________________
( ७६५ ) अभिधानराजेन्द्रः ।
खेत
कारणमिति चेत ? । उच्यते- निजकानां स्वज्ञातीयानां भयात् । मा निजका उपयाजयेयु जन्यामारुति यदि निजकानां समक्षं लज्जते । ततो हीनो वा । श्रथवा असंयमाऽधिकारः असंयमाधिकरणं तव प्रामादिकावादिप्रचुरत्वात् । ततोऽन्यत् प्रामादिकं यन्तुमनास्तचैव विचारादिगतं पृच्छेत् । यथा- कस्मिन् ग्रमि नगरे देशे राज्ये वा साधवः । एवमन्यस्मिन् राज्ये प्रामेषु या पुच्छायामेवं पूर्वोकेनैव प्रकारेण यथानावरून कर्त्तव्यम् किमुक्तं भवति यथा-त्रिविधेपायासरत परिवबहुश्रुतानां पृच्छायां व्याकरणमनाभाव्य, आभाव्य च वर्णितम् तथाजाऽपि द्रष्टव्यम्। तद्यथा-यत् यथा कथनीयं वितथाSsस्यते तस्य प्रायश्चित्तं मासलघु । तत्र च गतस्तेषां समीपमुरगच्छति । स तेषामाभवति । नान्येषामिति ।
अवा विदेसं संपट्टियगं तगं मुणेऊण | मायानियमिपहाणो विष्परिणाम इमो तु । अथवेति प्रकारान्तरे तच प्रकारान्तरं विपरिणामविषयं वक्ष्यमाणरीत्या ष्टयम् विचाराऽऽदिविनिर्गतं साधुंडा कोऽपि पण आदरेण कन्दतेनं तथा दमानं पृच्छति। कुतस्य कुत्र वा संप्रस्थित इति । स प्राऽऽह श्रमुकं देशं संस्थितः तत्र गत्वा प्रवजिष्यामि । तत एनमन्यदेशं संप्रस्थितं तं ज्ञात्वा मायी परनिकृतिराकारवचनास्वादनं यथाकुडाSSक्यावृत्येन नयते मायानिकृती प्रधाने यख स तथा एभि मकरादिभिर्विपरिणामयति ।
तान्येव विपरिणमस्थानानि चैस्याऽऽसीति दर्शयतिचेय साहू बसही, वेज्जा व न संति तम्मि देसम्म । पमिणीय - साम- साणो, वियारखेत्ता ग्रहिगमग्गो || यत्र त्वया गन्तव्यं तस्मिन् देशे चैत्यानि, यदि वा साधवः, श्रथ वा-संवसतयः, यद्वा-वैद्यान सन्ति । तथा बहवस्तत्र प्रत्यनीकाः । न च दानाऽऽदिप्रधानानि संझिकुलानि । श्वानः प्रभूताः, न च तत्र विचारभूमि, सर्वत्र पानीयाऽऽकुलत्वात् । नाऽपि तत्र विहारयोग्यानि क्षेत्राणि । अधिकश्च नूयान् मार्गः पन्था एतैः प्रकारैर्विपरिणामयति ।
तत्र प्रथमतभैत्यमधिकृत्याह
बंद पुच्छा कहणं, अमुर्ग दे वयामि पर्छ । नत्यि तर्हि चेहयाई, दंसणसोही जतो होइ ॥
परया भक्त्या विचाराऽऽदिनिर्गतस्य साधोर्वन्दनम् । ततः पृच्छा कुत्र गन्तव्यम् । तदनन्तरं तस्य कथनम्-अमुकं देशं वजामि प्रवजितुमिति । एवमुक्तेस प्राऽऽह न सन्ति तत्र चैत्यानि बतो बेच्यो दर्शने शोधिः सम्यदर्शने निर्मलता नयति ।
कथं यो दर्शनशोध इति मत आह
पूयं तु दहुं जगबंधवा,
साहू
विचित्ता समुर्वेति तत्य । Soजंगं च दट्ठू नवासगाणं, सेटस्स की धीर धम्मसदा ॥ जगन्धानां पूजां तत्र तेषु चैत्येषु साधयो विचिया भाग्या जयतराः समुपयन्ति मूर्ति दृष्ट्वा देशनां वा समाकर्ण्य तथा उपासकानां श्रावकाणां स्नानविक्षेपनाऽऽदिषु अञ्यङ्गं च १६२
Jain Education International
राधास्तामन्येषां शुभ परिणामासः स्थिरति स्थिरी नवतीत्यर्थः ।
चैत्यानि तु तत्र न विद्यन्ते । ततः किं तत्र गत्वा स्वया कार्यम ? इति द्वारमाद
न संति साहू तहियं विवित्ता,
को खलु सो उसे संसम्म मम्मि लोप,
सा जावया तुब्न वि मा ह बेज्जा ।।
न सन्ति तत्र साधवो विविक्ता एकान्तसंविग्नाः। किं तु अव सन्नकीर्णोऽवसन्नव्याप्तः खलु स कुदेशः । अयं च लोकः संसगिहार्यः संसर्गात् हियते संसर्ग्यनुयायी जवति । तथाखानाव्यास्ततः संसर्गिहार्येऽस्मिन् लोके वर्तमानस्य तथाऽपि सा प्र वनभावना मा भूदिति तत्र न गन्तव्यम् । शय्याद्वारमाह
सेना न मंत्री अवेसरिणा इत्वीपमगमादिकेणा ।
रेवन्त
कस्यापि धर्मक
"
उच्छमादीसु य तासु निचं, वातपाचरणं न मुझे ॥
तत्र शय्या न सन्ति । अथवा पणीया न विद्यन्ते । यदिपरमात्मकृताः यदि वा स्त्रीपशुपपदका सचि सांसु चाऽऽत्मोत्थाऽऽदिषु श्रात्मकृताऽऽदिषु नित्यं सर्वकालं तिष्ठतां चरणं न शुद्ध्यति चारित्ररूनं जायते । वैद्यादिद्वारचतुष्टयमा बेला नित्थितहोसड़ाई, लोगो य पाएण सपच्चणीयो ॥ दावा सीप तहिं न संति, सोहि किरणो सहलूसएहिं ॥
तत्र वैद्याः, तथा श्रोषधानि च न संन्ति । लोकश्च प्रायेण तत्र प्रत्यनीकः । दानादिप्रधानाश्च संज्ञिनः भावकास्तत्र न सन्ति । तथा श्वभिः सदसूपके कोरे की व्याप्तः । विहारक्षेत्रद्वारमाहअवसम्म विचारभूमी, विहारखेानिय सत्य पत्थी । साहू किं, को दूरमण ममफरो से ॥
यत्र त्वया गन्तव्यं तस्मिन् अनूपदेशे जलमयदेशे विचारभूमिनोस्ति । नाऽपि तत्र सन्ति विहारयोग्यानि क्षेत्राणि । अन्यच्चसाधुवास्थितेषु तब को दूरमार्गेण (मरामफरो) गमनोकालविषयं सूत्रं भाषितम्।
अधुना वर्षावासविषयं भावयन्ति
For Private & Personal Use Only
वासासुं ममा, समत्ता जे वि या जत्रे वीसुं । सिन होइ खेतं, अह पुरा समसाय करेंति ।। तो तोस होति खेत्तं, को न पनू सिं जो उ रावणियो । लाभो पुण जो तख्या, सो सम्देति तु सामएणो ॥ पर्यास वर्षाका ये अमनोः परस्परोपसंपद्विका समा
www.jainelibrary.org