________________
(७१) खुड्डागणियंठ अभिधानराजेन्द्रः।
खुड्डागणियंठ स्वकर्मणा पीज्यमानस्य। पते के माता, पिता, स्नुषा पुत्रवधूः, आयाणं नरयं दिस्स, नायइज्जताणामवि ।। माता सहोदरः, भार्या पत्नी, पुत्राः पुत्रत्वेन मानिता, च पुनः
दोगुच्छी अप्पणो पाए, दिनं नुंजिन्ज भोयणं ॥ ७ ॥ औरसाः स्वयमुत्पादिता पते सर्वेऽपि स्वकर्मसमुद्भुतपुःखात रक्षणाय न समां भवन्तीत्यर्थः ॥३॥
साधुस्तृणमपि (नायइज्ज इति) न आददीत प्रदत्तं न गृहीत ।
कि कृत्वा प्रादानं नरकं रहा, आदीयते इत्यादानं धनधान्याएयमढे सपेहाए, पासे समियदंसाणे ।
दिकपरिग्रहं नरकं नरकहेतुत्वात् नरकं ज्ञात्वा इत्यर्थः । पुनः छिदे गेहिं सिणेहं च, न कंखे पुनसंथवं ॥४॥ साधुः (पाए दि)पात्रे इत्तं गृहस्थेन पात्रमध्ये प्रक्तिप्तं भोजनं शमितदर्शनः शमितं वस्तं दर्शनं मिध्यादर्शन येन स शमित- | शुरूाहारम् ( भुजेज्ज इति) नुञ्जीत । कथम्भूतः सन् (अप्पदर्शनः। अथवा सम्यक प्रकारण श्तं प्राप्त दर्शनं सम्यक्त्वं येन णो गुंछी) भात्मनो जुगुप्सी सन् । आहारसमये आत्मनिन्दका स समितदर्शनः पतारशः संयमी पतदर्थ पूर्वोक्तमर्थम् अश- सन् अहो धिक मम आत्मानमयं ममात्मा देहो वा पाहारं रणादिकम (सपेदाप) स्वप्रेक्काया स्वयुला (पासे इति) पश्येत् विना धर्मकरणे असमर्थः । किं करोमि धर्मनिर्याहार्थमस्मै हदि अवधारयेत् च पुनः गोर्डि) गृचि रसलाम्पट्यं च पुनः मेहं भाटकं दीयते इति चिन्तयन् आदारं कुर्यात् । न तु बलवीर्यपुत्रकक्षत्रादिषु रागं रिन्द्यात् । पुनः पूर्वसंस्तषः पूर्वपरिचयः पुष्टवाद्यर्थमाहारो विधीयते इति चिन्तयेत भित्रादत्तपरिग्रहाएकत्र प्रामादिवासस्तं न स्मरेत् ॥४॥
श्रवद्व-निरोधात् अन्येषामप्याश्रवाणां निरोधोऽप्युक्त पय ॥ गवासं मणिकुएमलं, पसवो दासपोरुसं।
इह एगे न मनति, अपचक्खायपावगं । सव्वमेयं चश्त्ताणं, कामरूवी जविस्ससि ॥ ५॥
पायरियं विदित्ता गं, सम्बदुक्खा विमुच्चई ॥४॥ पुनरपि परिमतः प्रात्मानमिति शिकयेत् । अथवा गुरुः शि- इह अस्मिन् संसारे एके केचित् कापिलिकादयो कानवाध्यं प्रत्युपदिशति-हे पात्मन्! अथवा हेशिष्य ! एतत् सर्व त्य- दिन इति मन्यन्ते । इतीति किं ? पापकं हिंसादिकमप्रत्याक्त्वा कामरूपी स्वेच्मचारी भविष्यसि । एतेषु ममत्वं त्यज- ज्याय पापमनालोच्याऽपि मनुष्यः श्राचारिकं स्वकीयमतोद्भसि । तदा इह भवे तु वैक्रियलब्धिः अणिमामदिमागरिमाल- पानुष्ठानसमूह विदित्वा ज्ञात्वा सर्वदुःखात् विमुच्यते । ए. घिमाप्राप्तिप्राकाम्येशित्ववशित्वादिमान भविष्यास । परलोके तावता तत्वज्ञानात् मोक्तावाप्तिः इति वदन्ति । जैनानां तु काव निरतीचारसंयमपालनात् देवभवे वैक्रियादिलब्धिमान् त्वं नक्रियाभ्यां मोकः कानवादिनां तु कानमेव मुक्त्यामिति ॥६॥ भविष्यसि । तकि? तदाद-गवाइवं गावश्च पश्चाश्च गवावं जगान्ता अकरेन्ता य, बन्धमोक्खपइमिणो। पुनमणिकुपडलं मणयमनकान्तायाः कुपालग्रहणेन अन्येषा
चायावीरियमेत्तेणं, समासासन्ति अप्पयं ॥ १० ॥ मायलकाराणां ग्रहण स्यात, सर्वे मणयः सर्वाएयलकाराणि च इत्यर्थः। पशवः अजैकपदमपट्यागुत्पादकरोमधारककुक्कुरा
पुनस्ते एव मानवादिनो बन्धमोक्षप्रतिशिनः वाचावीर्यमानेदया, दासा गृहदासीन्यः समुत्पत्राः, दासाश्च पौरुषाश्च
ण केवलं वाकशूरत्वेन प्रात्मानं समाश्वासयन्ति । बन्धन दासपौरुषम् एते सर्वेऽपि मरणान्न त्रायन्ते इत्यर्थः। तस्मात
मोकश्च बन्धमोकी, तयोः प्रतिका प्रायशानं येषां ते बन्धमो. पूर्वम् एतत् त्यक्त्वा संयम परिपालयेदित्यर्थः।
कप्रतिकिना, बन्धमोकका इत्यर्थः । “मन एव मनुष्याणां, का
रणंबन्धमोकयोः । यत्रैवालिडिता कान्ता, तत्रैवालिङ्गिता थावरं जंगमं चेव, धणं धवं उवक्खरं ।
सुता" श्त्यादि प्रतिक्षां कुर्वाणाः । ते किं कुर्वन्तः प्रात्मानम् पञ्चमाणस्स कम्मोहि,नासं सुक्खान मोमणे॥६॥ प्राश्वासयन्ति भणन्तो कानमन्यस्यन्तः, च पुनः अकुर्वन्तः पुनरेतत्सर्व वस्तु कर्मभिः पच्यमानस्य जीवस्य दुःखान्मोचने क्रियामनाचरन्तः, प्रत्याख्यानतपःपौषधव्रतादिकां क्रियां नि. मझ समर्थ न भवति । पतत्किम् ? स्थावरं, गृहादिकं । पुनर्ज- न्दन्तःकानमेव मुक्त्यङ्गतयाऽङ्गीकुर्वन्त इत्यर्थः ॥१०॥ अमंच पुत्रमित्रभृत्यादि । पुनर्धनं गवादि,धान्यं बीयादि । पुन- न चित्ता तायए जासा, कुमो विजाणुसासणं । रुपस्करं गृहोपकरणम ॥६॥
विसना पावकम्मेडिं, वाला पएिमयमाणिणो ॥११॥ अज्कत्यं सन्नग्रो सन्वं, दिस्स पाणे पियाऽऽयए।
पएिकतमानिनः आत्मानं पएिकतं मन्यन्ते इति पएिकतम्मन्याः,शानणे पाणिणो पाणे, भयवेराउ नवरए ॥ ७॥ नाहकारधारिण इति न जानन्तीत्यध्याहारः। इतीति कि? चित्राः साधुः सर्वतः सर्वप्रकारेण सर्वमध्यात्म सुखदुःखादिकं (दि
प्राकृतसंस्कृताधाः षट् भाषा अथवा अन्या अपि देशविशेषात स्स ति) हा सर्वप्रकारेण सर्व सुख दुःखादिकमात्मनि स्थितं
नानारूपा जाषा वा पापेभ्यो दुःनेभ्यो न त्रायन्ते न रक्षन्ति । तर्हि बात्वा सुखःखयोर्वेदकमात्मानं सात्वा । इष्टसंयोगादिहेतुभ्यः
विद्यानां न्यायमीमांसादीनाम अनुशासनमनुशिकणं विद्यासमुत्पन्नं सुखं सर्वस्यात्मनः प्रियं स्यात् । वियोगादिहेतुभ्यः
नुशासनं कुतः त्रायते,१, न त्रायते इत्यर्थः । अथ वा-विद्यानां समुत्पन्नं पुःखं सर्वस्यात्मनः अप्रियं ज्ञात्वा इत्यर्थः । च पुनः
विचित्रमन्त्रात्मिकानां रोहिणीप्राप्तिकागौरीगान्धार्यादिषोडशप्राणिनो जीवान् प्रियात्मनो रष्टा, प्रियः प्रात्मा येषां ते प्रिया
विद्यादेव्यधिष्ठितानामनुशासनम् अनुशिकणम् आराधनं कुतो स्मानः “ सब्वे जीवा वि इच्छंति जीविहं न मरिजिलं "
नरकात्त्रायते ?। कीसदृशास्ते ? बाला तत्वज्ञाः । पुनः की इति वा हदि विचार्य प्राणिनो जीवस्य प्राणान् इन्द्रियो
रशास्ते १- पापकर्मभिर्विषयाः, विविधमनेकप्रकारं यथा पासनिःश्वासायुबलरूपान् न हन्यात् । भयात् बैरात व
स्यात्तथा सन्नाः, पापपषु कलिता इत्यर्थः ॥ ११ ॥ उपरमेत निवसंत । अथवा व्यंचूतः साधुः मयात वैराक्ष ड.
जे केई सरीरे सत्ता, वो रूवे य सबसो। परतो निवर्तितः इति साधुविशेष कार्यव्यम् ॥७॥
मणसा कायवकेणं, सब्बे ते मुक्खसम्नना॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org