________________
खुद्दा
कु ८ । १ । १७ । इत्यन्तस्य खुदा-कुत्र्-त्री० । हाssदेशः । प्रा० १ पाद। बुजुत्तायाम, स्था० १० ० ० श्रावण | कल्प० । ध इति कर्मण आख्यानम् भिनतीति निक्कुः । नि० चू० २० २० । व्य० । खुद्दापरिसह - कुत्परिषह पुं० । कुदेवात्यन्तव्याकुलत्व हेतुरप्यासंयमनवा आहारपरिपाकादिविपरीत सर्व प्रकार ते तत्परिष उत० अ० प्रथमपरीप क्षुद्वेदनामुदितान शेष वेदनातिशायिनीं सम्यग्विषमाणस्य जठराभविदाहिनीमागमविदितेन भक्तेन शमयतोऽनेपणीयं च परितः कुत्रीहविजयो भवति श्रवणीयप्रहखे तु न चि जितः स्यात् कुटपरीषदः । प्रय० द्वार श्राव० । " कुधार्त्तः शक्तिमान् साधु-रेषणां नातिप्रकृयेत्। दीनोबेल वि धान् यात्रामात्रोद्यतश्चरेत् " ॥१॥ घ० २ अधि० । मा० म० । तदेव विवाहafreछापरिगए देहे, तबस्सी भिक्खु थामत्रं ।
11
Jain Education International
( ७५५) अभिधानराजेन्ड
.
पं न पर न पयावए ॥३॥ उत० ॥ दिगोरूपा तथा परितापः सर्वाङ्गीणसन्तापो दिगिन्या परिनयनादिया तो तृतीया परम-दि विपरित बुभुक्षाया देदे शरीरे सति तपोऽस्यास्तीति अतिशायने विनिः, तपस्वी विकृष्टाष्टमादितपोऽनुष्ठानवान् । स च गृहस्थादिरपि स्यात् । अत आह- भिकुर्यतिः । सोऽपि कीहम ? स्थाम तं तदस्य संयमविषयमस्तीति स्थामवान् । "भूम्नि प्रशंसायां वा मतुप्" अयं च किमिति ? । आइ-नन्यान द्विधा विदध्यात् स्त्रयमिति गम्यते । न वेदयेद्वाऽन्यैः फलादिकमिति शेषः । तथा-न पवेत् स्वयं, न चान्यैः पाययेत्, उपणाच नान्येवानुमन्येत तत एव च न स्वयं क्रीणीयात, नापि काययेत् न च परं क्रीणन्तमनुमन्येतस्य हननोपलक्षणत्वापी मन नय कोटी शुद्धिबाधां विधत्ते इति गाथार्थः ॥ २ ॥
किं चकालीकासे, किसे धमणिमंतर |
मायने अमपास, अदीमणसो चरे ॥ ३ ॥ काली काकजङ्घा, तस्याः पर्वाणि स्थूराणि मध्यानि च तनुनि जवन्ति ततः कालीपर्वाणीच पर्वाणि जानुकूपरादीनिनाणिलोप समासः तथा - एवंविधैरङ्गैः शरीरावयवैः सम्यक् काशते तपःश्रिया दीप्यत इति कातीपर्वाङ्गसंकाशः । यद्वा-प्रकृते पूर्वापरनिपातस्वातरत्या ग्रामोद
विनि व्यपदेशदर्शनाच्चासन्धीनामपि काली पर्वतायां कालीपर्वनिः संकाशानि सदशान्यङ्गानि यस्य स तथा । स हि विनोऽनुष्ठानतोऽपतिपिशितशोणित इत्यस्थिमवशेष एवंविध एव भवति अत एव कृशः कृशशरीरः । धमनयः शिरास्ताभिः सन्ततो व्याप्तो धमनिसन्ततः । एवंविधावस्थोऽपि मात्र पर जानातीति नातिल त्रोपयोगी । कस्येति ? श्राह श्रश्यत इत्यशनम् ओदनादि, पीयत इन पानं खौवीरादि अनयोः समाहारेऽनपात तथा दमणसो सि) सूत्रत्वाद्दीनमनाः श्रदीनमानसो वा अनाकुलचित्तधरेत् संयमापन यायात् किमुकं भवति प्रतिवाधितो पिधानको शुद्धमप्याहारमवाप्य न
मित्रोष
-
खेम
इत्यादिसूत्राषय
योगी या न्यापरिमाणाप सोढव्यो भवतीति सूत्रार्थः ॥ ३ ॥ उत्त० । स्वानी नितिकार एवं सुचितं कुमार दि कुत्परी पहोदाहरणमाह-हत्थिमित्तो, जोयडिपुरहस्थित खड्डो य ।
उज्जो
अडवी वयणीत्तो, पातोवगओ य सोदव्वं ॥ उत्तर्णन० १ ख एम (णि) विनिहस्तिमित्रो भोगक
कायां दनार्थः पादपोप सादे देवि नमिति गाथाकराथों वृद्ध संप्रदायादव सेयः । उत्त०] सचायम्उज्जयिन्यां हस्तिमित्रो श्रेष्ठी वर्तते । तस्य हस्तिनुतनामवाल कोऽस्ति । अन्यदा हस्तिमित्रश्रेष्ठिनः प्रिया मृता दुःख गर्भवैराग्येन हस्तिमित्रश्रेष्ठसि साधुः समं विहरसी मित्रसाधुजफरनगरमागोटयां कण्टकेन ममयामेष स्थि तः। तमक्षमं दृष्ट्वा साधुनिर्भणितं दारकेण त्वां मार्ग बहिष्यामो मा विषादं कृथाः । तेन भणितम्-मदायुः स्तोकमेवास्ति, अतोऽहमंत्र भक्तं प्रत्याख्यामि, यूयं यात, मदर्थमत्र स्थितस्यान्यस्य क स्थापि साधोम भूद्विनाश इत्युक्तवन्तं तं प प्रत्यास्यानं कारयित्वा तत्रैवमुक्त्या अि गृहीत्वा ते साधवश्चेलुः । कुलकोऽर्द्धमार्गीत्तान्वितार्य पितृमो हात्तत्राऽऽयातः । तावत्तत्र गृहीताऽनशनः स मृतो देवोऽभूत् । कुलको ग्यासुतं न जानाति सुस्वरस्य पा
भ्रमतिपि फलादि ना देव मोहेन निजदेदमधिष्ठाय अवसान भणितं कुत्र व्रजामि । तेन भणिनम् पषु धवनिकुजेषु व्रज । तन्निवासिनो जना भिक्कां दास्यन्ति । ततः तथेति णित्वा कुलकस्त त्र गतः धर्मलानमुच्चचार । स देवो नरनारीरूपं विधाय कर प्रसार्य दिव्यशक्त्या तस्मै भक्तपानादि ददौ । तावद् यावद् भोजनगरात् पश्चाद्वलिताः साधवस्ते
नैव मार्गेण तत्राऽऽगताः । जीर्ण शवं दृष्ट्रा ज्ञातदिव्यप्रयोगास्तं कुलकं गृहीत्वा विजहुः यथा ताज्यां पितृपुत्रान्यां कुप सोढः तथा साम्प्रतिकमुनिनिरपि सोढव्यः । उत्त० २२० । ( 'परिसह ' शब्दे साधारणवक्तव्यता )
हापरिसहविजय कुत्परिषद विजय पुं० साधोराहा रगवेषिणः निरवद्यस्याहारस्थानाभे, ईषल्लाभे वा अनपगतछेदनस्याकालनि काम तिनिवृत्ते पदस्यावश्यकपरिहास मनाय प्य सहमानस्य स्वाध्यायध्यानभावनापरीत चेतसः उदीरणप्रबलकुद्वेदनस्यापि सतोषणीयपरिहारतोऽपरिदेवनेन कुद्वेदना सहने, पञ्चा० १ वि० । कुद्दापरीसह कुनपरीषद ५० हापरसह ' शब्दार्थे,
6
- - । ।
1
कुहियजल - कुनितजल - त्रि० । कोभयुक्तजले, लवणसमुद्रे, "खुले कमिवाच महापाताल कलशगत वायुकोजात । भ० ६ ० ८ उ० । सेवा खेदना
दायां वाचि०१०
१० अ० ।
सेम-स्लेट न० धूलिप्राकारपरिक्षिसे नि० सू० १२३० मी० । रा० । विपा० । ग० । कल्प जी० । नि० चू | प्रांशुप्राका
For Private & Personal Use Only
www.jainelibrary.org