________________
खाइ
(७३६) अनिधानराजेन्दः ।
खामोसिय तत्रैव, तदा तथ्यपदार्थख्यातिरेवेयं भवेत् । अन्यत्र तु सतः कथं णतादिव्यावर्तकधर्माणामपि प्रतिभासादिति चत्। तर्हि साव. तत्र प्रतीतिः १, पुरस्सरगोचर एव चक्षुरादेर्व्यापारात् । दोष- धारणः साधारणधर्मप्रतिभासः प्रकृतरजतपोधेऽपि नास्त्येव, माहात्म्यादिति चेत् । न, दोषाणामिलियसामर्यकदर्थनमा- रजतगतस्य रजतत्वस्येव शुक्तिगतस्य स्वनियतदेशकालस्मर्यप्रचरितार्यत्वेन विपरीतकार्योत्पत्ति प्रत्यकिञ्चित्करत्वात् । त- माणरजतासन्नविनियतंदशकालत्वस्य व्यावर्तकधर्मस्य प्रतितस्तथा विचार्यमाणस्य तस्यानुपपद्यमानत्वमसिध्यदेव। 'ना- नानादिति । प्रहणस्मरणसंवित्ती अपि स्वसंधिदिते प्राभापि व्यभिचारि, विपक्कादत्यन्तं व्यावृत्तेः, अत एव न विरुरूम- | कराणाम्।तेच यदि स्वरूपेण प्रतिनातः,तदान रजतार्थिनस्तया पि। ततः सत्यमेवैतत् संवेदनद्वयम्-दमिति प्रत्यकं, रजत- प्रवृत्तिः स्याद् । अथ ग्रहणं स्मरणरूपतया प्रतिभाति, तदा विमिति तु स्मरणं, करणोद्भवदोषवशाम्बुक्तिरजतयोः प्रत्यकस्म परीतल्यातरस्पष्टतया प्रतिभानम, अनुभूतरजतदेशे प्रवृत्तिश्च गयोश्च दाप्रतिज्ञासानेदाख्यातिरियमुच्यत इति।अत्राभिद- स्यात्। अथ स्मरणं प्रहणरूपतया,तदाऽपि विपरीतण्यातिरेव । ध्महे-ये तावस्साधनासिफिविध्वंसनाय व्यधायिषत विकल्पाः | प्रनुतं चात्र वक्तव्यं, तच्चोक्तमेव वृहत्ती बितत्य श्रीपज्य: तत्र शुक्त्यादिरूपतयाऽन्यथास्थितार्थस्यान्यथा रजताद्यर्थप्र. ॥१०॥ रत्ना० १ परि० । (विस्तरस्तु समतितदिवसेयः) कारण यत्प्रथनं ततस्वरूपं वैपरीत्यं नेदं रजतमित्येवं तदु-| खाई-अव्य० । “घश्मादयोऽनर्थकाः"८।४।४२४। इति अ. पमर्दतः पश्चाउज्जृम्भमाणेन बाधकेनावधार्यते इति श्रमः । त
पञ्चशे 'स्खाइमिति' निपातः। प्रा०४ पाद । पुनरथे, "किं सारं था चान्यथा प्रथनोत्सरज्ञानतदुपमर्दकत्वविकल्पान्यां शेषं तु
णं भंते" भ०५श०४ उ०। देशभाषया वाक्यालकार, ०। विकल्पनिकुरम्बं तुण्डताएमवामम्बरविडम्बनामात्रफलमेव । अथ विजातीयं सजातीयं वा तदिल्यादिप्रकारेषु किमुत्सरं
खाइम-खादिम-न० । 'सार' भक्षणे । खादनं खादो भावे घन। ते स्यात् ? । ननु वितीर्णमेव । अस्तु यत्किञ्चित, तदुप
खादेन निर्वृत्तं खादिमम "तेन निर्वृत्तम्"४।२।६८ । (पाणि) मन चेकुत्पद्यते, तदा तदखिलं बाधकं सत्तस्य तथात्वमा- अस्याधिकार श्मप्रत्ययः। प्रव०४ धार । स्था। समित्याकाशे विष्करोतीति । उपमर्दश्च न प्रध्वंसः, यतः परज्ञानप्रध्वंसेनोत्प. तब मुखविवरमव तस्मिन् मातीति खादिमम । पृषोदरादित्वाचगानस्य घटज्ञानस्य बाधकत्वं स्यात,किं तु तत्प्रतिभातवस्व- सिद्धि प्रव०४ द्वार। पावापाचा खादःप्रयोजनमस्येति सरवण्यापनम्-यन्मदीयवेदने रजतमिति प्रत्यत्नात, तज्जतं न खादिम स्था०४ ग०२३० । खाद्यत इति खादिमम् । दश. भवत्येवेति । अपि च, भेदाख्यातावपि प्रत्यवस्मरणयो दास्या- १०। आव । भक्तौषधखर्जूरफलादिक माहारभेदे, प्रव० । नं किं स्वेनैव वेद्यते ? इत्यादिसकलविकल्पपेटकमाटीकत एव,
। संप्रति खादिममाहइति स्ववधाय कृतोन्थापनमेतद्भवतः। अथ प्रकृतज्ञाने रजतप्रति नत्तोसं दंताई, खज्जूरगनाझिकेरदक्खाई । नाने कथं तेन शुक्तिकाऽपेदयेत। तन्न,संवृतस्वाकाराया: समुपा
कक्कमिअंगफणसाइ, बहुविहं-खाइमं नेयं ॥ १३ ॥ सरजताकारायाःशुक्तिकाया एवात्र प्रतिमानान् । वस्तुस्थित्या हिशुक्तिरेव सा, त्रिकोणत्वादिविशेषग्रहणाभावातु संवृतस्था
भक्तं च तद्भोजनमोषं च दाह्यं भक्तोपं रूदितः परिभ्रष्टचणक कारा, चाकचिक्यादिसाधारणधर्मदर्शनोपजनितरूप्यस्मरणा
गोधूमादि, दन्त्यादि दन्तेज्यो हितं दन्त्यं गुमादि, श्रादिशब्दाचारोपितरजताकारत्वाच्च समुपात्तरजताकारा, इत्यभिधीयते।
रुकुलिकाखण्डेखुशर्करादिपरिग्रहः। यद्वा दन्तादि देशविशेषप्रयत्खलु यत्र कर्मतया चकास्तितत्तत्रालम्बनम,एतच्च शुङ्गग्रा
सिकं गुडसंस्कृतदन्तपवनादिः । तथा खजूरकनालिकेरलाहिकया निर्दिश्यमानायां शुक्तौ समस्त्येव।सैव हि दोषवशात्त
क्षादि आदिशब्दादकोटदामिमादिपरिग्रहः। तथा कर्कटिकाथा प्रतिभाति । दृष्टं च दोषवशाद्विपरीतकार्योत्पादकत्वं, यथा ध्रपनसादि प्रादिशब्दात्कदल्यादिफलपटअपरिग्रहः बहुविधं तिप्तमन्दाकलक्ष्मीकायाः कुलपदमलाक्ष्यास्तत्तद्विरुरूवीक्षण- खादिम शेयम् । प्रव०४ द्वार । ध० पं० सं०। दर्श। प्रव० । भाषणादि । त्वयाऽपि चैतदङ्गीकृतमेव, प्रकृतरजतस्मरणस्या
भत्तोसं दंताई, टोप्परखारिकदक्खज्रं । नुभूतरजतदेशानुसारिप्रवृत्तिजनकत्वौत्सर्गिककार्यपरिहारण पु.
अंबगफणसं चव्वी, चारुलिया पत्तणागं च ॥१७॥ रोदेश एवं प्रवृत्तिजनकत्वस्वीकारात् । भेदाऽग्रहणं सहकारिणमपेक्ष्य प्रकृतरजतेम्मरणस्य तदविरुद्धमिति चेत् । दोषान्
भट्ट धन्नं सव्वं, बदामअक्खोमउच्चुगंलिया। सहकारिणोऽपेक्ष्य दृषीकस्यापि तत्सथास्तु। किंच,प्रत्यभिकामेन फलपक्कन सव्वं,बहुविहं खाश्मं नये ॥
४ ०प्र०ाउत्त। रजतसंवित्तः शुक्तिगोचरत्वमवस्थाप्यते-यदेव मम रजतत्वेन पू.
मम रजतत्वन पू| खाइय-खाजिक-पुं०। खे कई देशे श्राजः केपः तत्र साधुः ठन्बमचकात् तदेवेदं शुक्तिशकलम, इत्येवं तस्योत्पादात । अनु
लाजेषु, तस्य खाजिकस्य अर्जनपात्रात् कर्कदेशे स्फोटनेन मानेन च विवादपदं रजतज्ञानं शुक्तिगोचरं, तत्रैव प्रवर्तकत्वातु,पदेवं तदेवं यथा सत्यरजतज्ञानं रजतगोचरम् इति विचारेण
तथालम । वाच० । 'खड्य' शब्दार्थ, वैपरीस्यस्योपपत्तेरसिद्धिगन्धमेव त्वत्साधनमिति स्थि-खाड्या-खातिका-स्त्री० । उपरिबिस्तीणाधःसंकटखातरूपे, तम् । यश्चोक्तम-शुक्तिरजतयोः प्रत्यक्षस्मरणयोग्य भेदाप्रतिभासा- | भ०५२०७ उ । खातवनये, प्रभ०५ सम्बद्वार। दिति, तत्र दाप्रतिभासस्तुच्चः कश्चिदुच्येत, अभेदप्रतिभासोपागोटा-बातोटक-नि। कृतप्रणालिरूपजलमार्गे गृहादी, वानाचः, प्राभाकरैरभावानज्युपगमात् । नापि द्वितीयः, I A ण । विपरीतस्यातिप्रसक्तः, भिन्नयोरभेदेन प्रतिभासात् । अथ दो व्यावसकर्मयोगः, तस्य चाप्रतिभासः। साधारणधर्मप्रति
|खानोवसमि-कायोपशमिक-'खोबसमि' शब्दार्थे ! मास इति चेत् । न,शुक्तिकाने सत्येऽपि तस्य भावाद दीप्रतादेखाअोसिय-खातोत्सृत-न० । भूमिगृहस्योपरिप्रासादे वास्तुस्तत्राऽपि प्रतिभासात । अथ न तत्र तस्यैव प्रतिनासःत्रिको । भेदे, भाव०६० । निचू०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org