________________
खुड्डागनव
अनिधानराजेन्डः।
खुनिय कस्मिन् शुखकभवग्रहणे भवन्ति एतदेवाह-(भावलियाणं दोसे शिष्टेऽथे, “खुडियाश्रो खुड्दुवारियाओ" कुडिका लब्यस्तयेत्यादि) पावनिकानाम् "असंखिजाणे समयाणं समुदयसमिई था कुखद्वाराः। भाचा० २ श्रु० २ १०३ उ०। राण। सूत्र समागमेणं सा पगा प्रावबिय त्ति बुञ्चह" इति । इत्यागमप्रति " स्वडिया चैव मोयपडिमा" स्था०२ वा० ३२० । इयं च 5. पादितस्वरूपाणां द्वे शते षट्पञ्चाशदधिके भवत एकनुलक- व्यतः प्रश्रवणविषया क्षेत्रतो ग्रामादेवहिः, कालतः शरदि, निभवे एककुखकभवग्रहणे इति । कर्म०५ कर्म० ।
दाघे वा प्रतिपद्यते। नुक्त्वा चेत् प्रतिपद्यते चतुईशभक्तेन सखुड्डागभवग्गहण-चुनकनवग्रहण-न । क्षुल्नं लघु स्तोक- माप्यते अभुक्त्वा तु षोडशजक्तेन भावनस्तु दिव्याद्युपसर्गस.
हनमिति । स्था० २ ठा०३ उ.। औ० । (विस्तरस्तु 'मोमित्येकार्थाः । कुलमेव तुल्लकम एकायुष्कसंवेदनकालो भवः
यपडिमा' शब्दे अभिधास्यते ) "खुडियाविमाणपविभत्ति" तस्य प्रदणं संबन्धनं भवग्रहणं क्षुल्लकं च तद्भवग्रहणं च कु
अस्पग्रन्थार्धा विमानप्रविनक्तिः कालिकश्रुतविशेषः । पा० । सकनवग्रहणम् । कुल्तकभवसंबन्धने, जी०१ प्रति०। (अस्य विस्तारो 'भवग्गहण' शब्द)
खुडियाए णं विमाणपविभत्तीए पढमे वग्गे । सत्त तीसं खुडागसव्व ओभद्दपमिमा-कुष्कसर्वतोभप्रतिमा-स्त्री० । म | उद्देसणकाला पसात्ता॥ हत्यपेकया शुमायां सर्वतोभद्रप्रतिमायाम, अन्तः।
कनिकायां विमानप्रविजक्तौ कानिकश्रुतविशेषस्तत्र किन्न ब. तत्स्वरूपं चेत्थम
हवो वर्गा अध्ययनसमुदायात्मका नवन्ति । तत्र प्रथम वर्ग खडायं सव्वतोभद्दे उपसंपज्जित्ताणं विहरति तं चनत्य
प्रत्यध्ययनमुद्देशस्य ये काबा इति स०३ समः।
खाम-कुम्ल-त्रि० । मर्दिते, नि० २१ उ० । मग्ने, संथा।करोत कचनत्यं करेतित्ता सव्वकामगुणेय पारति पारिता
ज्यस्ते. विहते, चूर्णीकृते च । वाचः। बटुं क. २ सम्ब० अट्ठमं २ सव्व० । दसमं २
खभिय-कुस्मित-त्रि० । भूमीपतनात् प्रदेशान्तरेषु नमिते, भ० सन्च० । दुवालसमं २ सव्व०। अट्ठमं । सब
१ श०२ १०। । दसमं सन्च० दुवालममं सव्व०२। चन
खत्त-कृत-त्रि० । संसारसागरे चुमिते, " जम्ममरणं च ते त्थं २ सच. । उ8 क० २ सव्व० २। दुनालसमं ५ खुत्ता" संथा। सव्व० २ । उ8 क. २ सध०२।अट्ठमं २ सव्व०२। खुद्द-कुद्र-त्रि० । अधमे, स्था० ६ ठा० । कुद्रजनाचरितत्वात् दममं सव्व०। क. सब० अहमं ५
प्राणबधे, प्रश्न०१ श्राश्र० द्वार । क्षुष्कर्मकारिणि, सूत्र०१ सव्व०। दसमं सम्ब० । दुवानमम सम्बन् श्रु०७०।नीने, उत्त० ३१ अ० ।"खुद्दो जणो नत्थि" चउत्थं क । सच । दसमं २ सव्व० । दुवा
क्षुडो जनो दुर्जनलोकः । बृ०१ उ० । कृपणे, द्वा०१० द्वा०। लसमं सव०२ । चउत्थं २ सव्व० । उ8 क०।
क्षौष-न । क्षौनाभित्रमरीभिः कृतः। मधुनि, बाच०। सच०। भट्ठमं २ मन्द० २ । एवं खयु एवं खुडाग
| खुद्दकुट्ठ-कुद्रकुष्ठ-न० । एकादशकुष्ठादिषु एकादशकुष्ठभेदेषु, सब्बतोजहस्स तवोकम्मस्स पढम परिवामी, तिहिं मासे
एकादश कुमकुष्ठानि तद्यथा-स्थूलारुष्कमहाकुष्ठत्रमदलपरिस
पविसर्पसिध्मविचर्चिकाकिटिभपामापशततारुकसंज्ञानीति । हिं दसहिं दिवसेहिं अहासुत्तं० जाव आराहेती । दोच्चा प्राचा०१ श्रु०६ अ०१०। ते परिवामी ते च उत्थं करेति करोतित्ता विगतवजं पारोति | खुद्दमुह-तुमुख-पुं० । मधुमुने, मधुरजाषिणि, बृ०१ उ० । परितित्ता जहा रयणावनीए तहा एत्य वि ।।
खुद्दाय-छात्मन्-त्रि० । क्रूरस्वनावे, “खुद्दार नासरसी " (खुट्टायं सव ओभद्दपमिमं ) निक्षुः प्रकामं महत्यपेक्कया
कल्प०६ कण। सर्वतः सर्वासु दिक्षु विदिक्षु च नद्रा समसंख्येति सर्वतोभ-खद्दिमा-कृद्रिमा-स्त्री० । गान्धारग्रामस्य द्वितीयमच्छनायाम, का तथाहि-एकादीनां पञ्चकानामङ्कानां सर्वतो भावातू प- स्था० ७ ग०। नदश पञ्चदश सर्वत्र तस्या जायन्त इति स्थापनोपायगा-वधिय-ऋधित-त्रि० । बुभुक्किते, सूत्र०१ ० ३ ०१ उ०। था "एगाई पंचतेब, विप्रो मज्जंतु प्राइमयंति । सेसे कमेण विनं, जारण लहूं सम्वोनइं॥ १॥” इति तपोदि
खप्प-मज्ज-धा० । स्नाने, तुदा० पर० अक अनि ! वाच०। नानीह पञ्चसप्ततिः । अन्त०७ वर्ग ।
" मस्जेराउद्द-णिन-बुइ-खुप्पाः" | १ | १०१ शति मस्जेः
खुष्पादेशः । ' खुप्पइ'मज्जति । प्रा०४ पाद । खड़ागसिंहनिकीलिय-कुडकसिंहनिष्क्रीमित-न० । महासिंह
कृप-पुं० । लतासमुदाये, प्रा०४ पाद । निष्क्रीमितापेक्कया कुद्रसिंहनिष्क्रीफितनामके तपसि, औ०। अन्त०। (तत्स्वरूपं 'सीहनिकोलिय' शब्दे वक्ष्यते)
खुप्पिरं-मतम्-अव्य० । खुचयितुमित्यर्थे, “पञ्च खुपिउं
जे" तं०। बुडिय-खणिमत-त्रि०। "चएमसएिमते णा वा" ।।१। ५३ । इति णकारेण सहितस्यादेरस उस्वम । चिन्ने, खुड़िो
खुब्नंत-कभ्यत-त्रि० । अधो निमज्जति, स्था० ७ ठा0। खंमिनो । प्रा०१ पाद
खब्जण-क्षोजण-न० । बहुमोहने, ओघ । संचलने, प्रश्न०१ खुडिया-क्षुधिका-स्त्री० । लघ्यामखातसरस्याम, जं०१वक। । आश्र० द्वार। जलाशयविशेष, प्रश्न०५ सम्बद्वार । लघुनि, स्त्रीत्ववि- खुनिय-नित-त्रि०ा भीते, प्रश्न०३ आश्रद्वारहोने, न०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org