________________
(७४१) खित्तचित्त अभिधानराजेन्द्रः।
खित्तचित्त ध्यान्मादित्वाद् श्कए । एवं लोकोत्तरे नवो सोकोत्तरिकः। अथ | लेन प्रवजितः प्रवज्यां प्रतिपन्नः । स च तं ज्यष्टभ्रातरं विदे. कथं केन प्रकारेण पुनः विप्तः क्षिप्तचित्तो नवेत् । सरिराह-| शे पोतनपुरे कालगतं श्रुत्वा भ्रात्रनुरागणापहतचित्तो जातः । शृणु एभिर्वक्ष्यमाणैःकारणैर्भवति।
तत्र चायं वक्ष्यमाणस्तत्प्रगुणीकरणाय विधिः । तान्येव कारणान्याह
तमेवाहरागेण वा जएण व, अह वा अवमाणितो नरिंदेण । तेबोक्कदेवमहिया, तित्थयरा नीरया गया सिकिं । एएहि खित्तचित्तो, वणियाइपरूवणा लोए ।
थेरा वि गया केई, चरणगुणपहावगा धीरा॥ रागेण,यदि वा भयेन । अथवा नरेन्द्रेण प्रजापतिना । उपलक
तस्य भ्रात्रादिमरणं भुत्वा वितचित्तीतृतस्याश्वासनार्थमिणमेतत-सामान्येन वा प्रभुणा अपमानितोऽपमानं प्राहितः।।
। यं देशना कर्तव्या। यथा-मरणपर्यवसानो जीवलोकः। तथापतैः खलु कारणैः विप्तचित्तो भवति । तेच लोके उदाहरण
हि-ये तीर्थकरा नगवन्तस्त्रैलोक्यदेवैखिनुवननिवासिभिर्भस्वेन प्ररूपिता वणिगादयः । अत्र रागे किप्तचित्तो यथा-वणि
वनपत्यादिभिर्देवमंहितास्तेऽपि नीरजसो विरतसमस्तकर्म, म्नार्या । तथाहि-काचिद्वणिग्नार्या । नर्तारं मृतं श्रुत्वा किप्त
परिमाणवः सन्तो गताः सिद्धिम् । तथा-स्थविरा अपि केचिन्म चित्ता जाता।
हीयांसो गौतमस्वामिप्रभृतयश्चरणप्रभावका धीरा महासत्त्वाः जयेनापमानेन च विप्तचित्तत्वे उदाहरणान्याह
देवदानवैरप्यक्षोभ्याः सिहं गताः । तद्यदि जगवतामपि तीर्थ
कृतां महतामपि महर्षीणामीदृशी गतिस्तत्र का कथा शेषजन्तूनां जयतो सोमिलवायो, सहसोत्थरितो व संजुयादीस।। तस्मादेतादृशीं संसारस्थितिमनुचिन्त्य न शोकः कर्तव्य इति । घणहरणेण व पहुणा, विमाणितो लोहया खित्ते ॥
अन्यश्च-- प्रयतो भयेन वितचित्तः । यथा-गजसुकुमालमारको जनार्दन- न हु होइ सोइयचो, नो कालगतो दढो चरितम्मि भयेन । सोमिलनामा घटुको ब्राह्मणः। अथ वा संयुगादिषु संयुगं संग्रामस्तत्र, आदिशब्दात्परबमधाटीसमापतनादिपरिग्र.
सो होइ सोइयव्यो, जो संजमवलो विहरे ॥ हातैः। गाथायां सप्तमी तृतीयार्थे । सहसा अतर्कितः समन्ततः
नहु' निश्चितं स शोचयितन्यो नवति, यश्चारित्रे दृढः सन् परिगृहीतो भयेन क्षिप्तचित्तो भवति । स च प्रतीत एव । भये
कालगतः । स खलु भवति शोचयितव्यो यः संयमे उबलः नोदाहरणमुक्तम् । संप्रत्यपमानत आह-प्रभुणा वा नरेन्द्रेण
सन् विहृतवान् । धनहरणेन समस्तद्रव्यापहरणतो विमानितोऽपमानितः किप्तो
___स कस्माच्छोचयितव्यः ? इत्यत पाहप्रवति । एवमादिकानि लौकिकान्युदाहरणानि विप्ते वितचि
जो जह व तह व सई, भुजइ अहारउत्रहिमाईयं । चविषयाणि ।
समणगुणमुक्कजोगी, संसारपवगो नणियो। ___ संप्रति लोकोत्तरिकान्यन्निधित्सुराह
यो नाम यथा वा तथा वा दोषमुष्टं,सदोषतया इत्यर्थः। सब्धरागम्मि रायखुड्डो, जहादितिरिक्खचरियवायम्मि । माहारोपध्यादिक भुते उपभोगविषयीकरोनि । श्रमणानां गुरागेण जहा खितो, तमहं वुच्चं समासेणं ॥
णाः मूलोत्तरगुणरूपाः श्रमणगुणास्तैमुक्ताः परित्यक्तास्ताहिरागे सप्तमी तृतीयार्थे, रागेण किप्तचित्तो यथा राजाशक:
ता ये योगा मनोवाकायच्यापारास्ते श्रमणगुणमुक्तयोगास्ते शाकपार्थिवादिदर्शनादिह मध्यमपदसोपी समासः । उभयन
यस्य सन्ति स श्रमणगुणमुक्तयोगी संसारप्रवर्कको भाणितस्तीयथा जहादीन् हस्तिप्रभृतीन तिरश्चो रष्ट्रा। अपमानेन यथा
र्थकरगणधरैः । ततो यः संयमपुर्बलो विहृतवान् स शोच्य चरकेण सह वादे पराजिनः । तत्र रागेण यः राजकुल्लका
पच । भवदीयस्तु जाता यदि कासगतो दृढश्चारित्रे ततः स विप्तचित्तोऽनवत्तमहं तथा समासेन वक्ष्ये।
परलोकेऽपि सुगतिभागिति । न करणीयः शोकः। ____ यथाप्रतिक्षातं करोति
संप्रति 'जहादितिरिङ्गख' इत्यंशस्य व्याख्यानार्थमाहजियसंत्तुनरवइस्सा, पवजा मिक्खणा विदेसम्मि।
जड्डाई तेरिच्छे, सत्यं अगणी य मेहविज्जू य । काकण पोयाणम्मी, तव्वादं निबुतो जयवं॥
ओमे पमिभीसणया, चरंग पुव्वं परूग्वेह ।। एको य तस्स जाया, रजसिरि पयहिकण पचहतो।
जडो हस्ती आदिशब्दात सिंहादिपरिग्रहः तान् । तिर
श्यो हटा। किमुक्तं जवति-गजं वा मदोन्मत्त, सिंहं वा भानगअणुरागणं, खित्तो जातो इमो उ बिही॥
गर्जन्तं, व्याघ्र वा, तीक्ष्णखरनखरविकरालमुखं घना कोऽपि जितशत्रुनाम नरपतिस्तस्य प्रव्रज्याऽभवत्, धर्म तथावि- भयतः किप्तचित्तो भवति । कोऽपि पुनः शस्त्राणि खगादीन्याधानां स्थविराणामन्तिके श्रुत्वा प्रव्रज्यां स प्रतिपन्नवानित्य- युधानि मा । श्यमत्रनावना-केनापि परिहासेनोनीर्ण खरं र्थः। प्रवज्यानन्तरं च तस्य शिक्षा ग्रहणशिक्का, प्रासेवना था कुन्तं वा छुरिकादिकंवा दृष्टा कोऽपि हा मारयति मामेष शिका च प्रवृत्ता । कालान्तरे च पोतनपुरे विदेशरूपे पर- इति सहसा तिप्तचित्त उपजायते । तथा अग्नौ प्रदीपनके तीथिभिः सह वाद उपस्थितः । ततस्तैः सह शोभनो चाद- लग्ने कोऽपि जयतः विप्तो जवति । कोऽपि स्तनितं मेघगाजस्तान जिस्या महतीं जिनशासने प्रभावनां कृत्वा स गवान् | तमाकण्यं । कोऽपि विद्युतं दृष्टा । एवं विप्तचित्ततां यातस्य निर्वृत्तो मुक्तिपदबीमधिरूढः । (पको य इत्यादि) एकश्च । प्रोमे पमिभीसणया इति ) अवमो बघुतरस्तेन प्रतिनीतस्य जितशत्रोः राज्ञः प्रवजितस्यानुरागण राज्याश्रियं पणं हस्त्यादेः कर्तव्यं येन किप्तचित्तताऽपगच्चति । याद प्रहाय परित्यज्य जितशत्रुप्रवज्याप्रतिपयनन्तरं कियता का- पनश्चरकेण वादे पराजितः इति क्षिप्त चित्तो भवेत् ततश्चरक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org