________________
अनिधानराजेन्द्रः।
खेत्त रनिवद्धे, । नं० । न० । उत्त० । ज्ञा० । स्था० । ६० ।। नूमि घरवत्पु सेउ, केउं पासायगिहमाई ।। आचा० । प्रश्न । कुल्लकप्राकारावेष्टिते, प्राचा० १ ध्रु०८ अ०८ उ० । व्य० । नद्यद्रिवेष्टिते, सूत्र. २७० २० ।
के विधा-सेतुः केतुश्च,तत्र (सेउरहवाइति)अरदट्टादिना सि. नगरविशेष, विशे० । खे अदति अट् अच्। स्प्रिट अच वा। सू
च्यमानं यनिष्पद्यते सत्सेतुः । अत्रादिशब्दातमागादिपरिग्रहः । र्यादिग्रहे, सुनिन्दके, अधमे, अस्त्रभेदे, स च यष्टिरूपः। चर्म
यत्पुनर्वर्षेण मेघवृष्चा निष्पद्यते तत् केतुः । ६०१ ० । ध० । णि, खिट् भावे करणे घञ्। मृगयायाम् , कर्तरि अच् । तृणे, न.
उत्त। स्था। आव० । आ००। प्रामादियोग्यस्थाने,ध० ३ धनवृफिजीविनि, कफे, वाच ।
अधि०। 'खेत्ते काले जम्मे"इत्यादि(२०२५)। केत्रं जनपदप्रामनखेस-वेटक-पुं० । “वेटकादौ"।।।६। इति सं.
गरादि,यदुक्तम्-"मगहागोव्वरगामें"इत्यादि । विशे०। संयमनि
वा हार्थ केत्रगुणा अन्वेषणीयाः,जघन्ये केत्रे चत्वारो गुणाः। तब युक्तस्य खः । विषे, प्रा०२ पाद ।
क्षेत्रं त्रिविधम्-जघन्यम्, उत्कृष्टं, मध्यमं च । तत्र चतुर्गुणयु. स्फेटक-त्रि० । “वेटकादौ"८।२।६। ति स्फस्य सः ।
तं जघन्यम् । हिंसके, अनादरकारके च । प्रा०२ पाद ।
ते चामीखेमग-खेटक-न । फलके, प्रश्न० ३ श्राश्र0 द्वार ।
मुलहा विहारनूमी, विप्रारज्जूमी य सुबहसमायो । खेमठाण-खेटस्थान-न० । धूलिप्राकारावृत्तनगरविशेषे,विशे०
सुलहा जिक्खा य जहिं, जहन्नयं वासखेत्तं तु ।। १ ।। प्रा० म० प्र०।
यत्र विदारभूमिः सुलना, आसन्नो जिनप्रासाद इत्यर्थः । १ । खेडिअ-स्फेटिक-पुं० । “दवेटकादौ" ।। ६ । संयुक्त
यत्र स्थण्डिसं शुद्ध, निर्जीवमनालोकं च।२। यत्र स्वाध्यायभूस्य खः । प्रा०२पाद ।
मिः सुलभा, अस्वाध्यायादिरहिता ३। यत्र भिवा च सुलजा४। खेड-खेल-पुं० । “गोणादयः"।८।२।१७४ । इत्यन्तस्य डः। तजघन्यं वर्षायोग्यं क्षेत्रम् । कल्प० १ कण । कीमायाम, प्रा०५ पाद ।
उत्कृष्ट त्रयोदशगुणोपेतं तानेव गुणानाहखेडा-खेला-स्त्रीलाखेला क्रीमा। शरिचतुरङ्गताद्यायामन्ताक्ष- चिक्रवद्वपाण-यडिल,वसही-गोरस-जनाउलोय वेज्जोय। रिकाप्रहेलिकादानादिजनितायाम् इन्द्रजालकगोलकखेलना- प्रोसह-निचया-हिवती, पासंका निकरव-सज्काए । द्यायां वा क्रीयायाम, ग०५ अधिक।
यत्र (चिक्खलः) कर्दमो न्यान् भवति । प्राणाश्च द्वीन्द्रियादखेत्त-केत्र-न। 'कि' निवासगत्योः इति कियन्ति निवसन्ति जी. यो नूयांसो न समूच्छन्ति । यत्र भूयांसि स्थपिमहानि, वसतयवा अजीवाश्च अत्र इति उणादिके प्रत्यये क्षेत्रमिति। विशे० 'क्षि'
इच द्वित्रादयो यत्र प्राप्यन्ते । गोरसंच प्रभूतं, प्रत्येकं भूयो जन निवासगत्योः अस्मादधिकरणे ट्रन् सूत्र० १ श्रु० १ अ० १
समाकुलः कुलवर्गः,वैद्यश्च यत्र विद्यते । औषधानि च सुप्रती१०। अवगाहदानलकणे आकाशे, सूत्र०१ श्रु०१ भ०१ ।
तानि । यत्र धान्यमतिप्रनूतम् । यत्र अधिपतिः प्रजानामतीवसुउ० सम्म । स०। प्रा० चू० । स्था० । " खितं खलु।
रकको वर्तते । पाषरामाश्च स्तोका विद्यन्ते। भिका च मुल ना । भागास" इति वचनात् । प्रा० म०प्र०नि० ० । स्था। स्वाध्यायश्च निर्व्याघातः। एतदुत्कृष्ट वर्षासु योग्यं केत्रम् । पिराम०नि० । यत्रावगाढस्तस् केत्रमुच्यते, यथा परमाणो- साम्प्रतमेतद्गुणाभावे वर्षासु वसांप्रायश्चित्तमाहरागमे यत्रैकस्मिन् प्रदेशे अवगाढस्तदेकं प्रदेश केत्रमजि
पारणा यमिन्नवसही, अहिवतिपासंमलिकवसकाए । हितम् । विशे। विपा० ।
लहुया सेसे लहुओ, केसिंची सव्वहिं लहुगा ।। खेत्तं मयमागासं, सबदव्वावगाहणा लिंग।
यदि यत्र प्राणा प्रतिबहवो, यदि वा न विद्यन्ते । स्थरिमलातं दव्वं चेव निवा-समेत्तपज्जायो खेत्तं ॥ २०७॥
नि, वसतयो वा द्विवादिका न विद्यन्ते । अधिपतिर्वा नास्ति । तं च महासेणवणो-वनक्खियं जत्थ निग्गयं पुत्वं ।
पाषएमा वा बहवः । भिका वा न सप्रापा । स्वाध्यायो वा न सामाइयमन्नेसु य, परंपरविणिग्गमो तस्स ॥ २०८७ ।। | निर्वदते । तत्र वर्षाकालं करोति । तदैतेषु दोषेषु प्रत्येक प्रायक्षि' निवासगत्योः, क्वियन्ति-अवगाहन्ते निवसन्ति जीवा
श्चितं चत्वारो लघुकाः । शेष (चिखल्लादिक) दोषे प्रत्येक दयोऽस्मिन्निति केत्रम् । तच्चाकाशं सर्वार्थवेदिनां मतम् । कथं
लघुको मासः । केषांचिदाचार्याणां मतेन पुनः सर्वत्र सर्वेष्वपि भूतम? सर्वेषामपि जीवादिषव्याणां याऽवगाहनाऽवस्थानरूपा
दोषेषु प्रत्येकं चत्वारो अधुकाः । सैव लिङ्गं चिन्हमुपयोगो यस्य तत्सर्वव्यावगाहनालिङ्गम् ।
संप्रति (चिखल्ले) दोषानभिधित्सुराहतचापरपर्यायेषु व्याणां गमनाद् द्रव्यमेव, केवलं निवासमा- नीसरण कुच्छणागा-रकंटगा सिज प्रायजेदो य । अपर्यायमाश्रित्य केत्रमुच्यते । तच्चोपाधिभेदाद बहुन्नेदम् । अत
संजमतो पाणादी, अगाहनिमज्जणादीया । इह महासेनवनोपनक्षितमेव गृह्यते। विशेण धर्मादीनां च्याणां वृत्तिर्भवति यत्र तत् क्षेत्रम् । ल आव० केत्र यथा संख्ये.
निस्सरणं नाम फेल्हसणम,कुत्सना अङ्गल्यन्तराणां कोथकाराः यप्रदेशावगाहनोऽसौ साधान्यनिष्पत्तिस्थाने,कल्प०६कण ।
कर्करकाः, कपटका बबूलगूलादयः (सिज्ज त्ति)देशीपदसस्योत्पत्तिभूमी, पश्चा०१ विव०।
मेतत् परिश्रम इत्यर्थः। एष आत्मभेदः,पते श्रामविराधनादयो
दोषा इत्यर्थः। संयमतः संयम पुनरयं दोषः-प्राणा द्वीन्द्रियादय। तच्च त्रिविधम्
आदिशब्दात् पृथिवीकायादिपरिग्रहः ते विद्यन्ते तथा यदि सुखेत्तं सेउं केलं, सेन ऽरहट्टाइ केन वरिसेणं ।
खेनात्र गच्गमीति विचित्य सोदके कर्दमे गच्चति तथा कचि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org