________________
खाइ
अभिधानराजेन्द्रः।
खाइ पो वा । तत्राद्यविकल्पवयमयुक्तम् । कार्यानुत्पादप्रङ्गात् । न हि सोऽर्थो न प्रतिभाति, तथापि यदा प्रतिभाति, तदा तापदमणिमन्त्रादिना दहनशकेः प्रतिबन्धे प्रध्वंसे वा स्फोटादिका. स्त्येव । अन्यथा विद्युदादेरपि स्वप्रतिभासकाले सत्त्वसिरिन योत्पत्तिईष्टा । तृतीयविकल्पोऽप्यनुपपन्नः न खलु दुष्टावयवाः स्यात्तस्मात्प्रसिकाच्यातिरवेयमिति ॥४॥ अन्ये स्वात्मविपरीतं कार्यमाविर्भावयन्तःप्रतीयन्ते। अतो ज्ञानद्वयमेतदिद- ख्याति मन्यन्ते । तथादि-शुक्तिकायामिद रजतमिति रजतं मिति हि प्रत्यकं पुरो व्यवस्थितार्थनाहि, रजतमिति चानुभूत- प्रतिजासते, तस्य च बाह्यस्य वाधकप्रत्ययात्प्रतिनासो नोपरजतस्मरणमिति,रजताकारा हि प्रतीती रजतविषयव, न शुक्ति- पद्यते । न खलु यथैव प्रतिनासते तथैवार्थ इत्यज्युपगन्तुं विषया, अन्याकारायाः प्रतीतेरन्यविषयत्वायोगात्, तद्योगे वा, युक्तम् । भ्रान्तस्वाभावप्रसङ्गात् । अतो ज्ञानस्यैवायमाकारो सर्वज्ञानं सर्वविषयं स्यादिति,सर्वस्य सर्वदर्शित्वापत्तिः। प्रयोगे ऽनाद्यविद्यावासनासामर्थ्यावहिरिव प्रतिनासत इत्यात्मल्यायद्यदाकारं ज्ञानं तत्तद्विषयमेव । यथा घटाकारं घटविषयमेव, तिः॥५॥ केचिदनिर्वचनीयख्याति मन्यन्ते । तथाहि-शुक्तिकायां रजताकारं चेदमिति । यदि वाऽन्याकारापि प्रतीतिरन्यविषया
रजताकार सन्, असन, उन्नयरूपो वा?। न तावत् सन, उत्तस्यात्तदा स्वार्थव्यभिचारतः सर्वत्राप्यनाश्वासःस्यात् ततोर- रकाले वाधकानुत्पत्तिप्रसङ्गतस्तर्हि तद्रजतत्वप्रसक्तेः। नाप्यजताकारं रजतविषयमेव ज्ञानमन्युपगन्तव्यम्।नच रजतमग्रतः सन्-आकाशकुशेशयवत् प्रतिनासाभावप्रसङ्गात् । नाप्युभयसंनिहितमतोऽतीतमेव तत्तदा स्मर्यते इति, न तज्ज्ञानं प्रत्य- रूपनभयदोषानुषङ्गात् । सदसतोरैकात्म्यविरोधाश्च । तस्मादकमिन्द्रयार्थसंप्रयोगजत्त्वानावात् । ननु यद्यतीतं रजतं स्मर्य- यं बुद्धिदर्शितोऽर्थः सत्वेनासत्वेनोभयधर्मेण वा निर्वक्तुं न शते तदाऽतीतस्यातीततयैव प्रतिजासः स्यात,न तु वर्तमानरजत- क्यत,श्त्यनिर्वचनीयार्थख्यातिः।। इति ख्यातिप्रन्धपाठः। अत्र. तुज्यतयेत्यपेशलम । प्रतीतस्यापि रजतस्य दोषतोऽतीतत्त्वेनाप्र. विवेकास्यातिवादी वदति-विवादास्पदमिदं रजतमिति प्रत्ययो, तिभासनात् । वर्तमानस्य च शुक्तिलकणार्थस्य ग्राहकं ज्ञानं न वैपरीत्येन स्वीकर्तव्यः, तथा विचार्यमाणस्य तस्यानुपपद्यगुक्तिकेयमिति तवक्कणमर्थ स्वरूपेण प्रतिपत्तुमसभथै शुक्ति- मानत्वाद्, यद्यथा विचार्यमाणं नोपपद्यते, न तत्तथा स्वीकत त्वलकणविशेषणस्य रजतात शुक्तरुंदकस्याग्रहणात् साधार- व्यम,यथा-स्तम्भः कुम्नरूपतयेति। न चेदं साधनम् सिद्धिमधाणात्मभावो रजतान्वयिना स्थितं वस्तुप्रतिपद्यमानं रजतस्मृ- रयत, तथादि-किमिदं प्रत्ययस्य वैपरीत्यं स्याद् ?-अर्थक्रियाकातिज्ञानस्य स्मरामीत्याकारशून्यस्य कारणतां प्रतिपद्यते । स्मरा- रिपदार्थाप्रत्यायकत्वम, अन्यथा प्रथनं वा?|श्राद्ये भेदे, विवामील्याकारशून्यत्वमेव चास्याः प्रमोष इति । न च स्मृतिप्रमोषा- दास्पदप्रत्ययप्रत्यायिते पदार्थे किमर्थक्रियामात्रमपि नास्ति, त. ज्युपगमे रजतज्ञानस्य सत्यत्वापुत्तरकानेन बाध्यतानुपप- द्विशेषसाध्या वा सा न विद्यते ? नाद्यः पक्षः,शुक्तिसाध्यायास्त. त्तिरित्यभिधातन्यम् । शुक्तिकेयमिति नेदबुद्धी दानध्यवसा- | स्या भावात् । द्वितीये तु, शानकाले सा नास्ति, कासान्तरेऽपि यानिवारणेन पूर्वप्रत्ययप्रसञ्जितरजतोचितप्रवृत्यादिव्यबहार- वा? शानकाले तावत्तथ्यकलधौतवोधेऽपि क्वापि सा नास्येनिवारणतस्तस्या उपपत्तेः। ये तु स्मृतिप्रमोषमनिच्छन्तस्तत्र वि- व । कालान्तरे तु प्रचुरतरसमीरसमीरणाशुव्यपायिपयोवुद परीतख्याति प्रतिपद्यन्ते तेषां वाह्यार्थसिद्धिर्न प्राप्नोति । तदष्टा वोधेऽपि सा न विद्यत एव । तन्नार्थक्रियेत्यादिपक केमकारः। म्तेनाशेषप्रत्ययानां निरालम्बनत्त्वप्रसङ्गात् । यथैव हि-रजतप्र- तत्पुरस्सरपक्के तु, तथाविधवपरीत्यं तस्य स्वेनैव, पूर्वकानेन, त्ययो रजताजावेऽपि रजतमवन्नासयति तथा-सर्वे वाह्यार्थप्र- उत्तरकानेन वा अवसीयेत?न स्वेनैव, तेन स्वस्य वैपरीत्यावत्ययास्तदभावेऽपि तदवनासिनःइत्यद्वैतवादिमतसिद्धिःस्यात् । साये प्रमातुःप्रवृत्त्यभावप्रसङ्गात्।अथ पूर्वशानेन, किं स्वकालतामनिच्छता स्मृतिप्रमोष एवाग्ज्युपगन्तव्यः इति विवेकाख्या- स्थेन, तत्कालस्थेन वानायेन, तत्काले वैपरीत्यास्पदसंबे तिः॥१॥ अपरे अख्याति मन्यन्ते-तथाहीदं रजतमितिकाने रजत दनस्यासत्वात् । नाऽपि द्वितीयेन, शानयोयोगपद्यासंभवात् । सत्ताविषयभूता तावन्नास्ति अभ्रान्तस्वानुषङ्गात् । रजताऽभावो- अधोत्तरकानेन, तरिक विजातीय, सजातीयं वा स्यात् । विजा पिन तदालम्बनं तद्विषयपरत्वेनास्य प्रवृत्तेः अत एव शुक्तिश- तीयमप्येकसन्तानं, भिन्नसन्तानं वा ? दवयेऽपि घटझानं पट कलमपिन तदाबम्बनं रजताकारण गुक्तिशकसमित्यप्ययुक्तम । ज्ञानस्य वैपरीत्याऽवसायि भवेत् । सजातीयमप्येकविषयं, भि. अन्यस्यान्याकारेण ग्रहणाप्रवृत्तेः । न खलु घटाकारेण पटस्य प्रविषयं वा ? । एकविषयमप्येकसन्तानं, भिन्नसन्तानं वा ?। प्रहणं प्रतीतम् । अतो न किञ्चिदत्र माने ख्यातीति, सिका प्रख्या द्वयमपीदं संवाददत्तहस्तावलम्ब कथं वैपरीत्यावबोधधुराधौ तिः।२। अपरे तु असत्स्याति मन्यन्ते॥ तथाहि-दं प्रतिजासमानं । रेयतां दधीत ? भिन्नविषयमप्यकसन्तानं, भिन्नसन्तानं वा। वस्तुस्वरूपं ज्ञानधर्मः, अर्थधर्मों वा स्यात् न तावमानधर्मोऽन- उभयत्रापि पटकानं पटान्तरज्ञानस्य तथा नवेत् । अथ न डकारास्पदत्वात् । बहिरिदतया प्रतिनासमानत्वाच्च । माप्यर्थ सर्वमेवोत्तरशानं प्राक्तनस्यान्यथात्वावबोधबद्धककं, किंतुयदे. धर्मः । तत्साध्यार्थक्रियाकारित्वाभावात् । वाधकप्रत्ययेन व बाधकत्वेनोल्लसति । ननु किमिदं तस्य तद्बाधकत्वं ?-तदन्य तद्धर्मतयाऽस्य वाध्यमानत्वाच्च। असदेव तत्तत्र प्रतिभासते। त्वं, तदुपमर्दकत्वं, तस्य स्वविषये प्रवर्तमानस्य प्रतिहन्तृत्वं, श्त्यसत्स्यातिः ॥ ३ ॥ अन्ये तु प्रसिद्धार्थख्याति प्रतिपन्नाः प्रवृत्तस्यापि फलोत्पादप्रतिबन्धकत्वं चा?। प्राचि पत्ते, मिथ्यातथा हि-प्रतीतिसिक एवार्थो विपर्ययझाने प्रतिभाति।नचास्य ज्ञानमपि तस्य वाधकं स्याद् अन्यत्वस्योजयत्राविशेषात्। द्वितीये विचार्यमाणस्यासत्त्वं वाच्यं, प्रतीतिव्यतिरेकेणापरस्य विद्यार- घटकानं पटनानस्य बाधकं स्यात्,तस्यापि तदुपमहेनोत्पादात् । स्यैवासंभवात्, प्रतीतिवाधितत्वाच्च । न च तत्प्रसिकेऽर्थे तृतीये, न प्रवृत्तिः तस्य तेन प्रतिहर्तुं शक्या,यत्र क्वचन गोच. विचारो युक्तः। करतलगतामलकादेरपि हि प्रतिभासयलेनैव रे प्रागेव प्रवृत्तत्वात् । तुरीयेऽपि,न फलोत्पत्तिस्तस्य तेन प्रतिसत्त्वम् । स च प्रतिभासोऽन्यत्राऽप्यविशिष्टः। अथ मरीचिका- | बद्धं पार्यते, उपादानादिसंविदोऽपि प्रथममेव समुत्पन्नत्वात् । चक्रादौ जलार्थस्य प्रतिभा, तस्य तद्देशोपसर्पणे सत्युत्तरका- किंच-विपरीतप्रत्यये रजतम,असत् चकास्ति,सद् वा?। असले प्रतिभासानाबादसत्त्वम् । तदयुक्तम् । यतो यद्यप्युत्तरकाले चेत् । असत्स्यातिरेवेयं स्यात् । सचेत्। तत्रैव, भन्यत्रवा। यदि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org