________________
खीरहुम
(७६) खित्तचित्त
अभिधानराजेन्धः। भनेन संवन्धेनायातस्यास्य व्याख्या (खित्तचितं ति) किप्तं | खीणकसायवीयरागउउमत्थगणटाण-कीण कषायवीतरागमरागजयापमानैः चित्तं यस्याःसा विप्तचित्ता तां निर्ग्रन्थी नि
उग्रस्थगुणस्थान-न। हादशे गुणस्थाने, पञ्चा.१ मार। प्रेन्यो गृहाति वा अवलम्ब्यमानो वा नातिकामति माशामिति सूत्रार्थः ।वृ॥६०। (वित्तचित्ताया निग्रंन्ध्याः प्ररूपणा किप्ताच
(इदं च यथा चाप्यते, तथा मूलत एव भावितं 'खवगसेटि' तस्य निर्ग्रन्थस्येव भावनीया नवरं पुरुषाभिलाये रुयभिलापः
शब्दे अस्मिन्नेव भागे ७२८ पृष्ठे) कर्तव्यः)
खीणकोह-कीण क्रोध-
त्रिकोणक्रोधमाहनीयकर्मणि, भौ०। खिप्प-नि-न० । शीघ्र, उत्त० ४ अ । विशे। सूत्रः । Krmaयामबा
खीण पायासुनकम्म-दीणप्रायाऽशुभकर्मन्-०। क्षीणप्रायारा। संथा। श्रा०म० । अचिरे, पो. ३ विव० । "खिप्पमेव णि बाहुल्येन कीपानि अशुभकर्माणि चारित्रप्रतिबन्धकानि गिएह" शिप्रमेव गृण्हाति तूल्यादिस्पर्श कयोपशमपटुः यस्य स तथा । कोणक्लिएकमणि, ध०३ अधि०।। स्वादचिरैवेति । स्थार ६ ठा0। "खिप्पामेव दुवानसजायणाई" ० ३ वक०१। क्रियाविशेषणत्वे क्सीवता । तद्वति,
खीण जोगि-कीणनोगिन्-त्रि०ा भोगो जीवस्य यत्रास्ति तनोगि त्रिवाच । "खिप्पं दवर सुचाइए" किं भवति शीघ्र कार्य
शरीरं तत् कीरणं तपोरोगादिभिर्यस्य स कीणभोगी। वीणतकुद्भवति । उत्त०१००१
नौ दुर्वले, न. २ श०५ उ०। खिप्पगइ-क्षिप्रगति-पुं० दिककुमारडयोःअमितगत्यमितवाह | खीणमोह-वीण मोह-पुं० । वीणो निःसत्ताकीनूतो मोहो यनयोः लोकपानयुगले, भ० ३ श०८ ० । स्था।
स्य स तथा । वयवीतरागे द्वादशगुषस्थाने वर्तमाने जीवे, खिप्पचारि-क्षिपचारिन-त्रि० । शीघ्रसंचरणशीले, विशेक । स०१४ सम० । सूक्ष्मसंपरायावस्थायां संज्वलमलोभमपिमिखिर-कर-सिञ्चने, च्या० पर० अक० सेट् । “क्षरः खिर-कर
श्शेष वपयित्वा सर्वथा मोहनीयकर्मानावं प्रतिपन्ने निग्रन्थ
भेदे, प्रव० ६३ द्वार। पज्झर-पश्चम-णिच्चल-णिट्टाः " ८।४ । १७३ इति खिरादेशः
खीणमोहस्सणं अरहो तो कम्मंसा जुगवं खि'खिरह' करति । प्रा० ४ पाद ॥
ज्जति तं पाणावरणिज्जं दसणावरणिज्ज अंतरायं ॥ खिल नूमि-विक्षनूमि-स्त्री० । हलैरकृष्टायां मौ, प्रभ० २ श्राश्र0 द्वार।
कीसमोहस्य कोणमोहनीयकर्मणोऽहतो जिनस्य त्रयः कमी
शाः कर्मप्रकृतय इति उक्तश्च-"चरमे नाणावरणं,पंचविहं दसणं खिल्ल-खिल्ल-पुं० । खोल ति जनोक्तिप्रसिके, तं०।
चउविगप्पं । पंचविहमंतरायं, खबश्त्ता केवली हो" ति॥ खिचहल-खिमहल-पुं० । स्वनाम्ना लोकप्रसिके कन्द, ध०५
स्था० ३ ठा०४ उ०। अधि० । प्रव०।
खीणराग-वीणराग-पुं०। वीतरागे, ग.१ अधि। खिव-क्षिप-प्रेरणे, धा० । तुदा० उभ० सक० । " किपेर्ग
खीण रागदोसमोह-वीणरागद्वेषमोह-पुं०।कीणा रागद्वेषमाहा लत्था-इक्व-सोल्ल-पेल्ल-णोल्ल-छुह-हुल-परी-घत्ताः।८।४।।
यस्य सः। वीतानिध्वनाप्रीत्यज्ञाने, पं० सू०४ सू०।। १४३ । इत्यादेशो वा । पके खिवा' क्विपति । प्रा० ४ पाद ॥ खीण-क्षीण-त्रिका कि-क्त "कः खः कचित्तु छ-झौ"।८।१।।
खीणवित्ति-कीणवृत्ति-त्रिकाकीणा वृत्तिः परा जीविका यस्य ३ । इति कस्य खः । प्रा०२ पाद । अपगते, । अनु० । नि- सः। जीविकारहिते,अष्ट० ३० अष्टा कीणमले, "मणेरिवानिजीर्णे, विशे०।
जातस्य, कोणवृत्तेरसंशयम" द्वा० २० द्वा०। स्वीणअसुभणाम-क्षीणाशुभनामन्-पुं० । कोणमपगतं नरक-खीर-क्षीर-नाकि क्रन् दीर्घश्च । जश्ने,सरलद्रव्ये,याचा स्त. गत्यशुनपुभंगदुःस्वरानादेयायशाकीयादिकम शुभं नाम यस्य | न्ये, बृ० १ उ० 1 पिं०। प्रज्ञान प्रश्न । विशे। उत्तः । सूत्र। सा अशुभनामविप्रमुक्त, अनु ।
पञ्च कीराणि गोमहिष्यजोलकसंबन्धिभेदात विकृतयः। ध० खीणकसाय-दीण कपाय-पुं० । क्षीणा अभावमापन्ना कषाया | २ अधिक। आ. चू० । नि० ० । आव० । पश्चा०। प्रव०॥ यस्य स कीणकषायः । कपकश्रेणिद्वारा प्रतिहतकषाये, प्रव० । स्था। " एगतेण अपेयं, स्त्रीरं पुरजाश्यं तहिं देसे । सं. १६द्वार।
सेइमं तत्थ जिया, गंमुलया सप्यममुक्का" ॥ १५ ॥ संस० नि. खीणकसायवीयरागउउमत्य-कीए कषायवीतरागनास्थ-पुंज कीरवरदीपस्य अधिपती देव, जी०३ प्रति०॥ कीणा अनावमापन्नाः कपाया यस्य स तीणकषायः तथाऽ- खीरइय-कीरकित-त्रि० । संजातक्षीरके,शा० १७० ७ ०। म्येष्वपि गुणस्थानकेषु कपकणिद्वारोक्तयुक्त्या क्वापि किया |
खीरकाउली-कीरकाकोली-स्त्री०। कीरविदारीनामके साधातामपि कपायाणां वीणत्यसंभवात् क्कीणकपायव्यपदेशः सं.
रणशरीरबादरवनस्पती,प्रका०१ पद । वाच०। प्राचा०। भवति । ततस्त यवच्छे दार्थ वीतरागग्रहणं, वीणकषायवीतरागत्वं च केबलिनोऽप्यस्तोति तद्यवच्छेदार्थ उमस्थब्रहणम् । यहा
खीरजल-कीरजा-पुं० । कीरसमुळे ही। ग्वास्थस्य रागोऽपि नवतीति तदपनोदाथै वीतरागग्रहणं बी.
| खीरम-दीराम-न। परमान्ने, अष्ट०५६ अष्ट। तरागश्चासौ छमस्थश्च वीतरागच्छद्मस्थः स चोपशान्तकषायोऽप्यस्तीति तयवच्छेदार्थ कोणकपायग्रहणं कोणकषायश्चा-1
खीरदुम-क्षीरदुम-पुं० । घटोदुम्बरपिप्पलादौ, क्षीरप्रधाने पक्के, सौ वीतरागच्छमस्थश्च । घादशे गुणस्थाने वर्तमाने जीवे.प्रवः णिचू०१०।पि। श्राव०। 'दब्वे खीरमादि' न्यग्रोधा२२४ वार । पञ्चा। दर्श० । कल्प।
दि। पञ्चा०१५ विव०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org