________________
(७४३) खित्तचित्त अनिधानराजेन्डः।
खित्तचित्त उपजव इति परिक्षामाय देवताराधनाथै कायोत्सर्गः करणीयः। ततस्तस्य मार्गणमन्वेषणं कर्त्तव्यम् । तथा ये तान्यत्र वा ततस्तया आकम्पितया कथिते सति तदनुरूपो यनो यथोक्त- | भासने, रेषा अन्यगणा विद्यन्ते तेषां च निवेदनाकरणं,तेषा स्वरूपः करणीयः एवं रकतामपि यदि स कथञ्चित् स्फिटितः मपि निवेदनं कर्तव्यमिति भावः । यथाऽस्मदीय एकः साधु: स्यात् ततस्तस्य गवेषणं कर्तव्यम् । अन्यथागवेषणे प्रायश्चित्तं शिप्तचित्तो नहो वर्तते । ततस्तैरपि गवेषणीयः रष्टे च स संखत्वारो गुरुकाः । एष द्वारगाथासंक्षेपार्थः ।
ग्रहणीयः । यदि पुनर्न गवेषयन्ति स्वगणवर्तिनोऽन्यगणवर्तिसाम्प्रतमेनामेव विवरीषुः प्रथमतो महर्षिकद्वारं विवृणोति- मोवा, तदा तेषां प्रायश्चित्तं चत्वारो गुरुमासाः । यच करि. अम्हं एस पिसाओ, रक्खंताणं पि फिलिए कया।
ध्यति षदीय निकायविराधनादिकं तनिमित्तं च तेषां प्रायश्चि
समिति॥ सो परिरक्खेयचो, महिहिए चेव कहणा न॥
बम्मासे पमियारिलं, अणिच्छमाणेस जजतरगो वि। रक्ता प्रस्यारतीति रक्कको, रक्तायां नियुक्तो राक्षिको वा प्रामस्य नगरस्य वा रक्षको कारणिके महर्षिके कथना कर्तव्या
कुलगणसंघसमाए, पुन्चगमेणं निवेएज्जा ।। तस्मै कथयितव्यमिति नावः । यथा अत्र तस्मिन्नुपाश्रये - पूर्वोक्तेन प्रकारेण तावरस प्रतिधरणीयो यावत्वएमासा जवन्ति । स्माकं रक्तामपि एष पिशाचो प्रथिलः कदाचित्स्फिटति अप- ततो यदि प्रगुणो जायते, तर्हि सुन्दरम् । अथ न प्रगुणीभूतगच्छति । स 'इ' निश्चित्तं परिरक्षितव्यः प्रतिपन्नवत्सलवाद । स्ततो भूयस्तरकमपि तस्य प्रतिचरणं विधेयम् । अथ ते सा इति । व्याख्यातं महर्द्धिकद्वारम् ।
धवः परिश्रान्ता भूयस्तरकं प्रतिचरणं नेच्चन्ति, ततस्तेष्वनिअधुना 'उठनिवेसणाय' इति व्याख्यानयति
च्छत्सु कुलगणसयसमवायं कृत्वा पूर्वगमेन कल्पोक्तप्रकारेण
तस्मै निवेदनीयम् , निवेद्य च तदाझ्या वर्तितव्यमिति । मिउवधेहिँ तहा णं, जति जह सो सम्मि नढे ।
अध स साधुः कदाचिद् राजादीनां स्वजनः स्यात्, तत श्य अपवरग सत्यरहिते, वाहि कुदंमे असुष्मं च ॥ यतना विधेयामृबन्धस्तथा (णमिति) तं किप्तचित्तं यमयन्ति षश्नन्ति । यथा
रमो निवेश्यम्मी, तोसि वयणे गवेसणा हुँति । स स्वयमुत्तिष्ठति, तुशब्दस्यानुक्तसमुच्चयार्थत्वान्निविशते च, तथा स तस्मिन्नपवरके स्थाप्यते । यत्र न किमपि शस्त्रं भवति ।
अोसहवेज्जा संबं-धुवस्सए नीम वी जयणा ।। अन्यथा स किप्तचित्ततया युक्तमयुक्तं चाऽजानानः शस्त्रं दृष्टा
यदि राज्ञोऽन्येषां वा स पुत्रादिको भवेत, ततो राझा, उपलतेनात्मानं व्यापादयत, तस्य वाऽपवरकस्य द्वारं बहिः कुद
कणमेतत् । अन्येषां षा स्वजनानां निवेदनं क्रियते। यथा-युष्यएडेन वा विशङ्कटादिना वध्यते येन न निर्गत्याउपगच्चति । तथा
दीय एष पुत्रादिका किप्तचित्तो जात इति । एवं निवेदिते यदि अशून्यं यथा भवति एवंप्रकारेण प्रतिजाप्रियते, । अन्यथा |
राजादयो अवते मम पुत्रादीनां क्रिया स्वयमेव क्रियमाणा वर्त
ते । तत इहैव तमप्यानयतेति । ततः स तेषां वचनेन तत्र नीशून्यमात्मानमुपत्रभ्य बहुतरं किप्तो विकिप्येत॥
यते।नीतस्य तत्र गवेषणादि भवति। अयमन भावार्थ:-साधवो उन्धरयस्स य असती, पुच्चखया सती य खंमए अगमो।
ऽपि तत्र गत्वा औषधं भेषजानि प्रयच्छन्ति प्रतिदिवसं च शतस्सोवरिं च चकं, न फिमा जह फिमतो वि।। रीरस्योदन्तं वहन्ति । यदि पुनः संबन्धिनः स्वजना वदेयुर्वयअपवरकस्य असति प्रभावे, पूर्वखनितकृपे निर्जलेस प्रक्षि- मौषधानि वैधं वा संप्रयच्छामः । परमस्माकमासने प्रदेशे प्यते, तस्याप्यन्नावे अवटो नवः खन्यते, खनित्वा तत्र सकि- स्थित्वा यूयं प्रतिवरथ, तत्र यदि शोभनो भावस्तदेवं क्रियते। प्यते, प्रविप्य च तस्यावरकस्योपरि चक्रं रथाङ्गं स्पगनाय अथ गृहस्थीकरणाय तेषां भावः। तदान तत्र नयनम । किन्तुदीयते, यथा सत्स्फिटन्नपि उपमानोऽपिन स्फिटतिन
स्वोपाश्रय एव ध्रियते । तत्र च त्रिवपि आहारोपधिशय्यासु बहिर्गच्चति ।
यतना कर्तव्या। एष द्वारगाथा संक्षेपार्थः। साम्प्रतम 'आहारविगिचणेत्यादि' व्यायानयनि
साम्प्रतमेनामेव विवरीषुः प्रथमतो 'रमो निवेश्यम्मी' निकमहुरं च जतं, करीससेजा उ नो जहा वाऊ ।
इत्येतद् व्याख्यानयतिदब्विय धातुक्खोजे, ना उस्सग्ग तो किरिया ॥
पुत्तादीणं किरियं, सयमेव घरम्मि को विकारेजा। यदि वातादिना धातुक्षोभोऽस्य संजात इति ज्ञायते, तदा अणुजाणंते य तहिं, इमे व गंतुं पमियरांति ॥ भक्तमपथ्यपरिहारण स्निग्धं मधुरं च तस्मै दातव्यम,शय्या च यदि कोऽपि राजा, अन्यो वा तस्य किप्तचित्तस्य साधोः स्वकरीषमयी कर्त्तव्या, सा हि सोष्णा भवति, उपरणे च बातश्ले- जनो गृहे स्वयमेव साधुनिवेदनातू प्राक् आत्मनैव पुनादीनां मापहारः। तथा किमयं देविको देवेन भूतादिना कृत नपज्वः। क्रियां चिकित्सां कारयति, तदा तस्मै निवेदिते युष्मदीयः धानुक्कोभज इतिकाते देवताऽऽराधनाय उत्सर्गः क्रियते । तस्मि क्षिप्तचित्तो जात इति कथिते यदि अनुजानीते यथा तमत्र स. भक्रियमाणे यदा किश्चित्तया देवतया कायेतं तदनुसारेण | मानयतेति, ततः स तत्र नीयते नातं बसन्तमिमेऽपि गच्चवा ततः क्रिया कर्त्तव्या यदि दैविक इति।
सिनः साधवो गत्वा प्रतिचरन्ति ।। संप्रति 'रक्वंताणं पि फिमिए' इत्यादि व्याख्यानयति- । श्रोसहवेज्जे देमो, पमिजग्गह णं तहिं चियं चेव । अगमे पलाय मग्गण, अन्नगणा वा विजेण सारक्खो।। तेसिं च नाय भावं, न देंति मा एं गिही कुज्जा ॥ गुरुगा य जं च जुत्तो, तोसिं च निवेयणाकरणं ॥ कदाचित्स्वजना ब्रूयुः । यथा-औषधानि वैद्यं च वयं दमः के'अगमे ' ति सप्तमी पञ्चम्यर्थे, ततोऽयमर्थः-अवटात - चलमिह अस्मिन्नस्माकमासन्ने प्रदेशे स्थितं णमित्येवं प्रतिजापात् उपलक्षणमेतत्, अपवरकावा, यदि पलायते, कथमपि गत, तत्र यदि तेषां भावो विरूपो गृहस्थीकरणात्मकस्ततस्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org