________________
(७३२) खवगसेढि अनिधानराजेन्द्रः।
खवगसेदि इति (हैम) वचनात् कर्मण्यनट् प्रत्ययः ।तैः। शेष सुगमम् । गत्वा बेए अजोगिजिणो, उक्कोसो जहन्नश्कारं ।। ६७ ॥ ऽगत्वा च समुदातं नवोपग्राहिकर्मकपणाय सेश्यातीतमत्यन्ता
अन्यतरवेदनीयं सातमसातं वा द्विचरमसमयकीणादितरद् म. प्रकम्प परमनिर्जराकारणं ध्यानं प्रतिपित्सुर्योगनिरोधायोपक्रमत
नुष्यायुरुच्चैर्गोत्रं नव नामानि नव नामप्रकृतीः,सर्वसंख्यया द्वाएव। तत्र पूर्व बादरकाययोगेन बादरमनोयोगं निरुणद्धि, ततोवा
दश प्रकृतीर्वेदयते । अयोगिजिनोऽयोगिकेवली जघन्येन एकाम्योगम। ततः सूक्ष्मकाययोगेन बादरकाययोगम्। ततस्तेनैव सदम काययोगेन सूदममनोयोग, ततः सूक्ष्मवाग्योगं निरन्धानः सूक्ष्म
दश, ताच ता एव द्वादश, तीर्थंकरवर्जा कष्टय्याः ॥ ६ ॥ क्रियाऽप्रतिपातिध्यानमारोहति । तत्सामर्थ्याच बदनोदरादिवि
नवनाम इत्युक्तं ततस्ता एव नवनामप्रकृतीदर्शयतिघरपूरणेन संकुचितदेहविभागबर्तिप्रदेशो भवति । तस्मिश्च मणुयगइजाइतस-बायरं च पज्जत्तमुलगमाइज्जं । ध्याने वर्तमान स्थितिघातादिनिरायुर्वजानि सर्वारयपि भवो- जसकित्ती तित्थयरं,नामस्स हवंति नव एया॥७०॥गतार्था। पग्राहिकर्माणि तावदपवर्तयति यावत्सयोग्यवस्थाचरमसमयः। तस्मिश्च चरमसमये सर्वापि कर्माणि अयोग्यवस्थासमस्थि
अत्रैव मतान्तरं दर्शयतितिकानि जातानि। नवरं येषां कर्मणामयोग्यवस्थायामुदयाजाव
तचाणपुब्बीसहिया, तेरस जवसिफियस्स चरिमम्मि । स्तेषां स्थिति स्वरूपं प्रतीत्य समयानां विधत्ते । कर्मत्वमात्रक- संतं सगमुक्कोसं, जहनयं वारस हवंति ॥ ७ ॥ पतांस्वाधित्यायोग्यवस्थासमानामेव स्थिति करोति।नस्मिश्च
तृतीयानुपूर्वी मनुष्यानुपूर्वी तया सहितास्ता एव द्वादश प्रसयोग्यवस्थाचरमसमये अन्यतरवेदनीयमौदारिकतैजसका
प्रकृतयत्रयोदश सत्यो नवसिफिकस्य तद्भवमोक्षगामिनः (सं मणशरीरसंबके बन्धनसङ्घातनसंस्थानषटूप्रथमसंहननौदारि- तं सगति) सत्कर्म नत्कृष्ठं भवति । जघन्यं पुनादश प्रकृतयो काङ्गोपाङ्गवर्णादिचतुष्टया गुरुलघूपघातपराघातोच्यासशुभा- भवन्ति ताश्च द्वादश प्रकृतयस्ता एवं प्रयोदशतीर्थकरनामसशुभविहायोगतिप्रत्येकस्थिराऽस्थिरशुभाशुनसुस्वरफुःस्वर--
हिता वेदितव्याः॥७१ ॥ निर्माणनाम्नामुदयोदीरणाव्यवच्छेदः । ततोऽनन्तरसमये -
अथ कस्मात्ते एवमिच्छन्ति ? इति । श्राहयोगिकेवली भवति । अयोगिकेवली च भवस्थो जघन्योत्कघमन्तर्मुहुर्त काल भवति । स च तस्यामवस्थायां वर्तमानो मणुयगश्सहगया उ, जबखित्तविवागजीवविवागि त्ति । भवोपनाहि कर्मकपणाय व्युपरतक्रियमप्रतिपातिध्यानमारोह- वेयणियनयरुचं, व चरिमभवियस्स खीयम्मि ॥७३॥ ति । एवमसावयोगिकेवल स्थितिघातादिरहितो यान्युदयच
मनुजगत्या सह गताः स्थिताः मनुजगतिसहगताः, मनुष्यन्ति कर्माणि तानि स्थितिक्कयेणानुभवन् क्षपयति । यानि पु
गत्या सह यासामुदयस्ता मनुजगतिसहगता इत्यर्थः । कि नरुदयवन्ति तदानीं न सन्ति तानि वेद्यमानासु प्रकृतिषु स्ति- विशिष्टास्ता इत्याह-(भवखित्तविवागजीवविवागि त्ति) भवबुकसंक्रमेण संक्रमयन् वेद्यमानप्रकृतिरूपतया च वेदयमान- विपाकाः केत्रविपाका जीवविपाकाइच। तत्र भयविपाका मनुस्तावद्याति याघदयोग्यवस्थाद्विचरमसमयः ॥ ६७ ॥ ध्यायुः, केत्रविपाका मनुष्यानुपूर्वी, शेषा नव जीवविपाकाः । देवगइसहगयाउ, दुचरमसमयभवसिद्धियम्मि खीयंति। तथाऽन्यतरवेदनीयमुच्चेर्गोत्रं च,सर्वसंख्यया त्रयोदश प्रकृतयो सविवागेयरनामा, नीया गोयं पि तत्येव ।। ६७ ॥
जविकस्य भवसिक्षिकस्य चरमे समक्षीयन्ते,न द्विचरमसम
ये।ततश्चरमसमये जवसिद्धिकस्योत्कृष्ट सत्कर्म त्रयोदशप्रकृ. देवगत्या सह गताः स्थिताः देवगतिसहगताः देवगत्यासह
तयो जघन्यतो द्वादश जवन्तीति अन्ये पुनराहुः-मनुष्यानुपा एकान्तेनेह बन्धो यासां ताः देवगतिसहगता इत्यर्थः । कास्ता
विचरमसमय एव व्यवच्छेदः उदयाभावात् । उदयवतीनां हि इति चेत् ? । उच्यते-वैक्रियाहारकशरीरे, वैक्रियाहारकबन्धने, वैक्रियाहारकसङ्काते, वैक्रियहारकाङ्गोपाङ्गे, देवगतिर्देवानुपूर्वी
स्तिबुकसंक्रमाभावात् स्वस्वरूपेण चरमसमये दलिक दृश्यत च एता देवगतिसहगताः। द्विचरमसमयभवसिफिके इति । द्वौ
एवेति युक्तस्तासां चरमसमये सत्ताव्यच्छेदः । भानुपूर्वीनाम्नां चरमौ समयौ यस्य नवसिद्धिकस्य स हिचरमसमयः, स
तु चतुर्णामपि केत्रविपाकितया भवापान्तरालगतायेवोदयः, चासौ जवसिफिकश्च तस्मिन् द्विचरमसमयनवसिडिके क्षी
तेन न भवस्थस्य तदयसंजवः, तदसंभवाचायोग्यवस्थाद्वियन्ते कयमुपगच्छन्ति । तथा तत्रैव द्विचरमसमयभवसिक्केि
चरमसमय एव मनुष्यानुपूर्व्याः सत्ताव्यवच्छेद इति। एतदेवसविपाकेतरनामानि विपाक उदयः, सह विपाकेन यानि व.
मतमधिकृत्य प्राक् द्विचरमसमये सप्तचत्वारिंशत्प्रकृतीनां स
ताब्यवच्छेदो दर्शितः । चरमसमये तूत्कर्षतो द्वादशानां जघतन्ते तानि सविपाकानि, तेषामितराणि प्रतिपक्षभूतानि यानि नामानि तानि सविपाकेतरनामानि,अनुदयवत्यो नाम प्रकृतय इ.
न्यत एकादशानामिति । ततोऽनन्तरसमये कोशबन्धमोकत्यर्थः। ताश्चेमाः-औदारिकतैजसकार्मणशरीरम,औदारिकतैज
लक्षणसहकारिसमुत्थस्वनावविशेषाद परएडफलमिव भगवासकार्मणबन्धनमातानि,संस्थानषटूम,संहननपटूम, औदारि
नपि कर्मसंबन्धमोक्कलकणसहकारिसमुत्थस्वनावविशेषादृर्द्ध काङ्गोपाङ्ग, वर्णगन्धरसस्पर्शा, मनुजानुपूर्वी, पराघातम, उप
लोकान्ते गच्छति।सचा गच्छन् ऋजुश्रेण्या यावत्स्वाकाश. घातम, अगुरु, लघु, प्रशस्ताप्रशस्तविहायोगती, प्रत्येकमपर्या
प्रदेशेबिहावगाढस्तावतः प्रदेशानूर्द्धमप्यवगाहमानो विवक्कि. तकमुच्चासनाम, स्थिरास्थिरे, शुजाशुभे, सुस्वरदुःस्वरे, पुर्भ
तसमयाच्चान्यत्समयान्तरमस्पृशन् गच्छति । उक्तं चावश्यकगम,अनादेयम् यशः कीर्तिनिर्माणमिति, तथा नीचैर्गोत्रम्, अ
चूर्णी-" जत्तिए जीवो अवगाढो तावड्याए ओगाहणाए पिशव्दादन्यतरदनुदितं वेदनीयं सर्वसंध्यया सप्तचत्वारिंशत
उर्छ उज्जुगं गच्च नवक बीयं च समयं न फुसत्ति " ॥ इत्थं प्रकृतयः कयमुपयान्ति ॥ ६ ॥
चानेके जगवन्तः कर्मवयं कृत्वा तत्र गताः सन्तः सिकि
सुखं शाश्वतं कालमनुभवन्तोऽवतिष्ठन्ते । कर्म० ६ कर्मः। अन्नयरवेयणिजं, मणुयाउयनच्चगोयनवनामा । पं० सं०। आचा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.