________________
खुड्डागणियंत
ये केचन ज्ञानवादिनः शरीरे शक्ताः सन्ति, शरीरे सुखान्वेषिणः सन्ति । तथा-पुनये वर्णे शरीरस्य गौरादिके, च पुनस्तथारूपे सुन्दरनयननासादिके, शब्दे रसे गन्धे स्प च । सर्वथा मनसा कायन वाक्येन सक्ताः संलग्नाः सन्ति । ते सर्वे दुःखसम्भवाः अस्य संभया दुःखभाजनं भवन्ति । मृगपतङ्गमनमधुपमा तत् इहलोके यथा र अनाज मृताः, तथा परलोकेऽप्यार्तध्यानेन दुःखिनः स्युरित्यर्थः ॥ १२ ॥ आवादीका संसारम्मि अणन्तर । तम्हा सव्वदिसं पस्स, अप्पमत्तो परिव्व ॥ १३ ॥ से ज्ञानवादिनो विविणः अनन्तके अपारे संसारे दीर्घमध्वानं दीर्घ मार्गमापन्नाः प्राप्ताः सन्ति । तस्मात्कारणात् सर्वो दिशं ज
(७५२ ) अभिधानराजेन्: ।
भ्रमणरूपाम् । श्रष्टादश नावदिशः दृष्ट्वा साधुरप्रमत्तः प्रमादरहितः सन् परिव्रजेत् विचरेत् । अष्टादश भावदिशश्च श्मा:
"पुढबि १ जल २ जल ३ वाऊ ४मूला ५ खंध ६ गा ७ पोरवीया य ८ । वि ६ ति १० च ११ पंचिदियतिरि
१२ नारया १३ देवसंघाया १४ ॥ १ ॥ संमुच्मि १५ कम्मा १६ क स्मगा य १७ मण्या १८ तहंतरद्दीचा १८ । प्रावदिसा दिस्सर जं, संसारी नियमेाहिं” ॥ २ ॥ इति । संसारे प्रमादिनो जीवा इमासु अष्टादशनावदिशासु पुनः पु तत्यर्थः ॥ १३ ॥
बढ़िया कुमादाय नाव कमाइ वि। पुष्यकम्पक्खयाए, इमं देहं समुकरे || १४ ||
साधुः पूर्वकर्मकार्थमिमं देदं समुद्धरेत्, सम्यक शुद्धादारेण धारयेत् पुनः कदापि च परीषहोपसर्गादिभिनि कस्यापि साहाय्यमचा अभिपेत् अथवा कदापि विष यादिज्यो न स्पृहयेत् । किं कृत्वा ? - ( बहिया ) संसाराद्वहिस्तात् संसाराद्वहिर्भूतमूर्द्ध लोकाग्रस्थानं मोक्कुमादाय अभि
लभ्य ॥ १४ ॥
विगिंच कम्मुणो हेडं, कालकंखी परिव्वए ।
मायं पिंमस्स पाणस्स, कडं लकूल जक्खए ।। १५ ।। कालका अवसरः साधुः कर्म हेतु कर्मकारणं मिथ्यात्वाविरतिरूपाययोगादिकम (चिर्मिच) विविन्यमात्मनः सकाशाद् पृथक्कृत्य परित्यजेत्संयममार्गे सारेत् कार्म स्वक्रियानुष्ठानस्य श्रवसरं काङ्क्षन्तीत्येवंशीलः कालकांकी, पुनः स साधुः पिण्डस्य आहारस्य तथा पानस्य पानीयस्य मात्रां परिमाणं लब्ध्वा भकयेत्; यावत्या मात्रया आत्मसंयमनिर्वाह: [ः स्यात् तावत्परिमाणम् श्राहारं पानीयं च गृहीत्वा, आदारे पानीयं न कुर्यादित्यर्थः कथंभूतमाहारम ? (क) गृहस्थेन श्रात्मार्थे कृतं, प्राकृतत्वात् विज्ञक्तिव्यत्ययः ॥ १५ ॥
3
संनिहिं न कुम्बिला, सेवमायाऍ संजए। परखी पत्तं समादाय, निरविक्खो परिव्यए ।। १६ ।।
पुनः संयतः खाधुपमात्रापि संनिधि न कुर्यात् नेपस्य मात्रा लेपमात्रा तथा लेपमात्रया, सं सम्यक्प्रकारेण निधीयते स्थाप्यते दुर्गतौ आत्मा येन स सन्निधिः घृतगुमादिसञ्चयस्तं
Jain Education International
खुड्डागभव
न कुर्यात् यावता पात्रं विप्यते तावन्मात्रमपि घृतादिकं न सशवेत्। मधुराहारं कृत्वा (प) पात्रं समादाय गृहीत्वा निरपे कः सन् निःस्पृहः सन् परिव्रजेत् साधुमार्गे प्रवर्तेत कव (पक्खी ) यथा-पक्की आहारं कृत्वा (पतं) पत्रं तनूरुह मात्रं दीयाय तथा सारलो भवेत् ॥१६॥
सासमि लज्जू, गामे अनिओचरे ।
मत्तोपमभिवा गनेस || १७ |
1
एषणा समितो निर्दोषाहारग्राही ग्रामे नगरे वा, अनियतो नित्यवासरहितः सन् बरेमा साधुः - १(लज्जू) लजालुः लज्जा संयमस्तेन सहितः । पुनः कीदृश: ?अप्रमत्तः प्रमादरहितः । पुनः साधुः ? - ( पमलेहिं इति ) प्रमसेयो गृहस्येभ्यः पिण्डपातं भांगवेपयेत् त्पञ्चमीस्थाने तृतीया ॥ १७ ॥
एवं से उदाहु, अणुत्तरनाणी अणुत्तरदंसी अणुत्तरनाणदंसणधरे रहा नायपुत्ते जयवं वेसालिए वियाहिए वेमि ॥। १८ ।।
सुधर्मास्वामी जम्स्यामिनं प्रत्याह से इति) स अन् ज्ञातपुत्रो महाबीर एवं (उदाह) उदाहृतवान् । श्रहं तवाग्रे इति ब्रवीमि । अर्हन् इन्द्रादिभिः पूज्यः ज्ञातः प्रसिकः सिद्धार्थक्षत्रियः तस्य पुत्रो ज्ञातपुत्रः कीदृशः महावीरः १- भगवान् अष्ट महाप्रतिहार्याद्यतिशयमाहत्म्ययुक्तः । पुनः कीडशः:बिशालला तस्याः पुत्रो वैज्ञानिकः अथवा विशालाि य-तीर्थ-यशःप्रभृतयो गुणाः अस्येति वैशासिकः। पुनः की शो महावीरः- (वियाहिप इति) व्याख्यातविशेषेण मारण्याता द्वादशसु परिषदासु समवसरणे धर्मोपदेशं व्याख्याता, धर्मोपदेशक इत्यर्थः पुनः को महावीर-अनुतरानी सर्वो त्कृष्टज्ञानधारी । पुनः कीदृश: ? - अनुत्तरदशी अनुतरं सर्वोत्कृष्टं पश्यतीत्येवंशलोऽनुत्तरदर्शी । पुनः कीदृशः ? - अनुत्तरज्ञानदर्शनवरः ज्ञान दर्शनादर्शने, अनुसरेचते ह अनुज्ञानदर्शने, अनुसरनदर्शने धरतीति धनुराद शधरः केवलवरज्ञानदर्शधारी इत्यर्थः अत्र पूर्वम अनुसरहानी अनुत्तरदर्शी इति विशेषणद्वयं मुक्त्वा पुनरनुत्तरानदर्शनघरइति विशेष, तेन केवहानकेवलदर्शनयोरेकसमयान्तरेण युगपदुत्पत्तिः सुचिता, अनयोः कथचिदो उमे दध सूचितः पुनरुक्तिदोषो न ज्ञेयः ॥ १८ ॥ इति कुशकनिवाय संपूर्णम् अध्ययने कस्य साधोनि प्रन्थित्वमुक्तमित्यर्थः उत० ६० । शृट्टागनिग्र्गयसुत जुल्लकनिर्ब्रन्यसूत्र-नः । शुकनिर्द्वन्यखुड्डागनिग्गंथसुत्त-क्षुल्लकनिर्ग्रन्थसूत्र नामकसूबे पट्टे उत्तराध्ययने, उत्त० ६ ० ।
""
खुट्टागन कुञ्जकभवः सर्वभवापेक्षा मधीया नवतीति क्षुद्धकभवः। तस्मिन क्षुल्लक जवग्रहणं च सर्वेषामप्येादारिशरीर भीयय से भगायामेव
त्यादिषु मदारिकशरीरिणां तिर्थमनुष्याणामा धन्य तिः क्षुल्लकभवग्रहणरूपायाः प्रतिपादनाच्च । यत्पुनरावश्यकटीकायां तुलनकभवग्रहणं वनस्पतिष्वेव प्राप्यते इत्युक्तं तम्मतान्सरमित्यवसीयते इति । साम्प्रतमेकस्मिन् क्षुल्लकनवग्रहणे भावबिकाद्वारे कामगं निरूपयितुकामो पायन्यः आवलिका प
For Private & Personal Use Only
www.jainelibrary.org