________________
(७३०) खवगसेदि भनिधानराजेन्धः।
खरगसेढि श्रेणिमारभते, ततः सप्तके काणे नियमादनुपरतपरिणाम एवं तिगतं दलिकं संज्वलनक्रोधे (छुम्भइ ति ) क्षिपति,न पुरुषचारित्रमोहनीयक्षपणाय यनमारभते । यत माह-नाण्यवत- बेदे । पतेऽपि च षट् नोकरायाः संज्वलनक्रोधे पूर्वोक्तविधिना "इयरो अणुवरोश्चिय, सयलं सेटिं समाणेई" चारित्रमोह- क्विप्यमाणा अन्तर्मुहर्तमात्रेण निःशेषाः क्षीणाः । तत्समयमेव नीयं च कपयितुं यतमानो यथा प्रवृत्तादीनि त्रीणि करणा- च पुरुषवेदस्य बन्धादयोदोरणाव्यवच्छेदः समयोनाबलिकानि करोति, तद्यथा-यथा प्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणं द्विकवद्धं मुक्त्वा शेषदलिकस्य वयश्च, ततोऽसाविदानीमवे. च । एतेषां च स्वरूपं पूर्ववदेवावगन्तव्यम नवरमिह यथा दको जातः। एवं पुरुषवेदेन कपकश्रेणि प्रतिपन्नस्य द्रष्टव्यम् । यदा प्रवृत्त करणमप्रमसगुणस्थानके अष्टव्यम, अपूर्वकरणमपूर्व- तु नपुंसकवेदेन कपकोण प्रतिपद्यते तदा प्रथमं स्त्रीवेदनपुंगुणस्थानके। अनिवृत्तिकरणमनिवृत्तिबादरसंपरायगुणस्थान- सकयेदी युगपत् वपयति । स्त्रीवेदनपुंसकवेदकयसमकालमेके । तत्रापूर्वकरणस्थितिघातादिनिरप्रत्याख्यानप्रत्यास्यानावर. व पुरुषवेदस्य बन्धो व्यवचिद्यते । तदनन्तरं चावेदकः सन् णकयाएकं तथा कपयत्ति स्म, यथा अनिवृत्तिकरणाायाः पुरुषवेददास्यादिषट्रे युगपत् क्षपयति । यदा तु स्त्रीवेदेन प्रथमसमये तत्पस्योपमासंख्येयभागमात्रस्थितिकं जातम् । प्र- प्रतिपद्यते तदा प्रथमतो नपुंसकवेदं, ततः स्त्रीवेदं, खीवेनिवृत्तिकरणासायाश्च संख्येयेषु भागेषु गतेषु सत्सु स्त्यानर्कि- दायसमकालमेघ च पुरुषवेदस्य बन्धव्यवच्छेदः । ततोऽत्रिकनरकगतितिर्यग्गतिनरकानुपूर्वीतिर्यगानुपूर्येकिित्रचतु--
वेदकः पुरुषवेदहास्यादिषट्टे युगपत् वयपति । संप्रति पुरुषवे. रिन्जियजातिस्थावरातपोद्योतसूक्ष्मसाधारणरूपाणां षोडश
देन कपकश्रेणि प्रतिपन्नमधिकृत्य प्रस्तुतमभिधीयते-क्रोधं वेद प्रकृतीनामुलनासंक्रमेणोद्वल्यमानानां पल्योपमासंस्थेयत्नागमा यमानस्य सतस्तस्याः क्रोधासायास्त्रयो विभागा भवन्ति, तद्यत्रा स्थितिर्जाता । ततो वध्यमानासु प्रकृतिषु तानि षोडश
था-प्रश्वकर्णकरणासा, किट्टिकरणाद्धा, किट्टिवेदनाका च।त. कर्माणि गुणसंक्रमेण प्रतिसमयं प्रतिप्यमाणानि प्रतिप्यमा
पाऽऽश्वकर्णकरणाकायां वर्तमानःप्रतिसमयमनन्तानि अपूर्वस्पणानि निःशेषतः कोणानि भवन्ति । इहाप्रत्याख्यानप्रत्या
ईकानि चतुर्णामपि संज्वलनानामन्तरकरणादुपरितनस्थिती ख्यानावरणकषायाष्टकं पूर्वमेव क्षपयितुमारब्धं, परं तमायापि
करोति । अस्यां च अश्वकर्णकरणाद्धायां वर्तमानः पूरुपवेदकीणं, केवलमपान्तराल एव पूर्वोक्तप्रकृतिषोडशकं कपितम्।
दमपि समयोनाबलिकाद्विकेन कालेन क्रोधे गुणसंक्रमेण ततः पश्चात्तदपि कषायाष्टकमन्तर्मुहूर्त्तमात्रेण कृपयति । त
संक्रमयन् चरमसमये सर्वसंक्रमण संक्रमयति । तदेवं कोणः था चाह
पुरुषवेदः । अश्वकर्णकरणाकायां च समाप्तायां किट्टिकरणा
कायां प्रविशति । तत्रच प्रविष्टः सन् चतुर्णामपि संज्वलना"अनियट्टिवायरं थी-णगिद्धितिगनिरयतिरियनामा । नामुपरितनस्थितिमातस्य दलिकस्य किट्टीः करोति । ताश्च कि संखेज श्मे सेसे, तप्पाउम्गा य खीयंति।
हयः परमार्थतोऽनन्ता अपि स्थूरजातभेदापेक्वया द्वादश कल्प्य पत्तो हण कसाय-हगं पि पच्छा नपुंसगं थीं।
न्ते। एकैकस्य च कवायस्य तिस्रस्तिस्रः, तद्यथा-प्रथमा, द्वितो नो कसायकं बुन्नर संजलणकोहम्मि" ॥२॥
तीया,तृतीया च। एवं क्रोधेन कपक श्रेणि प्रतिपन्नस्य द्रष्टव्यम् । अनिवृत्तिबादरगुणस्थानके संख्येयतमे भागे शेषे स्त्यानर्द्धि-| यदा तु मानेन प्रतिपद्यते, तदा उद्धबनविधिना क्रोधे कपिते स त्रिकं निरयगतितियंगतिनाम्नी तत्प्रायोग्याश्च भिरयगतितिर्य- ति त्रयाणां पूर्वक्रमेण नव किट्टीः करोति । मायया चेत्प्रतिपन्नग्गतिप्रायोग्याश्च पकेन्डियद्वीन्धियत्रीन्द्रियचतुरिकियजातिनि स्तहि क्रोधमानयोरुद्वलनविधिना तपितयोः सतोः शेषरयानुपूर्वीतिर्यगानुपूर्वीस्थावरातपोधोतसूदासाधारणरूपाःस- द्विकस्य पूर्वक्रमेण षट् किट्टीः करोति । यदि पुनर्लोभेन प्र
संरूपया पोमश प्रकृतयः तीयन्ते । तत इतः प्रकृतिषोडशक- | तिपद्यते तत उद्वलनविधिना क्रोधादित्रिके क्षपिते सति क्षयादनन्तरं निःशेषतः कपायाष्टकं हन्ति । अन्ये पुनराहुः- लोजस्य किट्टित्रिकं करोति । एष किट्टीकरणविधिः। किट्टीकषोमश कर्माण्येव पूर्व कपयितुमारभते, केवलमपान्तरालेऽष्टी क- रणाझायां निष्ठितायां क्रोधेन प्रतिपत्रः सन् क्रोधस्य प्रथपायान् कृपयति, पश्चात् षोडश कर्माणि । ततोऽन्तर्मुहर्तमा- मकिदिलिकं द्वितीयस्थितिगतम् प्राकृष्य प्रथमस्थिति करो. श्रेण नवानां नोकषायाणां चतुर्णा संज्वलनानामन्तरकरणं क- ति वेदयते च तावद्यावत्समयाधिकावलिकामाचं शेषः। ततो रोति। तच कृत्वा नपुंसकवेददलिकमुपरितनस्थितिगतमुखलन- उनन्तरसमये द्वितीयकिट्टिदक्षिक द्वितीयस्थितिगतमाकृष्य प्रविधिना क्षपयितुमारजते। तश्चान्तर्मुहर्नमात्रेण पस्योपमासंख्ये- थमस्थिति करोति वेदयते च तावद्यावत्समयाधिकाबलिकायभागमात्रं जातमाततः प्रभृति वध्यमानासु प्रकृतिषु गुणसंक्रमेण मात्र शेषः। ततोऽनन्तरसमये तृतीयकिट्टिदलिकं द्वितीयस्थितिदलिकं प्रतिपति । तश्चैवं प्रक्षिप्यमाणमन्तर्मुहूर्तमात्रेण निःशेष गतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद् यावत्समकीणम,अधस्तनदलिकञ्च यदि नपुंसकवेदेन क्षपक श्रेणिमारूढः याधिकाबलिकामानं शेषः । तिमध्वपि चामूषु किदिवेदनाकाततोऽनुभवतः कृपयति, अन्यथा स्वावलिकामात्र, तच्च वेद्य- सूपरितनस्थितिगतं दलिकं गुणसंक्रमेणापि प्रतिसमयमसंख्ये. मानासु प्रकृतिषुस्तिबुकसंक्रमेण संक्रमयति। तदेवं क्षपितो नपुं- यगुणवृकिलक्षणेन संज्वलनमाने प्रतिपति । तृतीयकिट्टिवेदसकवेदः। ततोऽन्तर्मुहर्तमात्रेण स्त्रीवेदोऽप्यनेनैव क्रमेण तिप्यते। नासायाइच चरमसमये संज्वलनक्रोधस्यबन्धादयोदरिणानां ततः पट नोकपायान् युगपत् कपयितुमारभते। ततः प्रभृति च | युगपद् व्यवच्छेदः सत्कर्मापि च तस्य समयोनावलिकाद्विकवतेपामुपरितनस्थितिगतं दालिकं न पुरुषवेदे संक्रमयति, किं कं मुक्त्वाऽन्यन्नास्ति, सर्वस्यापि माने प्रक्तिमत्वात । ततोऽनतु मज्वलनक्रोधे । तथा चाह सूत्रकृत्-" पच्चा नपुंसगं इत्थी न्तरसमये मानस्य प्रथमकिट्टिदालक द्वितीयास्थितिगतमाकृनोकपायरकं उब्जा संजलणकोहम्मि" कषायाष्टकरयान- ध्य प्रथमस्थिति करोति वेदयते च तावद्यावदन्तर्मुहूर्तम् । स्तरं पश्चात् (नपुंसगं) नपुंसकवेदं कृपयति । ततः (श्थीं)। क्रोधस्यापि च बन्धादौ व्यवच्छिन्ने सति तस्य संबान्ध दस्त्रीधेदम । ततः पट नोकपायान कपयन् । तेषामुपरितनस्थि- लिकं समयोनावलिकाद्विकमात्रेण कालेन गुणसंक्रमेण संक्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org