । एवं कथिते यत्र व्रजति तस्य स श्रभवति । अथ पृष्ठति संविद्मान् बहुश्रुततरान् तपस्थित राँश्चेत्यर्थः। तत्र यथाभावमाख्यातव्यम् । वितथाऽऽख्याने मासलघुः । न च स तं लजते। किं तु ये तपस्वितरा बहुश्रुततराध तेषां स श्रनवति । श्रथ सर्वे अर्द्धांचा संविग्नास्ततस्तथैवाssख्याने यत्र स ब्रजति तस्य स श्रभवति । न शेषस्येति । एतदेव विशेषमाह
सुन्या अमंदिरगे, जे अहियं ते य साहसी सच्चे । सिइम्मि जेसि पासं, गच्छति तेर्सिन असिं ॥ इथे पार्श्वस्था यो चिन्नास्ते यदि पृन्हा सेन कथनीयास्तेन मुक्त्वा शेषेषु पृष्टेषु ये यत्र विद्यन्ते तान् सम सर्वान् कथयति । शिष्टे च कथिते सति, येषां पार्श्व गच्छति यमाभवति नाम्येचाम् ।
3.
नीगाण व जया, हिरिबाले असंजमा हिगारे वा । एमेव देसरज्जे, गामेसु व पुण्त्रकहणं तु ॥
कोऽपि तस्मिन् प्रामे नगरे देशे राज्येन
For Private & Personal Use Only
www.jainelibrary.org