________________
(७३४) खवणा श्रभिधानराजेन्द्रः।
खाइ श्रो दबकवणा तिविहा पणत्ता । तं जहा-जाणगसरी- कसित-त्रिका आर्षत्वात्कस्य खः । कासरोगे, प्रा०१पाद । रदबकवणा, भविसरीरदबकवणा, जाएगसरीर-खह-खह-न । खनने भुवो हाने च त्यागे यद्भवति तत् खहभविग्रसरीरवइरित्ता दबकवणा । से किं तं जाणगस- मिति नियुक्तिवशाद । आकाशे, भ.२.श०२ उ०। रीदव्बकवणा। पयत्याहिगारजाणयस्स जं सरीरयं वव-खहचर-खचर-पुं० स्खे आकाशे चरन्तीति खचराः प्राकृतत्वाद् गयचुअचाविअचत्तदेहं से जहा दबज्यणे० जाव सेत्तं
दीर्घत्वाच्च बदचरा इति सूत्रे पाठः। प्रशा०१ पद। जाणगसरीरदबकवणा। से किं तंजविसरीरदबज्व
तद्भेदाः खचरप्रतिपादनार्थमाह-"से किं तमित्यादि" अथ केते
संमूचिमखचरपञ्चेन्जियतिर्ययोनिकाः? सूरिराह-संमृद्धिमखणा भविअसरीरदव्यज्कवणाए जे जीवे जोणीजम्मण णि
चरपञ्चेन्द्रियतिर्यम्योनिकाइचतुर्विधाः कप्तास्तद्यथा-" दो खते सेसं जहा दव्वक्रयणेजाब सेत्तं भविअसरीरदबा- जहा पम्पवणाए" इति भेदो यथा प्रज्ञापनायां तथा वक्तव्यः वणा।से किंतं जाणगसरीरजविअसरीरवइरित्तादव्यज्व- सचैवं " चम्मपक्खी लोमपक्व। समुग्गपक्खी विततपक्खी" पा? जहा जाणगसरीरजविसरीरवइरित्ते दबाए तहा
(चरमपक्कादीनां दाः स्वस्वशब्दे)(अवगाहनादिरस्य अवगाह
नादि शम्देषु) वेताब्यवासिनि विद्याधरे,जं०२ वक्ष०ा ('पाहा. जाणियचा जाव सेत्तं मीसिया। सेत्तं लोगुत्तरिआ। सेत्तं
र' शब्दे द्वि० भागे ४६७ पृष्टे एपामाहारः) जाणगसरीरभविसरीरवपरित्ता दवझवणा । सेत्तं खहयरमंस-खचरमांस-पुं०। लायकचटकादीनां खेचराणां स. नोग्रागमो दबवणा । सेत्तं दव्यज्वणा । से | बन्धिनि मांसे, प्रव०४ द्वार । किं तं जावजवणा। जावज्ावणा सुविहा परमत्ता । तं | खहयरी-खचरी-स्त्री० । खचरखियाम, स्था० ३ ठा०१००। जहा-आगमओ अ, पोआगमत्रो असे किं तं श्राग- खा-खात-० । वन-भावे क्तः " द्वितीयतुर्ययोरुपरिपूर्वः " मत्रो भावझवणा भावकवणा जाणए नवउत्ते सेत्तं ॥२१९०। इति द्वित्वाभावान प्रवर्तते । प्रा० २ पाद । खनने,
आगमओ नावकवणासे किं तं णोआगमनो जाव- खादित-त्रि० । खाद-क्त । "खादधावोमुक" |८||२२० । जमवणा।पोआगमओ नावज्जवणा दुविहा पत्ता। तं इत्यन्त्यस्य लुक । भाव जहा-पसत्या य, अपसत्था य । से किं तं पसत्या? पस- | खाइ-ख्याति-स्त्री० । ख्या क्तिन् प्रशंसायाम. कथने, वाच० । त्या तिविहा परमत्ता। तं जहा-णाणवणा, दंसणा
गुणवन्तो विशिष्टाः साधवः इत्यादिप्रवादरूपायाम् , स्था० ५ वणा, चरित्तज्जवणा। सेत्तं पसत्था । से किं तं अपस
ग०३ उ० । यशःपराक्रमकृतायां प्रसिकी, स्था०३ ठा० ४
उ०। झाने चतस्रः ख्यातयः। अण्यातिः, अन्यथाख्यातिः, स्था । अपसत्या चविहा परमत्ता । तं जहा-कोहफ
आत्मख्यातिः, असत्ख्यातिश्च । तत्राख्याति म विवेकास्यावणा,माणकवणा,मायकवणा,लोभज्जवणा। सेत्तं अपस- तिः, अन्यथाख्यातिर्विपरीताख्यातिः। वाच०। स्था । सेत्तं नोआगमो भावकवणा । सेत्तं जावक
ख्यातयोलिख्यन्ते-तत्र प्रभाकरमतानुसारिणो विवेकाख्याति वणा। सेत्तं नोआगमओ नावज्जवणा । सेत्तं ओह निष्प
मन्यन्ते विपर्यस्तझाने । तथादि-इदं रजतमिति झाने अन्यो
न्यविभिन्नं शानद्वयं प्रत्यवस्मरणरूपं विजिन्नकारणप्रत्रवत्वात् ने। अनु०॥
विजिन्नविषयत्वाच सिध्यत्येव । इन्द्रियं हीदमंशोदेखिनः क्षपणा द्विधा । द्रव्यतो,भावतश्च । अन्यतः सकषायस्यैहिकापा-| प्रत्यकस्य कारणं संस्कारश्च स्मरणस्येति सिद्धमत्र भिन्नयभीरोः भावतः संवेगमापन्नस्य सम्यग्दृष्टरिति ॥ श्राव. ३|
कारणप्रभवत्वं, ययोश्च भिन्नकारणप्रत्रवत्वं तयोरन्योऽन्य नेदो अ० । दा०।
यथा प्रत्यक्कानुमानयोः विनिन्नकारण प्रभवत्वं चात्र विभिनखबरमच्छ-खवसमत्स्य-पुं०। मत्स्यनेदे, । विपा० १६०० विषयत्वं चात्र सुप्रसिद्धम् । इदमिति ज्ञानस्य पुरोवर्तिशुक्तिअ०।जी।
शकलासम्बनत्वात् । रजतमिति ज्ञानस्य च व्यवहितरजतविषखवा-कपा-स्त्री० । रात्री, हरिद्रायां च । वाच । वृ०। यत्वात् । यत्र विभिन्नविषयत्वं तत्रान्योऽन्यं दो यथा रूपरसा खवाजल-क्षपाजल-न । अवश्याये, स्था०४ ठा०४०।
उदिझाने अस्ति चात्र विभिन्न विषयत्वमिति इत्थं प्रत्यक्कात्
स्मृतिविभिन्नापि प्रसृष्टेति न विवेकेन प्रतिभासत इत्यविवेकखस-ख (श)स-पुं० । अनार्यवेत्रभेदे, म्लेच्चजातौ च ।
ख्यातिः। न स्वेकमेवेदं ज्ञानम तथात्वेन तदुत्पत्ती कारणाजावासूत्र. २ श्रु० २१०। प्रव०। प्रश्न सु०प्र० । मुरानामगन्ध- त् । तत्र हि कारणमिडियमन्यद्वा ? न तावदन्यदुपरतन्द्रियकाव्ये, वाच०। (खस) इति ख्याते वृक्के, वाच ।
व्यापारस्यापि तदुत्पत्तिप्रसगात् । नापीन्द्रियं । तद्धिरजतसरशे खसखस-खसखस-पुं० । खसप्रकारः द्वित्वं पृषो । वसतिले शुक्तिशकते संप्रयुक्तं सत्तत्र निर्विकल्पकमुपजनयेत् सविकल्प(पोस्ता) वृत्तभेद, धान्यदे, वाच । ध।
कमपि तत्रैव, न रजते, तस्येन्कियेणासंबन्धात् अवर्तमानत्त्वा
च । नचासंबद्धमवर्तमानं चेन्द्रियग्राह्यम् । संबकं वर्तमानं च खसम-खशम-पुं०। चित्रितशृगाले, बृ० १ उ० । ( तत्कथा
गृह्यते चकुरादिना इत्यनिधानात् । अन्यथा विप्रकृष्टाशेषा'कप्प' शब्दे अस्मिन्नेव भागे २२२ पृष्ठे उक्ता)
थानामपि ग्राह्यत्वप्रसङ्गतोऽनुपाये सिद्धमशेषस्याशेषज्ञत्वं स्याखसि अ-खचित-न० । “खचितपिशाचयोश्चः स-द्वौ वा" ८
त्। न च दोषाणामयं महिमेत्यानिधातव्यम् यतः कोऽयं तन्माहि. १३१६३ । इति चस्य सः । मएिमते, प्रा०१पाद ।
मा नाम इन्द्रियशक्तः प्रतिबन्धः,प्रध्वंसोवा, विपरीतकानाविर्भा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org