________________
(७३७) खामखड प्रानिधानराजेन्द्रः।
खारकरीर खाहखम-खाडखह-पुं०। पकअनायाः षष्ठे अपक्रान्ते महान- |
खमावेंतु गुरुं सम्म, नाणमहिमंससित्तिन। रके, स्था० ६ ठा।
काऊणं बंदिऊणंच,विहिपुव्वेण पुणो वि या६४महा०१०। खामहिना-खामहिना-स्त्री० । शुक्लकृष्णपटाकाररोमाहित. कमयामि सर्वजीवाननन्तभवेष्वप्यज्ञानमोहाभ्यामावृतेन मया शरीरायां शून्यदेवकुलादिवासिन्यां । टाली) ( टोली) तेषां पीमा कता याज्यामझानमाहाज्यामावृतेन मया पीडा कृता (गिलहरी शतलोके प्रसिकायां) चतुष्पाद विशेषजाती, प्रश्न०१ तयोरपगमान्मर्षयामि । सर्वे जीवाः क्षाम्यन्तु मे दुश्चेष्टितम् । आश्रद्वार। नं०।
अत्र हेतुमाह-मैत्री मे सर्वभूतेषु वैरं मम न केनचित् । कोऽर्थः खाण-ख्यान-न० । कथने, स्था०४ ठा० ११०।
मोकलाभहेतुनिस्तान् सर्वान् स्वशक्त्या न लम्भयामिन च केषां
चिद्विघ्न कृतामपि विघाते बर्तेऽहमिति,बैरं हि भूरिभवपरम्पराखाणि-खानि-स्त्री० । स्वर्णाद्युत्पत्तिस्थाने, प्राकरे, या डीप
ऽनुयायिकम्मरुनृत्यादीनामिवेति ॥६॥ ध०२ अधिका(अधितत्रार्थे, वाच०। प्रात्रा।
करणे उत्पने कामणा ' अधिगरण'शब्दे प्र० भागे ५०५ पृष्ठे खाणु-स्थाणु पुं०। स्था-नु-पृषोदरादित्वात् णत्वं " स्था
उक्ता)(कामणां कृत्वा जिनकल्पादि प्रतिपद्यते इति जिनकणावहरे"।२७ इति स्थाणी संयुक्तस्य खो भवति हर
लिपकादिशब्देषु) केवलस्थापनाचार्यनिकटे प्रतिक्रमणं कुर्वन्तः खेत वाच्यो न भवति । प्रा०२ पाद । कर्वकाष्ठे । जं०२षतः ।
भकालयः कामणावसरे कतिवारं कामयन्तीति प्रश्ने-उत्तरम् दश । स्थूलकीलकेपु, ये छिन्नावशिष्टवनस्पतीनां शुष्का
केवलस्थापनाचार्या प्रतिक्रमणे श्राका एकां वामणां कुर्वअवयवाः (दूंग) ति लोके प्रसिद्धाः। ज०१ धक्क० ।
न्तीति । ३६५३० सेन ३ उखा । "खाए व उचकाये" स्थापरिवोकायः । कायोत्सर्गकाले खामिय-क्षामित-
विक्षम-णिन्-क्त-प्राकृते णिलोपः "अ. प्रश्न०५ सम्बद्वार।।
स्सुक्यादेरत प्राः"।८।३ । १५३ । इति श्रादेरकारस्याऽऽकाखाणुबहुल-स्थाणुबहुल-त्रि० स्थाणवो बहुला यत्र तत् तथा
र। प्रा०३ पाद । अपगमितरोषे, रोसावगमे खमा तं च खामिस्थाणुप्रचुरे, स्थाणुभिाते, जं०१ यक्ष०।
यं नम्मति । नि० चू०४ उ० ।। खाणुसमाण-स्याणसमान-पुं० स्थाणुतुल्ये श्रमणोपासके,यो | खाय-खाद-पुं० । खादने लक्षणे, स्था० ३ ठा० २ उ० । हि कुतोऽपि कदाग्रहात न गीतार्थप्रदेशनया चास्यते सोऽनमन | खायणिकमण-खातनिर्धमन-न । सञ्जिनस्वागृहे, कल्प खभावो वोधकेनाऽप्रकापनीयः स्थाणुसमान इति । स्था०४/ एक्षण। ठा० ३००।
खायदेसायारपवाझण-ख्यातदेशाचारप्रपालन-न। ख्यातस्य खात-खात-न० । उपरि विस्तीर्णेऽधः संकुचिते, रा०। का० ।।
प्रसिद्धस्य तथाविधापरशिष्टसंमततया दूररूढिमागतस्य देअधः उपरि च समे, स० । जी० । कूपादौ, अनुग भूमिगृहादौ । शाचारस्य सकलस्य प्रपालनमनुवर्तनम् । देशाचाराऽनुवर्तवास्तुजेदे, नि० चू० १ उ० । प्रा० चू।।
नरूपे गृहिधर्मे, तदाचाराऽतिमाने तद्देशवासिजनतया सह ख्यात-त्रि० । प्रसिके, ध०१ अधिः।।
विरोधसंजवेनाऽकस्याणलाभः स्यादिति । पन्ति चात्र लीकिखामण-क्षामण-न। पाक्तिकचातुर्मासिकसांवत्सरिककाम- का। "यद्यपि सकलां योगी, छिद्रां पश्यति मेदिनीम् । तथापि णकानि तत्तपांसि च कियहिनानि यावत्कृतानि शुद्धयन्तीति
सौकिकाचारं, मनसापि न लयेदिति " ध०१ अधि। प्रश्न-उत्तरम् । तत्वामणकानि च यथाक्रम द्वितीयां, पश्चमी, खायमाण-खादत-त्रि० । भक्कयति, जी. ३ प्रतिः। दशमी चायावत्कृतानि परम्परया गुयन्तीति। किं च पाति.
खार-कार-पुं० करणं कारः। संचलने,स्था०८ ठा०ाकरीपादिकायर्वागपि तदिनसंख्यया यथासंभवं तत्तपांसि च प्रापणीयानि इति श्रद्धेयम् । ४४ प्र. सेन० ३ उल्ला।
प्रभवे, दश०४०। सद्यो जस्मनि, झा०१ श्रु० १२ १० ।
मृत्खटीवर्णिकादी, ध० २ अधि०। यतिल कारादौ, पि। खामणगपमिकमण-क्षामणकप्रतिक्रमण-न० । दन्तधावनं क
प्रइन० । बबुनादिक नि०० १३०। भर्जिकादौ, सूत्र०१ ल्पवर्त च विधाय कामणकप्रतिक्रमणादि कर्तुं शुद्ध्यति न घेति
श्रु०४.२ उ० । लवणे, वृ०४०। " खारस्स लोणस्स प्रश्न-उत्तरम् कारणे घेलामध्ये कामणकप्रतिक्रमणादि कर्तु। प्रणासएणं" क्षारस्य पञ्चप्रकारस्यापि लवणस्याऽनशनेनाशुद्ध्यतीति । ३६२ प्र०सेन. ३ल्ला।
परिभोगेन मोको नास्ति । सूत्र०१ श्रु. ७० । भक्तादी, खामणा-वामणा-स्त्री० । कृतापराधत्वेनान्यस्य कमोत्पादने, शस्त्रभेदे, वाच०। सा च द्वेधा कव्यतो, जावतश्च । द्रव्यतः सकयुषाशयस्यैहिका- खार-पुंग खमवकाशमाधिक्येन ऋच्छति, अण् उपसंखारी पायभीरोः। जावतः संवेगापत्रस्य सम्यग्दृष्टः । प्राव०३०।। परिमाणे, वाच । तुजपरिसर्पदे, च प्रशा० १ पद । खमामि अहं सव्वे, सब्ने जीवा खमंतु मे।
खारकरीर-कारकरीर-न० । वस्तुविशेषे, कारकरीरादिकमित्ती में सन्बनूएम, बेरं मऊ ण केण वि ।। ६१॥ मातपे दत्वा पश्चात्तैलादिदाने सन्धानकं भवति न वेति । खमामिऽहं पि सम्बोसि, मवनावण सव्वहा।
प्रश्न-उत्तरम् क्षारकरीरादिकं दिनत्रयमातपे दत्वा पश्चात्तैभवनवेसु वि जंतूणं, वाया मणसा य कम्मुणा ।। ६२॥
सादिदापनेन सन्धानकं जायते इत्थं श्रीपरमगुरुपाचे श्रुतं
नास्ति पर्वविधान्यक्कराण्यपि दृष्टानि न सन्ति प्रत्युत कारकएवं घोसेतृ वंदिजा, चेइय साहू विही जओ।
रीरादिकमध्यस्थितं पानीयं दिनत्रयोपरि यदि न शुष्यति गुरुस्सावि विडी पुन, खामणमरिसामणं करे।। ६३॥ । तदा सन्धानकं जायत इति । ११२ प्र० सेन०३ उद्वा० ।
१०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org