________________
(७४९) अन्निधानराजेन्द्रः।
खुड्डजंतु इति लस्य डः। प्रा०२ पाद । महत्प्रतिपके व्यभाववाले, मानिसस । भए अन्नद किं पुत्त!संपमीश्रोसि नेहण पहुयं पि "खुद्दगो सिसू बालो त्ति वुनं भवति" नि० चू०१ उ०। मं न पियसि । तेण जन्न । कत्तो मे वनाभिलासो, नणु से अत्र निकेपः।
बराम्रो नन्दियो अज पाहुणपहिं आगपार्ह मम अग्गो
विनिययजीदो विलोबनपणो विस्सरं रसतो मारिश्रो मिच्ग नाम ग्वणा दविए, खेचे काले पहाणपश्नावे ।
ताए भएण, नणु पुत्तया तया चेव ते कहिय प्रासरचिताई एएसि महंताणं, पमिवक्खे खुड्या होति ॥ १८४ ॥
एयाति । एस तेसिं विवागो अणुपत्तो ति" । अथावरार्थः । नामादिमहतां प्रतिपक्के तुल्लुकानि भवन्ति । अभिधेयवल्लिङ्गव- पातुरचिकित्साया अविषयभृतो रोगी, तस्य यथा मर्तुकामस्थ चनानि भवन्तीति न्यायात् । यथार्थ तुल्लकलिङ्गवचनमिति । पथ्यमपध्यं वा दीयते, एवमयमपि नन्दिको यानि मनोकाहारतत्रनामस्थापने कुम्ले । कव्यतुल्लका-परमाणुः अन्य चासौ कु- जातानि चरति तानि अातुरचीर्णानि, अतो वत्स! शुष्कतृणलकश्चेति । केत्रकुद्धकः-आकाशप्रदेशः। कालक्षुल्लक:-समयः। र्यापय स्वशरीरं निर्वाहय यत एतद्दीर्घायुषो लक्षणम् एवमेतेप्रधानछक त्रिविधम्-सचित्ता-ऽचित्त-मिश्रभेदात् । स- ऽप्यसंधिग्नकुडका यन्मनोझाहारादिभिरुपवाल्यन्ते तद् नन्दिचित्तं त्रिविधम्-द्विपदचतुष्पदापदन्नेदात् । द्विपदेषु कुल्लकाः कपोषणबद्रष्टव्यम् । वृ०१२०१ अङ्गालायकविशेषे, प्रा० । जला प्रधानाचानुत्तरसुगः । शरीरेषु तुल्लकमाहारकम् । चतुष्प. देषु प्रधानः खुल्लकः सिंहः । अपदेषु जातीकुसुमानि । अचि.
खडगकुमार-कुलककुमार-पुं० । पुण्मरीकमारितकण्डरीकस्य तेषु-बजम प्रधानं कुद्धकं च । मिश्रेषु-अनुत्तरसुरा एव शय
जार्यायाः यशोजद्रायाः पुत्रे, श्राव०४ अ० । श्रा०चू०। नीयगता इति । दश० ३० प्रतिकुल्लकमामलकाद्वदरं बद
('अलोभया' शदे प्र० जागे ७८५ पृष्ठे कथाऽस्य) रावणक इत्यादि । भावकुछ कम्-क्षायिको जावः । उक्तं हि | खुडगगणि-कुल्लकगणिन-पुं० । कुल्लके गणिनि, व्य०३०। वृद्धः-"सम्वत्थो वा जीवा खाश्यभावे वटुंति" सांसारिकत्वा- | ('पात्तिकुसम' शब्देऽस्य स्वरूपम् ) प३ चैतदन्यापशमिक एवं सर्वस्तोकतया जावकुलकं सं. भवतीति । उत्त०६अ। सधौ साधी, सूत्र०१ श्रु० ३ अ० २
खुट्टापयर-कुलकप्रतर-पुं० । सर्वलघुपदेशप्रतरे, न. १३ उ० । कुद्रकोदाहरणमपिपातिकबुझौ, श्रा० क० । नं० ।
श०४ उ० । अथ किमिद कलकप्रतर इति ? । उच्यते-इह लोश्राम.(भिकार्य गतानां तुद्वकानां 'उपसग्ग' शब्दे
काकाशप्रदेश उपरितनाधस्तनप्रदेशरहिततया विवक्विता मविजागे ९०२० पृष्ठे कथा उक्ता ) ( भ्रष्टाचारनिग्रहे ताह
एमलाऽऽकारतया व्यवस्थिताः प्रतमित्युच्यते । तत्र तिर्यगशकुद्धकस्य कथा)
लोकस्य नोऽधोऽपेक्षयाऽप्रादशयोजनशतप्रमाणस्य मध्य
भागे द्वौ सर्वलघू कुखकप्रतरी तयोर्मध्यभागे जम्बूद्वीपे रत्नक्षुल्लकविपरिणामसंभवे यतनामाह
प्रजाया बहुसमे भूमेः भागे मेरुमध्येऽष्टप्रादेशिको रुचकस्तत्र उज्जलवेसे खुडे, करिति उचट्टणाश्चोक्खे य।
गोस्तनाकाराश्चत्वार उपरितनाःप्रदेशाश्चत्वारश्चाधस्तनाः। एप न य मुच्चं असहाए, चिंतिम ने य आहारे ॥ एव च रुचकः सर्वासा दिशां विदिशां वा प्रवर्तकः । एतदेव सुद्धकान् उज्ज्यलवेषान् पाएकुरचोलपट्टधारिणः नवर्सनप्र
च सकलतिर्यग्लोकमध्यं तौ च द्वौ सर्वलघू प्रतराव-लाइसं. कालनादिना च चोकान् शुचिशरीरान् कुर्वन्ति,न च, ते सुख
ख्येयन्नागवाहल्याच्च लोकसंवर्तितौ रज्जुप्रमाणौ । तत एतयो का असहाया एकाकिनो मुच्यन्ते। वृषनाश्च,तेषां मनोज्ञान स्नि
रुपयन्येऽन्ये प्रतराः। तिर्य अङ्गलासंख्येयभागवृच्या वर्षमाधिमधुरानादारानानीय ददति । उरभ्रदृष्टान्तेन च प्रज्ञापयन्ति ।
नास्तावद् कष्टश्या यावदुर्द्धलोकमध्यं तत्र पञ्चकरज्जुप्रमाणः
प्रतरः। ततः उपर्यन्येऽन्ये प्रतराः तिर्यक अङ्गलासंख्येयभागतमेवाद
हान्या हीयमानाः एतावदेवायसेयाः यायोकान्ते रज्जुप्र. आतुरचिलाइँ एयाइँ, जाइं चरइ नंदिओ।
माणः प्रतरः। श्होर्ध्व लोकमध्यवर्तिनं सर्वोत्कृष्ट पश्चरज्जुप्रमाणं मुकत्तणेहि जावोहिं, एयं दीहानक्षवाएं ॥
प्रतरमवधीकृत्यान्य उपरितना अधस्तनाश्च क्रमेण हीय"जहा एगो ऊरणगो पाहुणनिमित्तं पोसिजर, सो य पीणि
मानाः सर्वेऽपि प्रतराः क्षुल्लकप्रतग इति ब्यवाहियन्ते, यायसरीरो हलहाश्कयंगराओ कयकन्नलो सुहं सुहेणं अभिरम- घल्लोकान्ते तिर्यग्लोके च रज्जुप्रमाणः प्रतर इति । तथा तिइ, कुमारगा वि य तं नाणाविहेर्हि कीमाविसेसेहि कीला- यंग्लोकमध्यवत्ति सर्वत्रघुकुछ कमतरस्याधस्तिर्यगङ्गलासंख्ये. विति, तं च एवं लालिजमाणं द?ण वच्चगो माऊए नेदेण
यभागवृद्धया बढ़मानाः२ प्रतरास्तावद्वक्तव्याः यावदधोलोकागोवियं दोहणए य तहाऽणुकंपाए सुक्कमवि स्त्रीरं न पिब ।
मते सर्वोत्कृष्टः सतरज्जुप्रमाणः प्रतरः। तं च सप्तरज्जप्रमाणं प्ररोसेणं ताए पुच्चियो, वच्छ! किं न धावसि ? तेण भणिय
तरमपेक्ष्यान्ये उपरितनाः सर्वेऽपि क्रमेण हीयमानाः सुखकमम्मो ! एस नन्दियगो इट्टोहि जाव सजोगासणेहि अल
प्रतरा अभिधीयन्ते, यावत्तिर्यग्लोकमध्यवर्ती सर्वलघुः क्षुल्लकारबिसेसेहिं अलंकारियो मुत्त श्व परिपानिज्जई, अहं तु
कः प्रतरः। एषा सुबकपतरप्ररूपणा । तत्र तिर्यकलोकमध्यवमंदजग्गो सुक्काणि तणाणि कयाइ लभामि, ताएि विपन्जत्तगा.
तिनः सर्वलघो रज्जुप्रमाणात तुचकप्रतगदारच्य यावदधो णि, एवं पाणियं पि न य मं कोई लालइ । तार.भन्न-पुत्त !
नवयोजनशतानि तावदस्यां रत्नप्रनायां पृथिव्यां ये प्रतराते प्रारचिंताई एयाई जहा पाउरो मरिनकामो जे मगाइ पत्थं
उपरितनचुल्कातरा जायन्ते । तेषामपि चाधस्ताद ये प्रतरा चाअपत्थं वा तं दिजा, एचमेसो वि नन्दियो पोसिज्जर,
यावदधोलौकिकग्रामेषु सर्वान्तिमः प्रतरः तेऽधस्तनक्षुद्धकाजया मारिजिहिर तया पिचिहिसि । अनया सो बच्चगो तं
तराः । न०। नन्दियगं पाहुणएमु वदिजमारणं दटुंति सिनोविमाज पच्छन्नं | खजंत-जन्त-पुं०।कुष्पाणिनि, । व्य०४०।
८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org