________________
( ७५७ )
अभिधानराजेन्द्रः |
खेत
1
दयानमति आदिदादिकमिताः सकद जलविप्र उत्थापयति तानिश्च प्राणादिविधाता मुखं गच्छ न् पुरुषादिखरराटनं निजशरीरोपकरणखरण्टनं चेति परिग्रहः । धुवणे वि होति दोसा, उप्पीलगादी यया उस च । सेदादीमा अपोषणे चीरनासो वा ॥ कर्दमाकुमार्गे गमनेन कदम उपकरणे लगति तथा कोपकरणस्य धावनेऽपि आस्तामधावने इत्यपिशब्दार्थः । दोषाः के ते इति । बाइ उत्पनादव पीक प्राणादीनां चनमादिश दात् शरीरायास स्वाध्यायविघातादिपरिग्रहः । अपि च वस्त्राणि शरीरं च प्रकालयतो वा कुशिकत्वमुपजायते । शरीरे, उपकरणे च कुशीकरणात् । अथ न प्रकालयति नहीं घावने रौककादीनामवज्ञासंभवः, चीरनाशश्च कर्दमेन शटनात् वाशब्दः समुच्चये ।
सम्प्रति प्राणसंवेदनाह सुरंगविच्छुगादिसु, दो दोसा संजमे य सेसेसु ।
च
नियमा दोस्र दुगुंबिय, अमिन - निसग्ग धरणे य ॥ 'सुगा' नाम पिपीलिका, पिपीलिकाकादिषु शेषेषु च प्रा णेषु बाहुल्येन संभवत्सु द्वौ दोषौ । तद्यथा-संयमे चशब्दादात्मनि श्रात्मविराधना संयमविराधना चेत्यर्थः । तत्र वृचिकादिभिर्देशादात्मविराधना कीटकादित्वयाघाताच सं यमविराधना । स्थडिलाभावे दोषानाह - (नियमेत्यादि) स्थण्डिन्नाऽभावे प्रस्थऐिकले, जुगुप्सिते वा स्थएिमने, निसर्गे पुरीपश्रवणोत्सर्गे नियमात् दोषाः संयमविराधनादयः, तत्रास्थरिडले हरितकायादिव्यापादनात संयमविराधना, पादादिद सनादात्मविराधना, जुगुप्सिते स्थरिकले प्रवचनविराधना, श्रचैतदोषभाया म्युत्सृजति। किंतु धारयति तत बाहर दो
आत्मविद्याः तथा च पुरीषादिधारणे जीवितनाशादि "मुनरोदे वतुं वचनिरोदे व जीवियं चति" स्वादि वचनात् । स्नानत्वे चिकित्साकरणतः संयमव्याघातः ॥
यत्र संकटा वसतिर्यत्र च द्वित्रादयो वसतयो न बज्यन्ते नत्र ( वासे) दोपानाह
बसी संकडाए, चिरक्ष अविरलले नवे दोसा | बापावे व अणास ती दोसा ओच्चते ॥ वसतौ संकटायां सत्याम् उपधेः ( विरले ति ) विस्तारणे वा दोषा नवन्ति । के ते इति चेत् ? । उच्यते-यदि उपधिस्तीमितो विस्तायेते, ततः संकटत्वादन्यमप्यतीमितमुपधि तीमयति । अथन विस्तार्थ तर्हि व कोथमुपयाति तर सर्गतः शरीरस्य च मान्द्यमुपजायते । एकस्याश्च वसतेः कथमपि व्याघाते अन्यस्याश्च अभावे ग्रामान्तरं व्रजनीयम् । तत्र च व्रजति संयमात्मराधादि मार्गे हरितकायादिव्यापार यमविराधना । श्रगाधे सलिले प्रविशत श्रात्मविराधना । वसलाभतो वर्षाकालेऽपि वर्षपानावरुयमानात् पथि तस्तान् दृष्ट्वा लोकः ः प्रवचनं कुत्सयते ईशा पवैते वर्षास्वपि नाश्रमं क्वचिदपि लजन्ते इति प्रवचनविराधना । गोरखाऽभावे दोषानाह
अतरंत वाल- बुड्ढा, अजाविता चैत्र गोरसस्स सती । जं पावदित्ति दोषं, आहारमसु पाणेसुं ।
१६०
Jain Education International
वत्त
चतरन्तो नाम असहाः (असमर्थाः) तथा वाताः, वृकाश्च तथा-ये अनाविता येषां गोरसव्यतिरेकेण नान्यत्किमपि प्रतिभासते । ते गोरसस्य प्रसति अभावे माहारमयेषु प्राणेषु सन्तु यत् आगाढाना गाढपरितापनादिकं दोषं प्राप्स्यन्ति । तन्निमित्तं सर्वमपि प्रायश्चित्तमाचाय्र्योलप्स्यते तस्माद्यत्र तदभावस्तत्र न वस्तव्यम् ।
अत्र पर ग्रह
न
तो रसचाओ, पीयरसनोयणे य दोसा छ । किं गोरसे ? भंते!, ना सु चोयग ! इमं तु ॥ ननु सूत्रे रसानां कीरादीनां त्यागो भणितः "अनशनम्, ऊनोदरतावृत्तिः संक्षेपणं रसत्यागः इत्यादि कोणी तरसभोजने दो काम कायः शरीरोपचयादिभाषाः किं नदंत ! गोरसेन कर्त्तव्यम् । सूरिसंह भएयते । शृणु चोदक ! इदं वक्ष्यमाणम् ।
तदेवादकामे तु रसचागो, चतुत्यमंगंतु बाहिरतवस्स |
सो पुसढ़ (डा) जति अस (हा) य सज्ज वायचि ॥ कामं तपस्तत्रत्यागचतुर्धम वा वषों भेदो बाह्य तपसः पदात्मकस्य केवलं पुनः शब्दः केवलार्थः। सरस्वत्यागः सहानां युज्यते संगच्छ सानामसमर्थानां रसानावे ल स्तत्कालं व्यापत्तिः मृत्युः ।
अन्यच्च
अगिनाएँ तवोकम्मं परकमे मंजतोचि इति वृत्तं । तम्दा उत्तरसम्यान नियमतो होति सम्म ।। संयतः तपःकर्म्म प्रति, श्रग्लान्या पराक्रमेत् इत्युक्तं जगवता । तस्मात् न नियमतः सर्वस्य रसत्यागो भवति । जस्म उ सरीरजवणा, रुते पणीयं न दो साहुस्स | सोवियमिमं जल महराज समाही ॥ यस्य साधोः शरीरथापना न प्रणीतं प्रणीतरसमृते भवति । सोऽपि च अश्नुताम् पूर्वोक्ता असहा इत्यपिशब्दार्थः । 'हु' निश्चितं भिन्नपिण्डं घृतादिना मिश्रितं गलितपिएमं जुञ्जीत । अथवा यथासमाधि कहि केवलं मा भूदिति संपृएपानका दिना मला करमापयेत्।
सम्पति " जनाध्ध" पदव्याश्यासार्थमाहच भंगो अजणा कुलाउले पेव तलिय जंगो छ । भोइयमादि माउस, कुआ-पमेवमादी ॥ जनकृया जना
मपीति प्रथमो नङ्गः । जनाऽऽकुत्रं, न कुलाऽऽकुत्रमपि द्वितीयः । नजनकुलमिति तृतीय अन्ना समिति चतुर्थः। प्रयमभङ्गे बहूनि मानुषाणि, बहूनि च कुलानि । द्वि-कानि स्तोकानि, जनावतिषहचः कुले कुले नोजका दिजनानां सख्यायात तृतीयभन तो एकस्योष मनुषयो
न बहूनि कुलानि नापि बहवो जनाः, कतिपयकुलानां प्रतिकु च स्तोकमानुषाणां भावात् । अत्र यौ भङ्गौ ग्राह्यौ तावाहजात्यादिना न जना कु. कुलाकुलमिति तृतीयो ग्राह्यः । एतदनुज्ञानात् प्रथमः सुतरामनुज्ञातो रूष्टव्यः,
For Private & Personal Use Only
www.jainelibrary.org