________________
(935) अभिधान राजेन्द्रः ।
खारखत्त
स्थ
खारखच कारचन २० ते ०। स्वारगालणारगालन-म० सर्जिकादेगोलग करणेषु, खलणं च खारगालणं च । सूत्र० १ ० ४ श्र० २३० । खारता उसी कारवपुषी ख० कारशब्द कटुकाची था अनेकधा प्रसिद्धेस्ततः कटुकायां त्रपुष्याम, प्रज्ञा० १० पद । खारतंत-कारतन्त्र- न० करणं कारः शुक्रस्य तद्दिषयं तन्त्रं यत् तत्तथा । वाजिकरण विशुष्क रेतसामान्यायनप्रसादजनननिमित्तं जना कृतम्। सप्तम आयु र्वेदः । स्था० वा० खारतिलकारतेल १० करसनिवारके, निलमलासा । धने च क्षारपक्वतैले, बाच० ।" लक्खारसखारतिलकलकलतो " प्रश्न०५ संब० द्वार । खारपइवि गंग-कारप्रदिग्धाङ्ग - त्रि तारेण प्रदिग्धाङ्गेषु "पजोश्या खारपरडियंगा " सूत्र० १० ॥ श्र० ५ ० । खारमेह - कारमेघ - पुं० । सर्जादिकारसमानरस जलोपेतमेघे,
भ० ७ श० ६ उ० ।
खारवत्तिय-कारपात्रित त्रि० । कारपात्रकृता कारपात्रता का जापानीते, श्री०
क्षारपर्तित त्रि कारण करे या निर्मितमहाचारे वर्त्तितो वृत्ति कारितः। क्षारक्षिप्ते, औ० । शस्त्रेण छित्वा बकारादिनिः सिच्यमाने दण्डविशेषं प्राप्नुवति, दशा० ६ श्र० । खारवावी-कारवापी श्रीनृतवाप्याम प्रश्न० १
आश्र० द्वार ।
स्वारसाविया स्त्री० । बाह्मी लिपिमेदे, अस्याः सम्यग् अवबो श्री नास्ति स०१८ सम० । खारसिंचय-कारसिञ्चनन० कारोदकसेचने, पारदारिकाः वायादिना वित्यासादसेवनानि प्राप्यन्ते सूत्र० १ श्रु० ४ ० १ ० ।
।
खारायण-कारायण-पुं० । ग- पुं० । मा एमवगोत्रान्तर्गत क्षारपुरुषापत्त्ये
पु, स्था० 9 ० |
खारखारी खारिखारी स्त्री एकत्र समुदितेषु षोडशद्रोणेज्यो० १ पाहु० । रत्ना० । स्वारिपारित
अनिश प्राप्तदो श्राविते, "वणसरगिट शासनकादिके " व्य० ६ उ० । खारुगरिणय- कारुणिक - पुं० । म्लेच्छदशभेदे, अनायें, तज्जे मनुष्ये च । ज० १२ श० २ ० । खारोदय-कारोदक- न० । ईवल्लवणपरिणामे जले, । जी० १ प्रतिज्ञा बोदके, अन्तः हार व कृपादी, त्रिपिं खारोदा - क्षारोदा- स्त्री० | कीरोदापरनामिकायां सुपद्मविजये
महानद्याम् । स्था० २ ० ३ ० । जं० ।
खाल-काल- न० | नगरादेर्निर्कमने स्था० २ ० ३ ३० । खावणा- कापणा- स्त्री० । प्रकथने, विशे० ।
Jain Education International
सिगा
वाबियंत खाद्यमान- वि० महयमाणे, "काका बाि यंत" विपा० १० ० २ श्र० ।
खास-कास- पुं० । श्रार्थत्वात्कस्य खः। प्रा०१ पाद। खासिकायाम् प्रश्न० १ ० द्वार द्वितीये रोगातङ्के "सालस रोगाईका पाउब्या तं जहा- सासे १ खासे २ जरे ३ इत्यादि । विपा० १ ० १ ० । खासिय-कामित - न० । कासने, (खाँसना ) इति लोकप्रसिके, ल० । श्रा० म० । प्राय० । “खासिपणं बीएणं " भा०च० अ० अनरतभेदेनं० शे० अनाज
T
मनुष्येऽपि । सूत्र० १० ५ ० १ ३० । प्रश्न० । प्रय० । विक्षिति-श्री धर्माचा पदभारावाना असु प्राग्नारावसानासु
।
भूमिपु, आव० ४ अ० । दर्श० । विपइडिअ - क्लितिप्रतिष्ठित शि० म्यां प्रतिष्ठायुके नगरादो० म० द्विकृतिप्रतिक, पुरर्षभपुराभिधम् कुशा प्रपुरसं च क्रमााजगृहाद्वयम् ||१४||" इति राजगृहनगरमेव पूर्व क्वितिप्रतिष्ठितं नामाऽऽसीत् । ती० १० कल्प। श्राय० । ००।
५
।
-
या कडिका-श्री०का श्री खिखिणिसर किङ्किणिस्वर पुंग क्षुद्रघण्टिकाध्वनौ, स्था०६० खिखिली- किडनी श्री० [प्रचरिकायाम, स्था० १० ना० ॥ जं० रा० । श्री० । प्रश्न० ।
खिखिणीजाल - किङ्किणीजाल - न०] क्षुद्रघण्टिकासमूहे, जी० ५ प्रति० रा० ।
सिंगण खिसन-न० निदायच प्र० सम्ब० द्वार । निन्दावचने. । प्र० स० । अत्यन्तनिन्दायाम, श्रौ० | लोकसमकमेव जात्याशुद्घाटने, न० । ० १ ० ३ अ० । स्था० । श्रन्त० । परस्याप्रतः तद्दोषकीर्तने, न झा० १० ८ अ० । धिङ् मुए मेत्यादेिवाक्यरूपे गहणे, रा० ।
आवासिनम
विति पदमप्पके, अप्पज्जे वा वएज्ज खिसंतो ।
वर्लभ वा य तथा सीतं वा बदेग्नादि ॥ २२ ॥ श्रणप्पो वा साहू नणेज्ज । श्रणप्पज्झो वा भदंतो जरोज । अफवा परंभ सोयरसु अनि जातिमाद
यो जातीको सीप
ति। सो सुत्तस्थे उवजीवितं ण सक्कति। ताहे तस्स जातिसारेण पर खिंसं नवालनं वा करेज । जो श्रायरियो जाहीणो अहं ण जाणामिति ।
साहू जातिमादिविति तर अशावदेसेण इमा खिसा -
"
जाति सरिमयं करेहि हु कोदो भये साथी | सलल बरायो, वाति या गहजो काक्षं ॥ २३ ॥ जिंकु जाती या तं अम्हेहिं परिवार्य चेचज्ञाति सरिसं करेहि मा कोसमा हो सालिसरिसं मातु ण वा गद्दनोहें होउं । जती अस्सा लिय काळं सक्कति ॥ २३ ॥
विरूवरूवेण खिंसमाणो इमं जाति
रूपस्य सरिसवं, करे हि कोरवो भने माली ।
For Private & Personal Use Only
www.jainelibrary.org