________________
सिण
अस्सललितं बराच वाति या गहनो कार्ड | २४| कंग बायगोगी आयरियो वा जेण को तरस इमा विसावायगो भिमति, एस किरगी अयं व आयरिओ सो चिमणे परिसओ, जेण फओ एस आयरिश्र ॥ २५॥ को श्मो उवालंनो खिसंते सीतंते वाजातिकुलस्स सरिसयं, करेहि मा अप्पत्रेरियो होहि । दोन परिवादो नि, गिद्दि पक्से सानुपले य ॥ २६ ॥ हु परिचय परिवादो नमो गुणकिणं वा इत्यर्थः । हवामान
( ७३६ ) अभिधानराजेन्ऊ:
3
ओफसमहं कुत्सने, श्री० ।
जुत्तं णाम तुमे वाय- एण गणिला च परिमकातुं । आयरिएण व होउ, काकणं किं व काहामो ॥। २७ ॥
खिसा खिसा श्री० लोकसम निदायाम आव०२० खरपनायाम, व्य०१ ३० । शासननिन्दायाम्, पञ्चा०१७ विष० । "खिंसिज" खिस्यते निन्द्यते । बृ० १३० ।
जुत्तमिति ) योग्यं
(तमिति युज्यते यो वाणामराः पादपूरणेमेतखसिजमाथ सिंस्पमान-त्रि परोसनेन निन्द्यमाने, । परोक्षकुत्सनेन निर्देशवाचको वा । श्रायरियस्स वा होनुं किं परिसं काऊण जुज्ञति अह तुमेष मायं रस तो धम्हे कि कामो
सीदंते वा इमो उवालंभो
1
तुम्हे मम यरिया, हितोएसि ति तेल सीसो है । एवं विवाणमाला दु जुहरूसितुं तो ॥ ३० ॥ जे मे हितोपदेश देदा तेण तुम्हे मम चापरिया हिशोबद सणोति कार्ड का विसीस ते पडिवो किच जो मिठामिठावित करणे व सो तं राम्रो बु सम्मिन का नायाणिरियो एवं विधायमाणा तु किं । एमे सेसमुवि तस्सेव हितावदागा कुसुं सुय, इए बिहु विको संजो | ३१ | एतं पायसोतिं सदन से अप्पादिएसु । | तस्सेव गुरुसहितावदे आगाढं अड़वा एयं भगाढं भदं भणियं सेवि उपायादिसहिताय दे आगाढं बोदगा-गुरू कह आगार्द प्रतियते कुसुंभो अवि को विरागं जहा प मुति सहा गुरुषितेजाब फुडोवदेसेण ण विकोषितो सा अणायारसेवणं ण मुंचति ।
किचान्यत्
Jain Education International
खिसिया
खलु
खिसा ख ओमी, खरम वा वि सीयमाणंमि । गणियोवालंनो, पुव्वं गुरु महिनिमाणीए ॥ ३३॥
चुं वि जाणिकणं, एवं खिंमे जवानज्ज वा । खिसा तु णिप्पवासा, सपित्रास होउवालंजो ॥ २२ ॥ श्रायरिय उवज्झायादीया खरमत्रो य सज्जावारोयमादिते जालिम वा पजिय बिसाउ चयणं उपालेभो ।
श्रमे, खरमज्भे वा खिसा परंजते । रातिणिश्रो, आयरिश्रो, जेट्ठो वा पुण्यं गुरु घासी सोय भारियापादाना तो व क्खिते वायारायादि महिष्ठियं पि जो माणीए तेसु उवाभोपयुंजति । नि०० १० ०। आव० । भशातनायाम्, श्राव० | ४०। 'आगाढ' भागे २० पृष्ठे समसूत्रमुक्त
म् अत्र तु अपवादत्वम् ) खिसणा-खिंसना श्री
ग०। प्रव० ।
वचने, स्था० ६ ठा० ।
अवाम जुनं जदंत एवारिसाणि बोनुं जो । गुरुजति वोदित्तमा, भणामि लज्जं पयहिऊणं |२८| कंठा खिंसियवयल - खिंसितवचन - न० । जन्मकमद्धाटनतो निन्दाकिंचान्यत्वरतरं मरसि नणितो, नया वि असे पच्चुवालको । छम्मे मम वेषप्पं जणेज्ज अएण पगार्सेतो ॥ २ए ॥ श्रह पच्चने दोसा पच्छायणं करेंतो भणामि । श्रष्टा पुण दोसकित्तणं करें तो बहुजणमज्जे भणेज तेण वरतरं मरसि भणितो संतो जातेति रूसेज तो ।
इमं नष्पति
का० १ ० १६० । अव०
खिसिय-विंसित त्रिजन्ममानतो निन्दिते, स्था० ६
तच्च न वाच्यम्
अर्तितिणे अचत्रले अप्पभासी मियासखे । हविग्न उमरे देते थोवं अन खिसए ॥ २६ ॥ अतितो नवेद अतिन्तिणो नामात्राभेऽपि नेप नभाषी तथा चपलोभवेत् सर्वत्र स्थिर इत्यर्थः । तथा अल्प• भाषी कारणे परिमितबक्ता तथा मिताशनो मितभोक्ता भवेदित्येवं न भवेत् तथा उदरेदान्तो येन वा तेन वा वृद्धि शीलः । तथा स्तोकं लब्ध्वा न खिंसयेत् । देयं दातारं वान हालयेत् इति सूत्रार्थः ॥ २९ ॥ दश० [अ० ।
अथ विसितवचनमाद
गहियं च जद्दाघोसं, तहियं परिपिंडियाण संलावो । त्यो सोविय उवजीवितुं दुक्खो ||
एकेन साधुना यथाघोषं यथा गुरुभिरभिलापा प्रणिताः तथा श्रुतं गृहीतं मयैव गृहीतः सूत्रार्थः । प्रतीच्छकादीन् वाचयति । यदा च प्रतीच्छक उपतिष्ठते तदा तस्य जातिकुलादीनि पृष्ट्वा पश्चा तैरेव ख्रिसां करोति । इतश्चान्यत्र साधूनां परिपरिमतानां स्वाध्यायमरमस्या उच्छिन्नानां संगापो वर्त्तते । कुत्र सूत्रार्थी परिशुद्ध प्राप्येते । तत्रैकस्तं यथा घोषश्रुतग्राहकं साधु व्यपदिशति । तथाऽमुकेन सुत्रार्थी को गृहीतो परं स उप (फ्लो) दुष्करः ।
कथम् ? इति । श्रहजद को चि अमरुस्यो, बिसकंटगवनिवेदितो संतो ए वज्जड़ अनीतुं, एवं सो खिंसमाणो उ । यथा को चिपकण्टकपभिः सन् बली मातुं न शकयते चमसावपि साधुः प्रतीकार - सन् न श्रयितुं शक्यः ।
For Private & Personal Use Only
www.jainelibrary.org