________________
(७४) खीरोद अभिधानराजेन्सः ।
खुड्डग पातुरकेव होज, तासि खीरे मधुररसविगत्यवहुदवसं- संभावने-एयं खु हस । विस्मये-को खु एसो सहस्सपयुत्ते पयत्तमंदग्गिसुकष्कृिते । भाउत्तगुरूमच्छंडितोववेत
सिरो। प्रा०२पाद । अवधारणे, आव० ३० । सूत्र।
दश दशा । पचा। उत्तापाचा निश्चये,तं०।०॥ रखो । चाउरंतचक्कवास्स उवठवित्ते प्रासादणिज्जे वी
वाक्यालङ्कारे, आचा० १६०६ १०३ उ०। सूत्रा हेतुप्रदर्शने, सादणिजे धीणणिजे० जाच सन्विदियगातपल्हायणि
सत्त०२०। ज्जे वसेणं उववेते. जाव फासेणं नवे तारूवे सिया । नो
खुइ-क्षति-स्त्री० । क्षवणं कुतिः । छीत्कारादौ शब्दविशेष, तिणहे समढे। खीरोदस्स णं से नदए एत्तो इट्ठयराये चेव " मम कत्थ वि सुई वा खुरं वा पविति वा असम्भभासायेणं पएणत्ते विमलप्पनाय इत्थ दो देवा महिटिया० माणे" भुर्ति वार्तामात्र, क्षुति तस्यैव सबन्धिनं शम्दं तमिहं नाव परिवसंति । से तेणणं संखेजा चंदा० जाव तारा ।
था । का०१६० १६ म० । एषाऽप्यदृश्यमनुष्यादिगमिका
भवतीति गृहीता। भ० ३ श० १ उ०। (स्वीरवरेणमित्यादि) कीरवरे णमिति पूर्ववत् द्वीपं कीरोदो नाम समुखो वृत्तो वलयाकारसंस्थानसंस्थितः समन्तात् संप
खुज-कुब्ज-न० । “कुब्जकपरकीले कः स्खोऽपुष्पे "|१| रिक्षिप्य तिष्ठति शेषा वक्तव्यता कीरवरद्वीपस्येव वक्तव्या याव
१०१॥ श्त्यनेन कस्य खः। चतुर्थे संस्थाने,यत्र शिरो ग्रीवं हज्जीवोपपातसूत्रम् । संप्रति नामनिमित्तमाभधित्सुराह-(से के
स्तपादादिकं च यथोक्तप्रमाणलकणोपेतम् उदरादिमण्डलं तरु रणमित्यादि) अथ केनार्थेन भदन्त ! एष मुच्यते? कीरोदः स
कुब्जम । जी०१प्रति० । तं । कल्प० । “हिछिनकायममहं। मुजः कीरोदसमुष इति भगवानाह-गौतम कीरोदस्य समु- अधस्तनकायं ममहम"श्हाधस्तनकायशब्देन पादपाणिशिरोरूस्योदकं यथा राजश्वक्रवर्तिनश्चातुरक्यं चतुःस्थानपरिणामप- ग्रीवमुच्यते, तद्यत्र शरीरलकणोक्तप्रमाणव्यन्निचारि यत्पुनः शेष र्यन्तगोकीरं चतु:स्थानपरिणामपर्यन्तता च प्रागेव व्याख्याता। तद्यथोक्तप्रमाणं तत्कुब्जमिति । स्था०६० । बक्रशरीरे, खण्डगुममत्स्यपिडकोपनीतं खएमगुडमत्स्यएिकाभिरतिश- त्रि वृ०१ उ० । बके, ओघ० । एकपावहीने,प्रव० ११०द्वार । येन प्रापितरसं प्रयत्लेन मन्दाग्निना कथितम् । अत्यग्निपरितापे नि० चूछ। चैरस्यापत्तेः। अत एवाह-वर्णेनोपपतें गन्धेनोपपेतं रसेनोपपेतम
खुजणाम-कुब्जनामन-न० । संस्थाननामकर्मभेदे, यदुदयास्पर्शनोपपेतम् मास्वादनीयं बिस्वादनीयं दीपनीयं दर्पणीयं
जीवानां कुब्जसंस्थानं नवति । कल्प०१कण । मदनीयं बृहणीय सर्वेजियगात्रप्रल्हादनीयमिति पूर्ववत् । ए. चमुक्त। गौतम पाह-"भवे एयारूवे सिया" भवेत् क्षीरसमद्र
खुज्जत्त-कुब्जत्व-न० । वामनलकणे संस्थाने, प्राचा०१६०२ स्योदकमेतद्रूपम् । भगवानाद-गौतम! नायमर्थः समर्थः।कीरो- भ०३००। बस्य यस्मात्समुहस्योदकभितो यथोक्तरूपात क्षीरादिष्टतरमेव | खुजा-कुब्जा-स्त्री० । वक्रजङ्कायां शातवाहनदास्याम, ०११ यावन्मनाप्यायनतरमेवास्वादेन प्राप्तं विमल-विमलप्रभी च श०५ उ०1(अस्या पदाहरणम् 'अणणुभोग' शब्द प्र० यथाक्रम पूर्वार्धापराधिपती दौ देवी महार्षिकौ यावत्पस्यो- | भागे २०५ पृष्ठे उक्तम) पमस्थितिको परिवसतः ततः कीरमिवोदकं यस्य कीरवभिर्म
| खुजिया-कुब्जिका-स्त्री० । वक्रजलायां दास्याम, नि०१व. लस्वभावयोः सुरयोः संबन्धि उदकं यत्रेति वा कीरोइ तथा | चाह-"से पएणोणमित्यादि" गतार्थम् । जी०३ प्रतिका सू०प्र०।
ग०। झा० । भ०। अनु० चं०प्र०। स्था०। (चतुर्दशमहास्वप्नमभ्यगतोऽस्य वर्णकः) |
खुज्जि (ण)-कुब्जिन्-त्रि० । कुजं पृष्ठादावस्यास्तीति कुखीरोदगा-कीरोदका-स्त्री० । कीरमिव (मेव) उदकं यासां |
| जी। कुम्जे, आचा०१ श्रु०६ अ० १ उ०॥ ताः। उन्धजलासु वापीषु । जी० ३ प्रतिः।
खुद-तुम-धा० । द्विधाकरणे, भ्वा० पर० सेट् " तुमे:-तोरखीरोदा-कीरोदा-स्त्री० । सुपदमाविजये अन्तनधाम, जं.४ |
तु-खुट्ट-खुडोक्खुमोल्लुक्क-णिल्लुक्क-मुको-ल्यूराः" ॥८।४।११६॥ षकः । स्था० । “दो स्वीरोदाओ" स्था० ० ३ ०।
इति तुडेः खुट्टखुमावादेशौ भवतः । खुट्टम, खुमन, तोडति ।
प्रा०४ पाद। खील-कील-पुं० । “कुब्जकर्परकीले कः सोऽपुष्पे"|||
'खुडिय-खंमित-त्रि० । “चण्डखरिमते णा पा"।।१। १।१८१ । इति कस्य खः । प्रा० । शङ्को, प्रा० १ पाद । ।
१३॥ इति णकारेण सहितस्यादेरस्य उत्त्वम । चिन्ने, खुड़िखीलगमग्ग-कीलकमार्ग-पुं० । मार्गनेदे, यत्र वालुकोत्कटे म
ओ, स्वपिडो । प्रा०१पाद । रुकादिविषये कीबिकानिज्ञानेन गम्यते । सूत्र०१ श्रु० ११ १०।
खुडुक्क-शल्याय-नामधातु । शल्यस्येचाचरणे, " तक्यादीनां खीलसंग्यि-कीलसंस्थित-न । कीलकाकृतिपात्रे, “जं -
गवादयः" |८४|३६५॥ इति शल्यायस्य खरकादेशः विजा तं णहाति तं खीलसठियं" निचू. १००।
"हिया खुडकर गोरमी" गौर स्त्री हदये शल्यायते । खीसिया-कीलिका-स्त्री० । हस्वकीले, " खीलियापो ग- | प्रा० ढुं. ४ पाद । निम्मातो गरुमो कतो" श्रा० म० द्वि०।
खुड़-क्ष-त्रि० । शुष्कर्मकारिणि, ज्ञा०१ श्रु.१० अ० दशा। खु-खु-अन्य। "हुखु निश्चयवितर्कसंभावनविस्मये"दा।। लघुनि, आचा०२ धु०२ १०३ ३० । नि००। बासे, उत्त०१ १९८ । इति।निश्चयादिषु, (खु) तत्र निश्चयेतं खुसिरीए रहस्सं।
अ०। नि० चू०। अधमे, करे, अल्पे, दरिद्रे च । वाच। मह ए खु हसर । संशये जलहरो ख धमवमलो ख खड्ग-कुद्र (ख)क-पु० । “गोणादयः"॥८।२।१७४।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org