________________
(७६३) खेत्त
प्रन्निधानराजेन्द्रः। सरखे घोषादिकमन्योऽन्यकथनं कृतवन्तो वयं त्वमुक क्षेत्र | विग्रहो भवति । माऽविताणे काले तेषामसंस्तरणे अनिर्गचता खिताः स्म इति ।
तत्साधारणं भवति क्षेत्रम। पोपणस्यैव प्रकारान्तरमाह
तत्र चाऽऽयं केत्रव्यवहारःविजिजंते व ते पत्ता, एहाणादीसु समागमो ।
प्राच्छिह सहग्गामा, कुदेसनगरोवमा सुहविहारा । पहप्पत्ते य नो कालो, सो घोषणयं ततो ॥
बहुगच्छवग्गहकरा, सीमाजेएण बसियवं ॥ साधूनां स्नानादिषु समागमो यो यत पागतः स तत्र प्र-विवक्तितस्य स्थानस्य समन्ततः सन्ति वृषभग्रामा किविशिरा स्थितस्ते च विवक्षिताः केत्रमनुशाप्य, तत्र प्राप्तास्तत्र यदेकेका ति आह-कुवेशे नगरोपमा पहुगोपग्रहकारिणस्तेषु सीगच्छस्य समीपे गस्वा क्रमेण कथ्यते । तदा कालोम प्राप्यते। माच्छेदेन वस्तव्यम् । तत्र वृषनके द्विविधम | ऋतुबशेषबरसत्रस्य भवनात । ततो ये संयममवाप्य चैम्यावा संप्रस्थि- कासे पा । एकैकं त्रिविधम् । तद्यथा-जयम्य, मध्यम, तास्तान प्रासन्नान् कृत्वा मेलापके मेलयित्वा महता शब्द सस्कृष्टं च। घोषणकं कुर्वते । यथा शुत साधवः । अस्माभिरमुकं क्षेत्र
तत्र ऋतुबद्ध जघन्यमाहवर्षानिमित्तमनुशापितमिति।।
जहियं व तिषि गच्छा, पठारमुभया जणा परिवसंति । "सोना सनिस्से" त्यादिव्याख्यानार्थमाह
एवं बसना खेतं, तन्निवरीयं जवे इयां ॥ दाणादीमकलियं, सोऊणं तत्थ कोइ गच्छेजा।
उभी जनौ । भाचायों, गला ऽवच्छेदकश्च । तत्राचार्य रमणिज्ज खतिय, धम्मकहालछिसंपयो ।
प्रास्मद्वितीया, गणाऽवध्दी प्रास्मतृतीयः । सर्वसंख्यया तदोषणं भुत्वा कोऽपि धर्मकथालब्धिसंपनो दामादिप्र-
पथ परिवसन्ति। एतत् जघन्यम्, ऋतुबद्ध काले वृषभत्तेत्रम। धानभाइकलितं तत रमणीय क्षेत्रमिति कस्वा तत्र गच्छेत् ।
सविपरीतं यत्र सारशाः पच जना न संस्तरम्ति तत संयवकहाहि पाउ-हिकण प्रत्तीकोहि ते सके। भवति इतरत,मखूष क्षेत्रम् । यत्र द्वात्रिंशत् साधुसहस्त्राते विय तेसु परिणया, इयरे वि ताहि अणुप्पती॥ णि संस्तरम्ति । यथा-ऋषभखामिकाले ऋषभसेनगणधरस्य। संस्तवेन धर्मकथाभिश्च तान् श्राद्धान् प्रावर्य प्रावय भा.
जघन्योत्कृष्टयामध्ये मध्यम वर्षाकाले यत्राचार्यः आस्मतृतीयः। स्मोकरति। तेऽपि च श्राकास्तेषु परिणता इतरेऽपि वधि
गणाऽऽवदी स्वास्मवतुर्थःसर्वसंख्यया सप्तापवंप्रमाणा यत्र कास्तत्राऽनु पश्चात्प्राप्ताः ।
भयो गम्छाः संस्तरम्ति । एतत् जघन्यं वर्षाकालप्रायोग्यं वृषनोहति तेण जणिते, साढे पुच्छति ते वि यजति ।
नकेत्रमा उत्कर, मध्यमं चायथा-ऋतुबके कामे ईरशेषु बहुग.
कोपमहकरेषु वृषनप्रामेषु सत्सु।यदि वा-पतेष्वेव साधारणेषु अच्छह जंते ! दोगह बिन तेसि इच्छाएँ सञ्चित्तं ॥ |
क्षेत्रेषुन परस्परं जाम्नं कर्तव्यम् । सबित्ताऽऽदिनिमि तः त्रिनिगम्यतेति भणिते, ते पूर्वगताः भाकान् पृष्ठन्ति ।। किंत-सीमानेन वस्तम्यम। यामा वयम्। निष्काश्यमानास्तिष्ठामः। तेऽपि च भाकाकेत्रिकान
तमेष सीमाच्छेदमाहसमागस्य जणन्ति-श्रासाध्वं भदन्ताः!यूयं येऽपि यतो यो. रपि वयं वर्तिध्यामह। तत्र तेषां पूर्वगतानामिच्या सचिसमु
तुझं तो मम वाहि, तुज्क सचित्तं ममेतरं वा वि । पकणमेतदुपधिधन प्रवति । किंतु केत्रिकाणामेवेति ।
आगंतुग-वक्षुब्बा, धी-पुरिस-कुलेसु व विरेगो । असंथरे अनितणे, कुलगणसंघे य होइ वबहारो।।
परस्परंवर्गेऽन्तगों व्यवहार एवं कर्तव्यः। मूलग्रामस्याऽन्तमध्ये
यत् सचित्ताऽदितत युष्माकम् अस्माकं तुबहिःप्रतिवृषभा:केवइयं पुण खेत्तं, होइ पमाणेण बोधव्वं ॥
विषु।मथ वा-युष्माकमितरत्मचित्तम्। यदि वा-युष्माकमागभसंस्तरे अन्यत्र प्रसंस्तरणे पुनरनिर्गच्छन्तं कुछे गये सोय
न्सुका,अस्माकं वास्तव्याआयुष्माकं लिया, अस्माकं पुरुषाः यदि भवति । प्रमाणेन योरून्यम ।
वा एतेषुकुषुयो सानःसयुज्माकम्। एतेषु तुकुरवस्माकमिति । ताऽऽहएत्य सकोममकोस, मूलनिवर्फ गामममुयंताणं ।
एवं सीमच्छेदं, करोति साहारणम्मि खेत्ताम्म । सचिने अच्चित्ते, मीसे य विदिनकामम्मि॥
पुलं वितेसु जे पुण, पच्छा एज्जाहि असे उ॥ अत्र क्षेत्रमार्गणायां यत् क्षेत्रमासयोग्य,वर्षाप्रायोग्यं वा। तत् स-1 कम्ये तु पषमुक्तम प्रकारेण साधारण के सीमावं कुर्वन्ति । काशम,अकोशं च। तत्र यत्सकोशम्-तत्पूर्वासु विश्वप्रत्येक स-1 घे पुनरन्ये तत्र पूर्वस्थितेष्यन्येषां केत्राणां न समागच्चन्ति । गन्यूतमूर्चमधश्चाऽद्धकोशम् मईयोजनेन च समन्ततो यस्य | खेते उपसंपमा, ते सम्बे नियमाउ बोचा। प्रामाः सन्ति । अकोशं नाम-यस्य मूलनिवन्धात्परता पक्षां दिशा-1 भाभव तत्था तेसिं, सबिताऽऽदीण किं नव ॥ मन्यतरस्यामेकस्यां योस्तिसुषु वा दिनु अटवीजलश्चापदा-1 ते सबै नियमेन क्षेत्रतः उपसंपना ज्ञातव्याः । अथ-तत्र क्षेत्र स्तेन पर्वतनदोव्याघातेन गमनं भिकाचर्या च न संभवति तदा तेषां तथास्थितानां सचित्तादीनांमध्ये किमाभाव्यं नवति। कि मशनिवखमात्रमकोशमातंग्रामममुश्वतां किमुक्तं भवति-तस्मिन् | बा नेति। सकोशे प्रकोशेचा के स्थितानामृतुवके काले निष्कारणमेकैका मासकल्पा बितीणोंऽनुकाता, कारणेन पुनर्नयानपिका
तत्राहलो बर्षामु निष्कारणं चत्यारोमासाः कालो वितीयः। कारणे- नाल पुर पच्न संघुय, मित्ताइ व वंसया सचित्ते य । न पुनरपि प्रजूतोऽपि एवं विती काले सचिसे प्रचित्ते मिया माहारमेत्तगतिगं, संथरग-वसहि-अञ्चित्ते ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org