________________
(७३१) खवगसेढि अभिधानराजेन्द्रः।
खवगसेदि मयन् चरमसमये सर्वसंक्रमेण संक्रमयति । मानस्यापि च | बलिकामानं शेषः । ततोऽनन्तरसमये उदीरणा स्थिता। तत प्रथमकिट्टिदलिकं प्रथमस्थितीकृतं वेद्यमानं समयाधिकाव- उदयेनैव केवलेन तां वेदयते यावश्चरमसमयः। तसिंधरमसलिकाशेषं जातम् । ततोऽनन्तरसमये मानस्य द्वितीयकिट्टिद- मये सानावरणपञ्चकदर्शनावरणचतुष्कयशःकी[चैर्गोत्रान्तलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति बेदयते रायपञ्चकरूपाणां षोडश कर्मणां बन्धन्यवच्छेदः मोहनीयच तावद्यावत्समयाधिकावलिकामाचं शेषः । ततोऽनन्तरसमये स्योदयसत्ताव्यवच्छेदश्च ॥६६॥ तृतीयकिट्टिदमिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं क
अमुमेवार्थ संकलय्य सूत्रकृत्प्रतिपादयतिरोति वेदयते च तावत् यावत् समयाधिकावलिकामा शेषः। तस्मिन्नेव च समये मानस्य बन्धोदयोदीरणानां युगपद्व्यवच्छे
पुरिसं कोहे कोई, माणे माणं च बुह मायाए । दः, सत्कर्मापि च तस्य समयोनाबलिकाद्विकबद्धमेव, शेषस्य
मायं च हा सोहे, लोहं सुहुमं पि तो हणई ॥६॥ मायायां प्रक्षिप्तत्वात् । ततो मायायाः प्रथमकिट्टिदसिक वि. पुरुषं पुरुषवेदं बन्धादौ व्यवच्छिन्ने सति गुणसंक्रमेण क्रोधे तीयस्थितिगतमाकृष्य प्रथमास्थितिं करोति बेदयते च ताव- संज्वलनकोधे (तुहह त्ति)संक्रमयति । क्रोधस्यापि च बन्धा द्यावदन्तर्मुहर्तम् । मानस्यापि च बन्धादौ व्यवच्छिन्ने सति त. दौ व्यवजिनेतं क्रोधं माने संज्वलनमाने संक्रमयति । संज्वस्य संबन्धिदलिकं समयोनावसिकाद्विकमात्रेण कालेन गुण- सनमानस्यापि बन्धादौ व्यवचिन्ने तं संज्वसनमानं गुणसंकसंक्रमेण मायायां प्रतिपति । मायाया अपि च प्रथमकिट्टि- मेण मायायां संज्वलनमायायां प्रक्विपति । संज्वलनमादलिकं द्वितीयस्थितिगतं प्रथमस्थितीकृतं वेद्यमानं समयाधि-| याया अपि बन्धादौ व्यवच्छिन्ने तां संज्वलनमायां लोभे कावलिकाशेषं जातम् । ततोऽनन्तरसमये मायायाः द्वितीय-| संज्वलनसोने गुणसंक्रमेण संक्रमयति । संज्वलनसोजस्यापि किट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति च बन्धादौ व्यवच्चिने तं संज्वलनसोनं सूक्ष्ममपि, अपिवेदयते च तावत यावत्समयाधिकावलिकामानं शेषः ।। शब्दाच्चेषमपि हन्ति स्थितिघातादिनिर्विनाशयति । लोभे च ततोऽनन्तरसमये तृतीयकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य साकल्येन विनाशिते सत्यनन्तरसमये कोणकषायो जायते । प्रथमस्थिति करोति वेदयते च तावद् यावद् समयाधि
तस्य च वीणकषायस्य मोहनीयवर्जानां शेषकर्मणां स्थितिकाबलिकामानं शेषः। तस्मिन्नेवसमये मामायाः बन्धोदयो- घातादयः पूर्वत् प्रवर्तन्ते तावद् यावत् वीणकषायालायाः दीरणानां युगपद्व्यवच्छेदः, सत्कर्मापि च तस्याः समयोनाव- संख्येया भागा गता नवन्ति, एकः संख्येयो भागोऽवतिष्ठते। तलिकाद्विकबद्धमानमेव, शेषस्य गुणसंक्रमेण लोने प्रक्षिप्तत्या- स्मिश्चज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपकश्चकनित्। ततोऽनन्तरसमये लोभस्य प्रथमकिट्टिदलिकं द्वितीय-1 हाद्विकरूपाणां षोमशकर्मणां स्थितिसत्कर्म सर्वापवर्सन. स्थितिगतमाकृष्य प्रथमास्थतिं करोति वेदयते च तावद या- याऽपवर्त्य क्षीणकषायाद्धासमं करोति । केवलं हि निकाद्विक वदन्तर्मुहूर्त्तम् । संज्वलनमायायाश्च बन्धादौ व्यवच्छिन्ने तस्याः स्य स्वरूपापेकया समयन्यून, कर्मस्वमात्रापेक्षया तु तुल्यम् । संबन्धि दलिकं समयोनावालकाद्विकमात्रेण कालेन गु- सा च वीणकषायाका अद्याप्यन्तर्मुहूर्तप्रमाणा, ततः प्रभृ.
संक्रमेण लोने सर्व संक्रमयति । लोभस्य च प्रथम- ति च तेषां स्थितिघातादयःस्थिताः, शेषाणां तु भवन्त्येव । ताकिट्टिदलिकं प्रथमस्थितीकृतं घेद्यमानं समयाधिकावालिका- नि च षोडशकर्माणि निकाद्विकहीनानि उदयोदीरणाच्यां वेमात्र शेषं जातम् । ततोऽनन्तरसमये लोभस्य द्वितीयकि- दयमानस्तावतो यावत्समयाधिकापलिकामानं शेषः । तहिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वे| तोऽनन्तरसमये उदीरणा निवृत्ता, तत आवसिकामात्रं कालं दयते च । तां च वेदयमानस्तृतीयकिट्टिदलिकं गृहीत्वा सूक्ष्म यावदुदयेनैव केवलेन वेदयते यावत् कोणकषायाद्धाया द्विकिट्टीः करोति,तावदू यावद् द्वितीयकिहिद सिकस्य प्रथमस्थि- परमसमयः तस्मिश्च द्विचरमसमये निकाद्विकं स्वरूपसत्तातिकृतस्य समयाधिकावलिकामानं शेषः । तस्मिन्नेव च सम- पेकया क्षीणं चतुर्दशानां च शेषप्रकृतीनां चरमसमये कयः।तथा ये संज्वलनोभस्य बन्धव्यवच्छेदो बादरकषायोदयोदीरणा चाह सूत्रकृत-"बीणकसायदुचरिमे, निहापयला य हण व्यवच्छेदोऽनिवृत्तिबादरसंपरायगुणस्थानकव्यवच्छेदश्च युग- उमत्थो । आवरणमंतराप, उमत्थे चरिमसमयम्मि ॥१॥' पजायते । ततोऽनन्तरसमये सूक्ष्माकिट्टिदलिकं द्वितीय- व्याख्यातार्था । ततोऽनन्तरसमये सयोगिकेवली भवति । स स्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च। तदानीमसौ च लोकमलोकं वा सर्व सर्वात्मना परिपूर्ण पश्यति । न हि सूक्ष्मसंपराय उच्यते । पूर्वोक्ताश्चाबलिकास्तृतीयकिट्टिगताः | तदस्ति भूतं भवद्भविष्य द्वा यद् भगवान् न पश्यति उक्तं शचीनूताः सर्वा अपि वेद्यमानासु परप्रकृतिषु स्तिबुकसंक्र- च-विशेषावश्यके-“सांनं पासंतो, लोगमलोगं च सम्वो मेण संक्रमयति । प्रथमद्वितीयकिट्टिगताश्च यथावं द्वितीयत. सम्वं । तं नथि जन पासह, भयं नवं भविस्सं च ११३४२। " तीयकिट्टचन्तर्गता वेद्यन्ते । सूक्ष्मसंपरायश्च लोभस्य सक्का- इत्थंनूतश्च सयोगिकेवली जघन्यताऽन्तर्सम, उत्कर्षतोदेशो. किट्टीवेदयमानः सूक्ष्मकिट्टिदलिकं समयोनावलिकाद्विकवर्क नांपूर्वकोटिं विहत्य कश्चित्कर्मणां समीकरणाथै समुदातं करोच प्रतिसमयं स्थितिघातादिभिस्तावत् रूपयति यावत्सूक्कासं- ति।यस्य वेदनीयादिकमायुषः सकाशात् अधिकतरं भवति । परायाद्वायाः संख्येया नागा गता भवन्ति, एकोऽवशिष्यते।। अन्यस्तुन करोत्येव । तथा चोक्तं प्रज्ञापनायम्-" सम्वो विणं ततस्तस्मिन् संख्येयभागे संज्वलनलानं सर्वापवर्तनयाऽपव-| भंते! कालसमुग्धायं गच्छति | गायमा!नो इणछे समठे सम, य॑ सूक्षसंपरायाकासमं करोति । सा च सूक्कासंपरायाद्धा अ. जस्साऽऽउपण तुम्लाई बंधणहिं चिप य भवावग्गहकम्माइंस द्याप्यन्तर्मुहूर्तप्रमाणा । ततः प्रभृति च स्थितिघातादयो निवृ- न समुग्धायं गच्च "अगंतूर्ण समुग्घाय-मणंता केवली जिण ताः शेषकर्मणां तु प्रवर्तन्त एव । तां च लोभस्यापतितां जरमरणविप्पमुक्का,सिद्धिं वरगडंगया ।।" अत्र (वंधणेहि ति) स्थितिमुदयोदीरणाभ्यां वेद्यमानस्तावकतो यावरसमयाधिका। बध्यन्तेति वन्धनाः कर्मपरमाणवः । कृत् "बहुलम्" ॥५॥१॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org