________________
(७४४) खित्तचित्त अभिधानराजेन्द्रः।
खित्तचित्त षां तथारूपं भावमिङ्गिताकारं कुशलो ज्ञात्वा न ददाति न प्रय- ततः कथमयमप्रायश्चितभाक् ? । अत्र सूरिराहयति । न तेषामासमप्रदेशे नयतीतिजावः। कुतः इति प्राह- कामं आसवदारे-सु वहितो पलवियं बहुविहं च । मा एतं गृहस्थीकुर्युरिति देतोः।
लोगविरुद्धा य पया, बोगोत्तरिया याश्या ।। सम्प्रति 'तीसु वि जयणा' इत्येतयाख्यानयति
काममित्यनुमती, अनुमतमेतत् । यथा स आश्रवद्वारेषु चि. आहारनवहिसेज्जा-नग्गमउप्पायणादिसु जयंता । रकालं प्रवर्तितो बहुविधं च तेन प्रलपितं सोकथिहकानि लो. वायादी खोजम्मि बि, नयंति पत्तेय मिस्सा वा ॥ कोत्तरिकाणि च, लोकोत्तरविरुकानि च पदानि प्राचीर्णानि आहारे उपधौ शय्यायां च विषये उझमोत्पादनादिषु, मादि
प्रतिसेवितानि । शब्दादेषणादिदोषपरिग्रहः। यतन्ते प्रयत्नपरा भवन्ति । उक- न य बंधहेउविगल-तणेण कम्मस्स उवचमो होइ। मोत्पादनादिदोषविशुद्धाहाराद्युत्पादनेन प्रतिचरन्तीति भावः । लोगो वि एत्य सक्खी, जह एस परब्बसो कासी॥ एषा यतना दैविके विप्तचित्तत्वे द्रष्टव्या । एवं वातादिना
तथाऽपि च नैव तस्य च क्षिप्तचित्तस्त्र बन्धहेतुविकलधातुकोभेऽपि प्रत्येक साम्नोगिका मिश्रा वा असाम्नोगिकैः
बेन बन्धहेतवो रागद्वेषास्तद्विकत्वेन तहितत्वेन कर्मण संमिश्रा वा पूर्वोक्तप्रकारेण यतन्ते ।
उपचयो जवति । कर्मोपचयस्य रागद्वेषाधीनत्वात् । तस्य चरापुव्वं दिवो न विही, इह वि करेत्ताण होति तह चेव । गद्वेषविकलत्वात् । न च तागद्वेषविकसत्यं वचनमात्रसिकम, तेगिच्छमि कयम्मी, आदेसा तिनि सुको वा ॥
यतो लोकोऽप्यत्रास्मिन्विषये साक्षी, यथा एष सर्व परवशोऽ. यः पूर्व कल्पाध्ययने ग्लानस्तत्र उद्दिष्टः प्रतिपादितो विधिः,
कार्षीदिति। ततो रागद्वेषाभावान्न कर्मोपचयः। तस्य तदनुग. स एवं इहापि क्रिप्सचित्तसूत्रेऽपि वैयावृत्य कुर्वता तथैव
त्वात् । जयति ज्ञातव्यः । चैकित्स्ये च चिकित्सायाः कर्मणि च कृते
तथा चाहप्रगुणीभूते च तस्मिन् प्रयः आदेशाः । एके ध्रुवते-गुरुको रागदोसाणगया, जीवा कम्मस्स बंधगा इंति । व्यवहारःप्रस्थापयितव्यः। अपरे ग्रुवते-लघुकः । अन्ये पाच- रागादिविसेसेण वि, बंधविसेसो वि अविगीतो॥ कते-बघुस्वकः । तत्र तृतीयः आदेशःप्रमाणं,सूत्रोपदिष्यत्वात् ।
रागद्वेषाभ्यामनुगताः सन्तो जीवाः कर्मणो बन्धका भवअथवा स शुद्धो न प्रायश्चित्तजाक।
न्ति । ततो रागद्वेषतारतम्येन बन्धविशेषो बन्धतरतमभावोsपरवशतया रागद्वेषाभावेन प्रतिसेवनादेव विभावयिषु- विगीतो विप्रतिपन्नः। ततःक्तिप्तचित्तस्य रागद्वेषान्नावतः कर्मोरिदमाह
पचयाभावः। चउरो य इंति नंगा, तसि वयणभिम होति पएणवणा। ___ अमुमेवार्थ दृष्टान्तेन द्रढयतिपरिसाए मज्झम्मी, पट्टवणा होइ पच्छित्ते ॥
कुणमाणी विय चिहा, परतंता णट्टिया बहुविहान । यह चारित्रविषये वृझिहान्यादिगताश्चत्वारो भवन्ति भनाः।। किरियाफझेण जुज, न जहा एमेव एवं पि॥ ते चाने वक्ष्यन्ते-येषां च भङ्गानां वचनेन, माथायां यथा नर्तकी यन्त्रकाष्ठमयी परतन्त्रा परायत्ता परप्रयोगतारसप्तमी तृतीयार्थे, भवन्ति पर्षदो मध्ये प्रज्ञापना प्ररूपणा त्यर्थः । बहुविधा बहुप्रकारा अपि तुशब्दोऽपिशब्दार्थः । चेष्टाः तदनन्तरं यदि भवति शुद्धिमात्रनिमित्तं प्रायाचित्तं दातव्यम् । कुर्वाणा क्रियाफलेन कर्मणा न युज्यते । एवमेव अनेनैव प्रकाततस्तस्य प्रायश्चित्तस्य लघुकस्वरूपस्य, गाथायां सप्तमी | रेण अयमपि किप्तचित्तोऽप्यनेका भपि विरुद्धाः क्रियाः कुर्वापष्ठया, जवति प्रस्थापनादानमिति ।
णो न कम्मोपचयं प्रामोति । सम्प्रति चतुरो भनान् कथयन् प्रायश्चित्तदानानावं भावयति
__ भत्र परस्परमतमाशङ्कमानमाहवकृति हायति उभयं, अवडियं च चरणं भवे चउहा। जइ इच्छसि सा सेरी, अचेयणा तेण से विमो नत्थि । खइयं तहोवसमियं, मीस अह खायखित्वं च ॥
जीवपरिग्गहिया पुण, बोंदी असमंजसं समया ॥ कस्यापि चारित्रं वळते, कस्यापि हीयते, कस्यापि बीते यदि त्वमेतदिसि अनुमन्यते । यथा (सरीति ) देशीव. हीयते च, फस्याप्यवस्थितं वर्तते । एते चत्वारो भङ्गामा.
चनमेतत् । यन्त्रमयी नर्तकी अचेतना तेन कारणेन[से] तस्यारित्रस्य । साम्प्रतममीषामेव चतुर्णी भकानां यथासंख्येन
न कम्मोपचयो नास्ति । वोन्दिस्तनुः पुनर्जीवपरिगृहीता विषयान्प्रदर्शयति- (खश्यमित्यादि ) वपकण प्रतिपने
जीवेनाधिष्ठिता जीवपरिगृहीतत्वाचावश्यं तद्विरुद्धचेष्टातः क्षायिकं चरणं वर्तते । उपशमश्रेणीतः प्रतिपतने औपशमिक
कर्मोपचयसंभवस्ततो या 'सेरी' दृष्टान्तेन समता आपादिता, चरणहानिमुपगच्छति । क्षायोपशामकं तबागद्वेषोत्कर्षापकर्षव
सा असमञ्जसमयुज्यमाना अचेतना,ऽचेतनत्वेष्टान्ते चरष्टाशतः कोयते परिवईते च यथा विप्तं च 'पदैकदेशे पद
न्तदार्शन्तिकयोवैषम्यात्। समुदायोपचारात्' क्षिप्तचिसचारित्रं चावस्थितं स्यातचारित्रे सर्वथा रागद्वेषोदयाभावात, क्षिप्तचित्तचारित्रे परवशतया
अत्राचार्य श्राहप्रवृत्तेः ततो रागद्वेषाभावात्तीवे तदेवं यतः तिप्तचिते
चेयणमचेयणं वा, परतंतत्तण दो वि तुलाई। चारित्रमवस्थितमसौ प्रायश्चित्तभागिति । पर पाह-ननु स
न तया विसेसियं ए-त्य किं वीजण ती सुण विसेसं। क्किप्तचित्त आथवद्वारषु चिरकालं प्रवर्तितः बहुविधं वाऽसम- चेतनं वा स्था, अचेतनं वा चेतनत्वाऽचेतनत्वविशेषस्यात्रा:जसं तेन प्रापितं लोकलोकोत्तरविरुकं च । समाचरितम्। । प्रयोजकत्वात् । कथमप्रयोजकत्वम् । अत आह-परतन्त्रत्वेन प.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org