________________
खुभिय
(७५४) अभिधानराजेन्द्रः।
खुहपिवासमहण भोघ । कलहे, ०३ उ०।श्रालोडिते,व्याकुले, वाच । “सम- वैमानिकदेवो जातः । इति कुल्लककथा । ग०२ अधिका(कुल्लकनआ खुभियचकवाल "शुनितानि चक्रवालानि जनमण्डलानि स्य धर्मपरिक्षायां समस्यापादपूर्तिः 'सम्मत्त' शब्द झेया। यत्र गमने तत्तथा भवत्येवं निगच्छतीति संबन्धः । भ६ गच्च कुल्लुकस्य पिपासापरिषहसहनं च 'पिवासा' शब्दे) श०३३ १०।
| खल्लगपायसमास-कुल्ल कपादसमास-पुं० । लिङ्गिनां परीक्षणाय खुनियब-कनितव्य-न। कोभे कार्ये,प्रश्न०३ सम्ब० द्वार। |
कृतायां सभायां सुद्धकेन कृते गाथापादसंवपे, आचा० १ खुमा-कमा-स्त्री०। अतस्याम, शणे, नीलिकायाम, वाच० । भु०४ अ०२ उ०। रोममुएमनसाधने, उत्त०१७ अ०।।
खब-कुप-पुं० । हस्वशाखामूले वृत्त । झा०१ श्रु०१ अ०। खुर-कर-पुं । नापितोपकरणे, अनु०। सूत्र।तीपणे शरीरा- खुच्चय-वन्चक-न । पलाशादिपत्रमये दोनिके, १ व्य०२ उ० वयवकर्तने, सूत्र १ श्रु०५ अ० १३० । झा० । चुरे, स्था०४ बुहंकाण-कुट्यान-न० । सुधा क्षुत्परीपहोदयजन्मपीडाविग०४३01 "खुरे चेव एगधारत्ति" यथा कुर एकधार एवं शेषः। तया यध्यानं बुद्ध्वानं राजगृहपाशगत लोकसहगतरूमसाधुरुत्तर्गलक्षणेकधारः। प्रश्न ५ सम्ब० द्वार। कोकिला- कस्येव धातध्याने, पातु । के, गोखुरे, महापिण्डीतके वाणे च । वाच ।
खुहपिवास-कुत्पिपास-न । कुश्च पिपासा च कुत्पिपासम् । खुर-पुं० । शफे, झा० १७०३ अ० । कोबदले, नविनां ग-| बुनुक्का तृष्णयोः । जी०३ प्रतिः । न्धव्ये, खट्टापादे, वाच ।
नरयिकाणां कुत्पिपासे चिन्तयतिखरगुत्ता-कुरद्विकोक्ता-स्त्री०। चर्मकोटतायाम, "एवं खुरदु- इमीसे णं भंते ! रयणप्पहाए ऐरतिया केरिसयं युगुत्ताप" चमकीटत्वेन जायन्ते तथा हि-जीवतामेव गोमहिघ्या- हपिवास पच्चब्लवमाणा विहरति । गोयमा ! एगमेगस्स दीनां चर्मणोऽन्तः प्राणिनः संमूर्यन्ते, । सूत्र. २ श्रु०३ ०। णं रयण पनापुढविनेरतियस्स अमज्झाव पत्थवणाए सखुरधार-वरधार-त्रिका क्षुरस्येव धारा यस्यातिच्छेदकत्वादसौ
वोदधी वा सव्वपोग्गझे ना आमयंमि पक्विज्जा । जो शुरधारः। शुरवत्तीणधारे, "असि खुरधारं गहाय" उपा०२ चेव णं से रयणप्पत्ताए पुढवीए नेरपए वितित्ते वा सित्ता अक्षुरो ह्यतितीकणधारो जवति। अन्यथा केशानाममुएमना. तू । इति कुरेणोपमा खड्गधारायाः । शा०१५०८ श्र।
विताहे वा सित्ता परिसिया एं। गोयमा रयणप्पभाए जे
ऐरश्या बुधं पिवासं पञ्चगुब्भवमाणा विहरति । एवंजाब खुरनिवद्ध-करनिवद्ध-पुंग शफवम्योः रासभवलीवर्दयोः,पिण
अहे सत्तमाए॥ खरपत्त-कुरपत्र-न । तुरः (रः) एव पत्रं सुरपत्रम् ।।
(रयणेत्यादि) रत्नप्रभापृथिवीनरयिकाः भदन्त ! कोरशं स्था० ४ ठा० ४ १० । कुरे, वि० १ श्रु० ६ ० । ज्ञा० ।
कुछ पिपासां प्रत्यनुभवन्तः प्रत्येक वेदयमाना बिहरन्त्य खुरप्प-कुरप्र-पुं० । प्रहरणविशेषे, दशा० ६ ०। श्रोत्रेन्द्रियं
वतिष्ठन्त भगवानाह-गौतम ! ( एगमेगस्स गणमित्यादि ) प.तुरप्रसंस्थानसंस्थितम् । स्था०५ ग. ३ उ० । प्रज्ञा० । कैकस्य रत्नप्रजापृथिवीनरयिकस्य असद्भावस्थापना अ. विशे। सूत्र०। घासच्छेदनशस्त्रे, (खुरपी) लोके तत्तुल्याग्रफ- सद्भावकल्पनया ये केचन पुजा उदधयश्चेति शेषाः तान् बके शरे, वाच.।
पास्यके मुखे सर्वपुद्रलान् सर्वोदधीन् प्रक्षिपत् तथाऽपि खरि-वरिन्-पुं०। स्त्री०। खुरोऽस्थास्तीति खुरी खुररूपावयव
(नो चेव रणमित्यादि) नैव स रत्नप्रभाधिवीनरायकस्तृ
मोथा वितृष्णो वा स्यात् । लेशतोऽत्र प्रवलभस्मकन्याध्युपेतः युक्ते, प्राव) ३ अ।
पुरुषो दृष्टान्तः (एरिसिया णमित्यादि) इंशी मिति वाखून-कुल्ल-त्रि) लघी,प्रशा०१ पद । द्वीन्ष्यिभेदे,जी०१ प्रति०।
क्यालङ्कृती गौतम ! रत्नप्रभापृथिवीनैरयिकाः कथं विपासा खुल्लक-क्षल्लक-त्रिका हस्वे, अन्त०४ वर्ग । बाले,कहकसम्बन्ध- प्रत्यनुजवन्तो विहरन्ति । एवं प्रतिपृथिवि तावद्वक्तव्यं याच. श्वायम्-वसन्तपुरे देवप्रियः श्रेष्ठी तस्य यौवने भायाँ मृता पुत्रे.
दधः सप्तमी । जी० ३ प्रतिः । वाच । रणाएवार्षिकेण सह प्रबजितः । ततश्च स कुलकः परीष हैर्वाध्य
देवानाममानो वक्ति-तात!न शक्नोमि नपानही विना प्रवजितुम। मोहेन सोधम्मीसाणे देवा के रिसयं खुह पिवामं पञ्चान्भवमापिता ते अनुजानाति । पुनर्वक्ति-तात! न शक्नोमि शीर्षे सोदु. णा विहरति । गोयमा! णत्थि खुदं पिवासं पचणुम्भवमातपम् । पिता शीर्षे छत्रमनुजानाति । पुनर्वक्ति-तात!न शक्नोमि
माणा विहरति० जावअणुत्तरो॥ भिकाटनं कर्तुम। ततः पिता आनीय दत्त। एवं भूमौ न संस्तारयितुं शक्रोमि । ततः पिता फलकमर्पयति । एवं सोचस्थाने कौर
(सोधम्मीत्यादि ) सौधर्मेशानयो दन्त ! कस्पयोवाः कीकारयति । प्रकावयत्यङ्गं प्रासुकनीरेण । पुनर्वक्ति-तात!न शक्नोमि
दृशं कुत्पिपासंकुश्च पिपासा च कुत्पिपासं प्रत्यनुभवन्तो विहरब्रह्मवतं पायितुम् । ततोऽयोग्योयमिति पित्रा निष्काशितः मृत्वा
न्ति-आसते ?। गौतम ! नास्त्येतत् यत्तकुत्पिपासं प्रत्यनुजवन्तो महिषो जातः पिता चारित्रमाराध्य देवो जातः ।अवधिना सुतं
विहरन्तीति । एवं यावदनुत्तरोपपातिकाः । जी०४ प्रतिः। महिषं पश्यति । स सार्थवाहरूपं कृत्वा तं महिषं गुरुभारमवाह
खुहपिवासमहण-क्षत्पिपासामथन-त्रि० । कुच्च पिपासा च यत् । तात!न शक्नोमि इत्यादि पूर्वभवोतं पुनः कथयन् स्मार
तयोर्मथनः क्षुत्पिपासामथनः चुत्तृमनाशने प्रवलाहारे, जी. यति। तस्य जातिस्मरणमुत्पन्नम् ।गृहीताऽनशनो महिषो मृत्वा ३ प्रति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org