________________
(७४५) अभिधानराजेन्द्रः |
खित्तचित्त
पूर्व प्ररूप्य तदनन्तरं तेन स्वमुखोच्चारितेन वचसा तस्य कितचित्तता-तारयितव्या ।
संप्रत्यपमानतः क्षिप्तचित्ततां नावयतिहरितो व गणणा अब ण मग कम्हि पमाए प नामिचिरगाई, पराइतो तत्विमा जयथा ॥ गणिना आचार्येण सोऽवधीरितः स्याद् अथ वा (णमिति) वाक्यालङ्कारे स्वगणेन स्वगच्छेद्यादिभिरम मादे वर्तमानः सन् गाढं शिक्कितो जवेत् । ततोऽपमानेन क्षिप्तचित्तो जायते । यदि वा चरकादिना परतीर्थिकेन बादे पराजित इत्यपमानतः किप्तचित्तः स्यात् । तत्र तस्मिन् चिप्तचित्ते श्यं वक्ष्यमाणा यतना ।
तत्र प्रथमतो जयेन किप्तचित्ते यतनामाहकाम्मिएससीहो, गहितो अह धामितोय सो इत्थी । खुट्टगतरेण तुमे, ते चि य गमिया पुरा पाला ||
पदेकदेशे समुदायोपचारात पाला इत्युक्त हस्तिपाडा, सिंहपात्रा द्रयाः । तेऽपि पुरा पूर्व गमिताः प्रतिबोधिताः कर्तव्यः यथाऽस्मातको मदीयं सिंहं हस्तिनं या वा कोभमुपागतः, ततः स यथा कोभं मुञ्चति तथा कर्तव्यम् । एवं तेषु प्रतिबोधितेषु स क्षिप्तचि सी भूतस्तेषामन्तिके नीयते, नोत्वा च तेषां मध्ये यः कुलकादपि लघुतरः तेन सिंहः कर्णे धार्यते, हस्ती वा तेन घाट्यते । ततः स किप्तचित्तः प्रोच्यतेत्वत्तोऽपि यः कुलकतरोऽतिशयेन लघुः तेन एष सिंहः कर्णे गृहीतः । श्रथ वा स हस्ती श्रनेन घाटितः। त्वं तु विशेषि किं त्वमेतस्मादपि श्रीजीता ततो चामलम्यतामिति ।
1
सत्यऽगिंग थंभेडं, पणोक्षणं तस्स एस सो हत्थी । मेरो चम्मत्रिका, प्रज्ञायच च दोनुं च ॥ यदि शस्त्रं, यदि वाऽग्निं दृष्ट्वा किप्तोऽभवत्, ततः शस्त्रमचि दियास्तम्भत्वा तस्य पादाभ्यां प्रणोदनं कर्तव्यं भणितव्यं च तं प्रति- एषोऽस्माभिरग्निः शस्त्रं च पादाभ्यां प्रणोद्यते, त्वं पुनरेताभ्यां विभेषीति यदि वा पानीयेनानृत्य दस्तादिसोमः स्पृश्यते मरायते एतस्मादपि तव किं नयम है। तथा यतो हस्तिनः तस्य भयमनूत् स हस्ती स्वयं पराङ्कुखो गच्छन् दयते, यथा-यतस्त्वं विजेषि स हस्ती नश्यति नश्यन् वर्तते, ततः कथं त्वमेवं भीरोरपि भीरुर्जातः । तथा यो गर्जितं श्रुत्वा भयग्रहीत् तं प्रत्युच्यते - स्थविरो नभसि शुष्कं च विकर्षति आकर्षति एवं चोक्त्वा शुष्कचर्मण आकर्षणशब्दः श्राव्यते, ततो जयं जरयति । तथा यद्यग्नेः स्तम्भनं न ज्ञायते, तदा द्वयोः अग्नी व विद्युतियं प्रतिपक्ष सन्त पुनरकस्मात्तस्य दयेते यावर भयं जीवति।
"
सम्प्रति वादे पराजयापमानतः किप्तचित्तीनृतस्य यतनामाह
नितोऽमि तं पुण सहसा न लक्खिय जोश। पिक कवलज्जा, खित्तो पठनो ततो खुझे ॥
इह येन चरके वादे पराजितः स च ज्ञाप्यते यथोक्तं प्राक् । ततः स आगत्य वदति-पतेनाहं वादे पराजितोऽस्मि । तत्पुनः स्वयं जनेन सहसा न लक्षितम् । ततो मे लोकतो जयप्रवादोऽ. भवत् । एवमुक्ते स चरको धिक्कृतो धिक्कारेण लज्जाप्यते लज्जां प्राह्यते लज्जां च ग्राहितः सन् सोऽपसार्यते । ततः स क्षिप्तो
Jain Education International
खित्तचित्त
भएयते किमपि पन्थानं गृहीतवान् वा दिननु सा पराजितः। तथा च त्वत्समक्रमेवैष धिक्कारं प्राहित इति, एवं यवनायां कियमाणायां यदि सकः प्रगुणीभवति ततः सुन्दरम् ।
तह वियनिपट्टमाणे, संरक्खम रक्खणे य चन गुरुगा । आणाइलो य दोसा, जं सेवति जंय पाविहिती ॥ तथाऽपि च एवं यतनायां क्रियमाणायामपि तिष्ठमिन माने तिप्तचित्तत्वे, संरक्षणं वक्ष्यमाणयतना कर्त्तव्या श्ररकणे प्रायश्चित्तं चत्वारो गुरुका गुरुमासाः । तथा आज्ञादय आais- नवस्था-मिथ्यात्व-विराधना दोषाः । तथा श्रसंरदममाणो यत्सेचने जीवनिकायविराधनादिकं यच्च प्राप्तोऽत्यननिमित्तं प्रायश्चितम् ।
अथ कि सेवते ? कि वा स्यति इति
कावाण विराण कामणतेणा निवाय चैन ।
य
जिसमे पएि उम्दा रक्वंति जयणा ॥ कायानां पृथिवीकायिकादीनां विराधना क्रियेत । ध्मापनं प्रदीपनकं तद्वा कुर्यात् । यदि वा स्तैन्यम् । अथ वा निपातनमात्मनः परस्य वा विधीयते, अवटे कूपे, अथ वाऽन्यत्र विषमे पतितो भवेत्, तदेवमसंरक्षणे इमे दोषास्तस्मात् रक्षन्ति यतनया व
क्ष्यमाणया ।
साम्यतमेनामेव गाथां प्याविषयासुराद्दसस्सगिहादीप महे, तेथे ग्रह सो सयं वादी । रज्जा मारण पिट्टण - मुजये तद्दोस जंच सेसाणं ॥
माह
सस्यं धान्यं तद् गृह्णातीति तद्गृहं तद्गृहं सस्यगृहं तदादीनि आदिशब्दात् शेषापणादिपरिग्रहः दहेत् स तया अग्निप्रदानेन भस्मसात्कुर्यात् एतेनानमिति व्याख्यातम् । यदि वा स्तेनयेत् । अथ वा स स्वयं किमपि निधेत एतेन स्तैन्यं व्याख्यातम् मारणं किमु यतिस चित्तत्वेन परवश श्व स्वयमात्मानं मारयेत् पिट्टयेत् यद्वापरं मारयन् पिट्टयित्वा स परमारणेण पिट्येत वा इति (तहोसा जं च सेसाणमिति ) तभ्य किप्तचित्तस्य दोषात् यच शेषाणां साधूनां मारणं पिनं वा तथा हि स
रान् यदा व्यापादयति तदा परे स्वरूपमजानानाः शेषसाधूनामपि घातप्रहारादिकं कुर्युस्तन्निमित्तं मारणे षष्टव्यं शेषाणि तु स्थानानि सुगमानीति व्याख्यानयति यदुक्तम्-तस्मारूकन्ति यतनयेति ।
तत्र यतनामाह
महिी उडनित्रे साय, आहारविगिंचणा वि उस्सग्गो । रक्ताण य फिमिए, अगवेसणे होंति च गुरुगा ॥ महद्धिको नाम ग्रामस्य नगरस्य वा रक्षाकारी तस्य कथनीयम था उनसना इति) मृदुवस्था संयमनीयो यथा स्वयमुत्थानंनिवेशनं कर्तुमीशो भवति तथा। यदि बातादिना धातुलोमोश्याभूदिति हायते तदा पथ्याहारपरिहारेण स्निग्धमधुरादिरूप आहारः प्रदातव्यः () उच्चारादेस्तस्य परिष्ठापनं कर्तव्यम् । यदि पुनर्देवताकृत एष उपद्रव इति ज्ञायते तदा प्रासुकैषणा क्रिया यत्नेन कार्या । तथा (वि उस्समो इति) किमयं वातादिना दोन देवत
2
For Private & Personal Use Only
www.jainelibrary.org