________________
(७४) खित्तचित्त अनिघानराजेन्सः।
खित्तचित्त रायत्ततया यतोद्धे अपितुल्ये ततो न किञ्चिदैषम्यम्।पर पाह- __ अहगुरुगो उम्मासो, गुरुगपक्खम्मि पडिबत्ती ।। न त्वया अत्र कर्मोपचयचिन्ताय किञ्चिदपि मनागपि विशे- गुरुको नाम व्यवहारो मासः मासपरिमाणः, गुरुके व्यवहारे पितं येन जीवपरिगृहीतत्वेऽप्येकत्र कर्मोपचयो भवत्येकत्र नेति। समापतिते एकः मासः प्रायश्चित्तं दातव्यमिति नावः। एवं प्रतिपाद्यमाह-प्राचार्यों नणति छूते शृणु भण्यमानविशेषम् । गुरुतरको भवेति चतुर्मासपरिमाणः । यथागुरुकः षण्मासः, तमेवाह
पामासपरिमाणः । एषा गुरुकपके,गुरुके व्यवहारे त्रिविधेऽपि नणु सो चेव विसेसो, जं एगमचेयणं सचित्तेयं । यथाक्रमं प्रायश्चित्तप्रतिपत्तिः। . मह चेयणे विसेसो, तह भणमु इमं निसामेह ।।
अथ लघुकादिव्यवहारप्रायश्चित्तमाहमनु स एव च यन्त्रनर्तकी स्वाभाविकनर्तकरष्टान्ततस्ततो तीसा य परमवीसा य, वीसा पहारसे व य । विशेष एवं शरीरं जीवपरिगृहीतमपि परायत्ततया चेष्टमान- दम पंच य दिवसाई, अदुसगपक्वम्मि पडिवत्ती ।। मचेतनमेकं स्वायत्ततया प्रवृत्तेः सचित्तं सचेतनमिति । पर सघुको व्यवहारः त्रिंशदिवसपरिमाणः । एवं बघुतरकः पञ्चमाह-यथैष चेतने विशेषो निस्सन्दिग्धप्रतिपत्तिविषयो भव- विंशतिदिनमानः। यथालघुको विंशतिदिनमानः । एषा लघुति । तथा नणतः प्रतिपादयतः। प्राचार्य आह-तत इदं वय- कव्यहारे त्रिविधे यथाक्रमं प्रतिपत्तिः । बघुस्वकः पश्चदशदिमाणं निशमय आकर्णय ।
चसप्रायश्चित्तपरिमाणः । एवं लघुस्वतरका दशदिवसमानः। तदेवाह
यथालघुस्वकः पञ्चदिवसप्रायश्चित्तपरिमाणः एषा बघुस्वजो पवितो परेणं, हेऊ वसहस्स होइ कायाणं ।
कव्यवहारपके प्रायश्चित्तप्रतिपत्तिः । तत्थ न दोसं इच्छसि, सोगेण समं तहा तं च ।।
अथ के व्यवहार केन तपसा परिपूरयति ? इति
प्रतिपादनार्थमाहयः परेण प्रेरितः स च कायादीनां पृथिव्यादीनां व्यसनस्य सङ्घ
गुरुगं चअट्ठमं खलु, गुरुगतरागं व होइ दसमं तु । हनपरितापनादिरूपस्य हेतुः कारणं भवति । तत्र तस्मिन् परेण प्रेरिततया कायव्यसनतोन त्वं दोषमिच्छसि। अनात्मवशत
अहगुरुगवालसमं, गुरुगगपक्खम्मि पडिवत्ती॥ या प्रवृत्ते। कथं पुनर्दोष नेच्छसि ? इत्यत आह-लोकेन सम गुरुकं व्यवहारं मासपरिमाणम, अष्टमं कुर्वन् पूरयति गुरुलोके तथादर्शन मित्यर्थः । तथाहि-लोको यो यत्राउनात्मव- के व्यवहारं मासपरिमाणमष्टमेन वहति । यथा-गुरुतरक चतु. शतया प्रवर्तते तं तत्र निर्दोषमनिमन्यते। ततो लोके तथाद- सिप्रमाणं व्यवहारं दशमं कुर्वन् पूरयति दशमेनवहतीत्यर्थः। दर्शनतस्तमपि कायव्यसनहतुं निर्दोषमन्निमन्यताम् । यथा च यथागुरुकं कुर्वन् द्वादशे (शम) नेत्यर्थः । एषा गुरुकपक्के गुरुतं निर्दोषमिसि । तथा तमपि च विप्तचित्तं निदोषं पश्य कव्यवहारपूरणविषये प्रतिपत्तिः । तस्यापि परायत्ततया तथारूपासु चेष्टासु प्रवृत्तः ।
छटुं च चउत्थं वा, आयविवएगठाणपुरिमम् । एतदेव सविशेषं नावयति
निव्वायं दायव्वं, अहबहुस्सम्मि सुखो वा ॥ पासंतो वि य काए, अपञ्चलो अप्पगं वि धारेनें ।
लघुकं व्यवहारं त्रिंशद्विनपरिमाणं षष्ठं कुर्वन् पृरयति । लजह पतितो अदोसो, एमेवमिमं पिपासामो॥ घुतरकं पञ्चविंशतिदिवसपरिमाणव्यवहारं चतुर्थ कुर्वन् । यथा परेण प्रेरितः प्रात्मानं विधारयितुं संस्थापयितुमप्रत्यलो यथासघुकव्यवहारं विंशतिदिनमानम् श्राचाम्वं कुर्वन् । एषा ऽसमर्थः सन् पश्यन्नपि कायान् पृथिवीकायिकादीन् विराध- लघुकत्रिविधव्यवहारपूरणे तपःप्रतिपत्तिः। तथा-लघुस्वकं यन् । अनिकापुत्राचार्य इव, अदोषो निर्दोषः। एवमेव अनेनैव व्यवहारं पञ्चदशदिवसपरिमाणम, एकस्थानकं कुर्वन् पूरय. प्रकारेण परायत्ततया प्रवृत्तिलक्षणेन इममपि किप्तचित्तमदोषं ति । लघुस्वकतरकव्यवहारं दशदिवसपरिमाणं पूर्वार्द्धकं कुपश्यामः।
र्वन् । यथालघुस्वकन्यवहारं पञ्चदिनपरिमाण निर्विकृतिक इह पूर्व प्रगुणीनूतस्य प्रायश्चित्तदानविषये अय आदेशा कुर्वन्पूरयति । तत एतेषु गुरुकादिषु व्यवहारेषु अनेनैव क्रमेण
गुरुकादय वक्तास्ततस्तानेव गुरुकादीन् प्ररूपयति- तपो दातव्यम् । यदि वा बघुस्वके व्यवहारे प्रस्थापयितव्ये गुरुगो गुरुगतरागो, अहागुरूगो य होइ ववहारो ।
सप्रतिपन्नव्यवहारतपःप्रायश्चित्तम् एवमेवालोचनाप्रदानमात्रबहुओ बहुयतरागो, अहामहूगो य होइ ववहारो॥
तः शुद्धः क्रियते । व्य० २२० । बहुसो लहुसतरागो, अहानहूसो य होइ ववहारो।
सूत्रम्-खित्तचित्तं निग्गंथि निग्गंथे गिएहमाणे वा अवलं'एएसि पच्चित्तं, वुच्छामि अहाणुपुबीए ।
वमाणे वा नाश्कम । व्यवहारनिविधः। तद्यथा-गुरुकः, गुरुतरका, यथागुरुकश्व ।
___ अस्य सूत्रस्य संवन्धमाहलघुका, लघुतरकः, यधालघुकश्च । लघुस्वः, लघुस्वतरका, नदुज्जंती व भया, सफासा रागतो व खिप्पेज्जा। यथालघुस्वश्च । एतेषां व्यवहाराणां यथानुपूर्ध्या यथोक्तपरि- संबंधविहिला ते, वदति संबंधमेयं तु | पाट्या प्रायश्चित्तं वक्ष्यामि । किमुक्तं भवति ?-एतेषु व्यवहारेषु समुपस्थितेषु यथापरिपाट्या प्रायश्चित्तपरिमाणमभिधास्ये।
पानीयेनापोहमाना पाजयात किप्येत क्लिप्तचित्ता भवेदित्यर्थः।
यद्वा संस्पर्शतो यो राग उत्पद्यते तस्माद्वा । तत्र साधौ अन्य. गुरुकादिव्यवहारप्रायश्चित्तमाह
त्र गते सति विप्तचित्ता नवेत् । अथ क्तिप्तचित्ततासूत्रमारभ्यतेगुरुगो य हो मासो, गुरुगतरागो य होइ चनुमासो। | एवं संबन्धार्थ विधिज्ञाः सूरयोऽत्र सूत्रे एनं संवन्धं पदन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org