________________
(७६२) अभिधानराजेन्द्रः ।
खेत
पर्थे, बहुवचने एकवचनं प्राकृतत्वात् न किंचिदाभाग्यम । तृतीये यतस्थिते समानाकृता । साधारणं क्षेत्रम । एष द्वारायासमासार्थः ।
सांप्रतमेनामेव पिपरीषुः प्रथमतः सोच्या उद्दीति " पदं व्याख्यानयति
गुरुणो सुंदरं खेतं, साहणं सोच पाहुणे ।
नएज अपणो गच्छं एस आट्टिया जितो ॥
बामय समागतै सुन्दरं मिति कयमानं प्राघूर्णकामनो गच्छं तत्र नयति । 'वा उपेत्य स्थित' उच्यते ।
सांना मायादर्शयतिपेहिनमहितं ना, उापड़ अणो अया तं । गोपालबाबाले पुच्छर भएको पुच्छी ॥
"
प्रेम अन् अमेदितं इति यति इति । अन्यः पुनः दुःपृच्छ। यो न किमपि जानते। तानू गोपाल बरस पालान् पृच्छति। अन्य प्रत्युपेक्षितं किंवा मइति । अपि दो वे ते ततिओ पुष्पिं विडियो । सारुवियमादिकानं, वेतसेहिं न पे हियं ॥ तं तु वीसरियं तेसिं पत्था वा ते जवे । खेत्तिओ य तर्हि पत्तो, तत्थिमा हों मग्गणा ॥ सारोदितात्योस्थित अनाच्या माया
यावस्थित इत्येवं लक्षविधिस्थितौ । तृतीयः पुनः सा पिकमादि कृत्या सूत्रोक्तेन विधिना पृष्ठा स्थितः यतस्तेषां वित्तत् विस्ता अनुज्ञापितास्ते प्रोषिता अजवन् । श्रन्ये च स्वरूपं न जानते । कुर्वते। अन्येति पूर्व प्रेपणेन के प्रत्युपेक्षितं स केत्रिकस्तत्र प्राप्तस्तत्रेयं वकुमाणा भवति मार्गणा ।
1
सामेवाह
उहियात जे उ तस्स नामं पि नेथियो । पुपुच्छी, जंने स्वत्तकारणा ॥
सत्र व उपेत्य स्थितस्य नामाऽपि नेकामः सर्वथा सर्वज्ञाऽऽज्ञप्रतिकूलतया दुर्गृहीतनामधेयस्वात् । यस्स्वनापृच्छ दुःपृष्ठ या पत्रकार कल कुतः। अहवा दो वि जंते, जयमापट्ठिएण ते । जियो दो वि नेऊ, जसं देइन सम्पहं ॥
अथवा द्वयति यतनाप्रस्थितेन सह जएकाते । ततः श्रवहा रे जाते के सूत्रो केन विधिना तौ जित्वा तयोर्जतं ददाति । अनुमानितस्यानुजानातीति नायः । तयां सयं सोच्चा, सङ्ग्राहीए व पुच्यिं । दो साधारणं खेयं दिहं तो स्वमधून उ ॥
Jain Education International
तृतीयानां यतनां स्थितानां तच्चनतः क्षेत्रिकः स्वयं श्रुत्वा श्राद्धादीन्वा पृवा, ज्ञातं स्वरूपम्, यथा पृष्ठा विधिनैते स्थिताः । इयमत्र भावना - क्षेत्रित्रेण यतनास्थिता अपि पृष्टाः । किं भवन्तो स्वस्थता परंप
खेत
कथितं यथाऽनुज्ञातमिदं क्षेत्रमिति सत्रिकेखादयः पुनः। यूचुः यत पुनर्युष्माभिरनुज्ञापितं तदस्माकं वि स्मृतम्। यदि वान्ये प्रोषिता भूमये तैरनुज्ञापितालेरा कं कथितं तथैतैर्थ यमनुज्ञापिता इति एवं तेषां यथास्थिते स्वरूपे ज्ञाते साधारण मुभयेषां भवति क्षेत्रम् । विधिमा पृच्छातो यतमास्थितानामपि त्यात त्रान्तः कृपण पिनिसिकेनयथा स कपको विधिना शुरू गवेघयन् आधाकर्मण्यपि शुरूः । तथा इमे यतना स्थिता अपि शुकाः । एतदेवाह
सुकं मत्रेसमाणो, पामखपतो जहा भने सुन्दो ।
तह पुष्किय ठायंता, सुका उजवे असढभावा ॥ यथा पायलस्य कीरान्नस्थ प्रतिग्राहकः शुद्धं गरेषयेत् । श्रा श्राकर्मण्यपि पयांसि गृह्यमाणां शुद्धः तथा विधिना पृष्टाः तिष्ठन्तोऽशनायाः शुका नवन्ति । अत्रैव प्रकारान्तरमाद
अतिसंचरणे तेर्सि, उपसंपद्मा व तो इयरे । अविडिडिया दोनी अब इमामगणा अन्ना ॥ प्रतिसंस्तरणातिक्रमेण तेषां त्रिकाणामितरे वतनास्थायिनः क्षेत्रत उपसंपन्ना है। पुनः प्रागुकावधिधिस्थिती तेषाम् । अथ या श्यामन्या मार्गणा ।
सामेवाहपेडेऊ से पढ़ाना दिगं तु ओसरणं ।
पुच्छंता कर्हेती, अनुगस्य वयं तु गच्छामो ॥ केचित्साधात्रो वर्षाप्रायोग्यं क्षेत्रं प्रत्युपेक्षयाऽनुज्ञाप्य वेदं चिन्तयति । यथा अत्र प्रत्यासनेषु स्थानेषु समन्ततो बढ्यो - णि च वर्षाप्रायोम्याणि । तत्र प्रचुराणि न सन्ति समासन्नश्च
काल तो माकेचिरानो सिद्धेरिति स्नानादिम सरणं सर्वेऽपि मिसिता भविष्यन्तीति तत्र गत्वा सर्वेषां विदि संकुचित्वा तदनन्तरं खानादिसमवसरणं त्या तेषां पृच्छतां कथयन्ति । प्रमुकत्र वयं वर्षा करणाय गच्छाम इति । घोस सोच पिच्छा पुनमतिगए पुच्छा । जिते परिणते पच्छ जयंते न से इच्छा
4
प्रागुक्त घोषणा कोऽपि धर्मकपालः धर्मअधिकास्तत्र थायका भूयांसः तिष्ठन्तीति, परिभाव्य निर्मयोस्तत्र पूर्वतरं गतो गत्वा च संहिनः संशिवर्गस्य प्रेक्षणा संस्वधर्मकथादिजिरात्मीकरणम् । ततः पश्चादागताः त्रिकास्तैः स पृष्टो युष्माकमग्रे कथितं ततः कस्मादिह त्वमागतः ? स तूष्णीक आसीत् । ततः किं पूर्व संप्रत्यपि भावकवर्गश्च तस्मिन्पूर्वस्थित परिणत आसीत् । ततः पश्चाद्
मानन्तु वर्ष द्वयोरपि वर्तयामा सामाभवति (से) तस्य न निर्मर्यादा तस्य वा इच्छा जयति । साम्प्रतमिमामेव गाथां व्याचिख्यासुः प्रथमतो घोषणां संभवायतिबाला संजयाणं तो, वग्गेयानि पाउसो । नियामो अमुगे खेतं, घोसण मोठसाहणं ॥ संवतानां समंततः प्रत्यासनेषु बाहुल्यात् उपाद्मथाऽतिप्रत्यास
प्रावृट्काले अपिशब्दादन्यानि च वर्णप्रायोम्याणि क्षेत्राणि प्रभुराये न सन्ति ततो मन्ये प्रविशति स्नानादि समय
For Private & Personal Use Only
www.jainelibrary.org