________________
( ७५० ) अभिधानराजेन्द्रः |
खुड्डपाण
खाद्य कुरुपाण-पुं० [ कुषा धमाधमन्तरभवे सियशापात्प्राणासादिमन्ता कुमाणाः पद्वत्रिचतुर
सम्मेषु पकायेषु वासवे सूत्र० २ ० ० चव्विा खुद्दपारणा पत्ता तं जहा वेइंदिया तेइंदिया चउ रिंदिया संचिदियतिरिक्खजोगिया। था०४०४४०
विदा खुट्टा पाला पता। तं जहा बेदिया तेई दिया चउरिंदिया समुच्छिमपंचिंदियतिरिक्खजोणिया तेनकाया वानकाइया ।
(वित्यादि) सुगमम् । परमिह क्षुद्रा अधमा यदाह - "श्र ल्पमधमं पण्यस्त्री, क्रूरं सरघां नटीं च षट् क्षुद्रान् ब्रुवत इति" श्रधमत्वं च विकलेन्द्रियतेजोवायूनामनन्तरनवे सिद्धिगमनाभावादू । यत उक्तम्- "जूदगपंकप्पजवा, ओरोहरिया उवच्चसिज्जा | विगलालभेज विरई, न च किं च बजे सुडुम[तसा]" ॥ १ ॥ सूतेजोवा इति तथा पतेषु देवात्पतेश्च । यत उक्तम्-" पुढवी श्राउवणस्सइ-गभे पज्जतसंजीवीसु सम्पाणवासो, सेसा गमिडिया " इति ॥ १ ॥ संमूच्छिमपञ्चेन्द्रियतिरश्चां चाधमत्वं तेषु देवानुपत्तेः तथा पञ्चेत्येवमनस्कतया विवेकभावेन निर्गुणस्वादिति वाचनान्तरे तु सिंहा व्याघ्रा वृका दीपिका का इति कुद्रा उक्ताः क्रूरा इत्यर्थः । स्था० ६ ० । खुट्टपावालकलस-क्षुद्रपातालकलश-पुं०
लघुपातालकखयायास्यन्ते)
जी० ३ प्रति तेच 'लवणसमुद्र' खड्डमड्डुइ-देशी- बहुशो व्याख्याने, " खुट्टमइत्ति वा बहुसोलि षा जोत्ति वा पुजापुणो त्ति वा एग ं" नि० ० २० उ० । परि०३०
दारयादी. सूत्र० १० १० ० खुद्द - क्षुद्रमुख- त्रि० । मधुरमुखे मधुरभाषिणि, वृ० १४० । खुस-सस-पुं० पाणिनि पायनानविशेषे
च । पञ्चा० १४ विव० ।
खुड्डा कुडा - स्त्री० । कुद रक् । वेश्यायां, कण्टकायां सरघायां म रखा गयेधुकायाम, वाय यात सरस्थाम, जं० १ वक्क० । दर्याम्, दशा० ७ श्र० । सुगम्य-बुद्धकयुग्म पुं० 1 महायुग्मापेक्षा अल्पेषु रा त्रिविशेषेषु ज० ॥
Jain Education International
कणं भंते! खुडागम्मा पत्ता १। गोयमा ! चत्तारि खुट्टागकमजुम्मे, तेओगे,दावरम्ये, कलिओर से केणा जंते! एवं बुच, चचारि खुट्टा ता । तं जहा करुजुम्मे० जाव कलिओए १ । मोयमा ! जेणं रासीच करणं अवहारेणं अवीरमाणे चपनबसिए, सेतं खुट्टागकमजुम्मे । जेणं रासीचकपणं - बहारे अवद्दीरमाणे तिपलसिए से खुशगतेओगे । जेणें रासीच करणं आवहारेणं अवरिमाणे दु
सिए से खुट्टागदावरजुम्मे । जेणं रासीच करणं अवहारेणं अवहीरेमाणे एगपज्जबसिए, सेचं खुट्टाक जियोगे से तेण जाव कलिभोगे ।
खुड्डागणियंत
() युग्मानि वक्ष्यमाणा राशिविशेषाव महान्तोऽपि सन्तः शब्देन विशेषिताः रात्र चत्वारोऽशेत्यादिसंख्यावान् राशिः शुकम्मधीयते एवं त्रिकासादिको राशिः कुकसयोजः विभूति को राशिः कुलकद्वापरः। एकपञ्चप्रभृतिस्तु कुलककल्पोज इति । भ० ३१ ० १ उ० । कुरूकयुग्मविशेषणेन नैरयिकादीनामुपपातः ' उबवाय ' शब्दे द्वि० भागे ६६३ पृष्ठे उक्तः ) खुट्टागणिदंठ-कनैन्य-म० उत्तराध्ययने प पूर्वस्मिन् अध्ययने कामसकाममरणे उके। सकाममरणं निर्ग्रन्थस्य भवति ततो निर्ग्रन्थस्य आचारः षष्ठे अध्ययने कथ्यते । श्रयं पञ्चमषष्ठाध्ययनयोः सम्बन्धः । जावन्तिविज्जा पुरिसा, सच्चे ते दुक्खसम्भवा । @प्पन्ति बहुसो मूढा, संसारम्मि अनन्त ॥ १ ॥ यावन्तोऽविद्याः पुरुषाः ते सर्वेऽपि मूढाः संसारे बहुशो वारं चारं लुप्यन्ते श्रधिव्याधिवियोगादिभिः पीड्यन्ते । न विद्यते विद्या सम्यक ज्ञानं येषां ते अविद्या अत्र नम् कुत्सार्थवाचकः ये कुत्सितानसहिताः मिथ्यात्वोपहतचेतसो वर्त्तन्ते ते मूर्खा संसारे दुःखिनो जवन्ति । कीदृशे संसारे ? अनन्तके अपारे । कीदृशास्ते ? अविद्याः दुःखसम्भवा दुःखस्य सम्नवो येषु ते दुःखसम्भवाः दुःखभाजनमित्यर्थः । यावन्तः अविद्या इत्यत्र प्राकृततत्वात् अकारो ॥ १ ॥ मंत्र विद्यापुरुषोदाहरणं यथाकदमको भाग्यात् कापि किञ्चित् प्राप्नपुन पुराउदक स्मिन् देवकुळे रात्राषितः । तपकं पुरुषं कामकुम्भप्रसादेन यथेष्टनोगान् भुञ्जानं वीक्ष्य प्रकामं सेवितवान् । तुष्टेन तेनास्य भणितम् | जो तुभ्यं कामकुम्नं ददानि । उत कामकुम्ना वैधायिकां विद्यानविद्यासाधनपुरश्चरणादिभीरुणा विद्याभिम
परमेवमेदेति भणितम् । विद्यारूपेण विद्याि घट एव तस्मै दत्तः। सोऽपि तत्प्रसादात् सुखी जातः । अन्यदापीतमद्योऽयं पुरुषस्तं कामकुम्भं मस्तके कृत्य नृत्य पातित वान् । भग्नः कामकुम्भः । ततो नाऽसौ किञ्चिदर्थमवाप्नोति । शोचति चैत्रम पनि मया तदा विद्या गृहीताभाष्य सदा निमन्त्रय नवं कामकुम्भमकरिष्यं पूर्ववदेवें सुखी श्रनविष्यम एवं अविद्या नराः दुःखसम्भवाः विनश्यन्ते ॥ १ ॥
समक्ख परिम तम्हा, पासजाई पहे बहू । अपणा सचमेसिज्जा, मिनिं भूपसु कप्पए ॥ २ ॥ मिर्त्ति तस्मादान मध्यात्वनां संसारमा परितः तत्वज्ञः आत्मना स्वयमेव परोपदेशं विनैव सत्यमेषयेत् रुद्भ्यो हितं सत्यमसंयमः परितः भूतेषु पृषि व्यादिषु मैत्री कल्पयेत्। किं कृत्वा बहुपाशतिपथा न् समय पाशाः पाश्चश्यहेतवः पुत्रक
मन्द्रियादिजातीनां पन्थानः पाराजातिथास्तान् पारा जातिपधान् दृड्डा यदा हि पुत्रकलादिषु मोहं करोति तदा हि एकेन्द्रियत्वं जीवो वध्नाति ॥ २ ॥
माया पिया एसा भाया, जजा पुता व ओोरसा । नालन्ते मम ताणाय, लुप्तस्स सम्मुखा ॥ ३ ॥ परिमतः इति विचारयेदिति अध्याहारः कर्त्तव्यः। इतीति किं ? ते मम त्राणाय मम रक्कायै न भलं समर्थाः । कथंजूतस्य मम
For Private & Personal Use Only
www.jainelibrary.org