________________
( ७२६) अभिधानराजेन्द्रः ।
खवगसेटि
aौ तद्विशेषको । कालनावौ हि द्रव्यस्य पर्यायौ । ततस्ताभ्यां समन्ताद्भिनं इज्यमिति, संभिग्रहणेन श्रियमपि सूचितम् । सत् पश्यन् उपखजमानो हो धम्मांधाधारभूतं क्षेत्रम् अलोकं क्षेत्र अनेन क्षेत्रं प्रतिपादितम्। एतावदेव चतु विधं ज्ञेयम् । नान्यदिति । किमेकया दिशा पश्यन् नेत्याह-सतः सर्वासु दिक्षु तावपि किं किमपि प्रत्यादियासर्वे निरवशेषम् । अमुमेवार्थे स्पष्टयन्नाह - तन्नास्ति किमपि ज्ञेयं नूतमतीराम जयतीति भव्यं वर्त्तमानम भविष्यच यक्ष पश्यति केवलीति । श्रा० म० प्र० । कर्म० ।
पदमकन्सायचटकं एतो मिच्छत्तमससंमतं ।
अरिदेसे विरय, पमति अपमति स्वीयंति ।। ६६ ।। इह यः कपकश्रेणिमारभते सोऽवश्यं मनुष्यो वर्षाष्टकाच्चोपरि वर्तमानः, स च प्रथमतः प्रथमकषायचतुष्कमनन्तानुबधिसंशं विसंयोजयति । तद्विसंयोजना च प्रागेवोक्ता । तत इतः प्रथमकषायचतुष्ककयादनन्तरं मिथ्यात्वमिश्र सम्यक्त्वा नि कृपयति । सूत्रे चैकवचनं समाहारविवक्षणात् । समाहारविवका चामीषां त्रयाणामपि युगपत् कृपणाय यतते इति ज्ञानामित्यादीनि च पप यथा प्रवृत्तानि त्रीणिकरणान्यारजते । करणानि च प्रागिव वक्तव्यानि । नवरम् अपूर्वकरणस्य प्रथमसमवेतयोर्मध्यात्वसम्यमित्ययो कं, गुणसंक्रमेण सम्यक्त्वे प्रक्षिपति उढलनासंक्रममपि त योरेवमारभते तच्चा-प्रथमस्थितिखानं दृदचरमुद्वलयति, ततो द्वितीयं विशेषहीनं तो तृतीयं विशेषहीनम एवं तावद्वाच्यं यावदपूर्वकरणचरम समयः । अपूर्व करणे प्रथमसमये च यत् स्थिति कर्मासीतस्यैव चरमसमये संस्थेयगुनहीनं जातम् । ततोऽनिवृत्तिकरणे प्रविशति । तत्रापि स्थितिघातादीन् सर्वानपि तथैव करोति । निवृतिकरणप्रथमसमये च दर्शनत्रिकस्यापि देशोपशमनानि पत्ते निकाचना पदर्शनमोनीयस्य च स्थितियाकर्मानिवृत्तिकरणप्रथमसमपादाराज्य स्थितिघातादिभिश्यमानम् । घात्यमानं स्थितिख एमसहस्रेषु गतेष्वसंज्ञिपञ्चेन्द्रियस्थितिसकर्मसमानं भवति । ततः स्थितिखएट्सहस्रपृथक्त्वे गते सति चतुरिन्द्रियस्थितिसत्कर्मसमानं भयति । ततोऽपि साममाधेषु रमेषु गतेषु श्रीन्द्रियस्थिति सत्कर्म समानम्। ततो तावन्मात्रेषु गतेषु द्वीन्द्रियस्थिति सत्कर्म समानम् । ततोऽपि तावन्मात्रेषु खरमेषु गतेष्वेकेन्द्रियस्थितिसत्कर्मसमानम् । ततोऽपि तावन्मात्रेषु खण्डेषु गतेषु पल्योपमासंख्येय नागप्रमायां भवति पाणामपि प्रत्येकमेकं संख्यभागं त्या शेषं सर्वमवति। ततस्तस्यापि प्राम्युकस्य संख्येयनागस्यैकं संख्येयतमं भागं मुक्त्वा शेषं सर्वे विनाशयति । एवं स्थितिघाताः सहस्रशो व्रजन्ति । तदनन्तरं च मिथ्यात्वस्या संख्येयान् भागान् खण्डयति । सम्यक्त्वसम्यग्मिथ्यात्वयोस्तु संख्येयान् । तत एवं स्थितिखएमेषु प्रभूतेषु गतेषु सत्सु मिथ्या स्वस्य किमाकामाचं संजातम् सम्मा बास्तु पयोमास पेवमात्र स्थितिमा निनानि मिध्यात्वानि सम्यचसम्पमिष्यास्वयोः प्रतिपति सम्यग्मिथ्यात्यसकानि सम्यक्सम्य सत्कानि तु अधस्तात् स्वस्थाने इति । तदपि च मिथ्यात्वदलिकमालिकामात्रं स्तवुकसंक्रमेण सम्यक्त्वे प्रक्षिपति । त१०३
Jain Education International
खवगसेढि
दनन्तरं सम्यक् सम्यग्मिथ्यात्वयोरसंख्येयान् जागान् खरामयति कोऽवशिष्यते । ततस्तस्याप्यसंख्येयान् नागान् खरामयति एकं मुखति । एवं कतिपयेषु स्थितिख एमेषु गतेषु सम्यमियात्वमावलिकामात्रं जातम्। तदानीं सम्यक्त्वस्य स्थितिसत्कर्म वर्षाष्टकप्रमाणं भवति । तस्मिन्नेव च काले सकलप्रस्यूहापगमतो निश्रयमतेन दर्शनमोहन क्षपक ऊ सम्यक्त्वस्य स्थितिरमन्तर्मुहू प्रमाण मुश्किति हृदयसमयाहारज्य प्रक्षिपति केवलमये सर्वस्तोकम ततो द्वितीयसमये असंख्येयगुणम् । ततोऽपि तृतीयसमयेऽसंख्येयगुणम् । एवं तावद्वक्तव्यं यावद् गुणश्रेणीशिरः । तत ऊर्ध्व तु विशेषहीनं यावश्चरमा स्थितिः । एवमान्तर्मुहूर्तिकान्यनेकानि
लि
किरतिनिपति च तानि च तावद्वरमं स्थितिखण्डम् । द्विचरमा स्थितिखरमारमण्डनसंयेगुणम् । चरमे च स्थितिखएमे उत्कीर्णे सति असौ कपकः कृतकरण त्युच्यते । अस्यां च कृतकरणाद्वा वर्तमान त्कालमपि कृत्वा चतसृणां गतीनामन्यतमस्यां गतावुत्पद्यते । लेश्यायामपि पूर्व शुक्ललेश्यायामासीत् संप्रति स्वन्यत मायां गच्छति । तदेवं प्रस्थापको मनुष्यो निष्ठापकश्चतसृण्व पि गतिषु प्राप्यते । उक्तं च पचगो उ मस्सो हो -
सुपि गई" यदि कृपा न्तानुबन्धिनां च कयादनन्तरं मरणसंजवतो व्युपरमते । ततः कदाचित् मिथ्यात्वादयाद्भूयोऽप्यनन्तानुबन्धिन उपचिनोति, तीजस्य मिध्यात्वस्याविनाशात् । कीणामिथ्यात्वदर्शनस्तु नोपचिनोति, बीजाभावात् । क्षीणसप्तकस्तु प्रतिपतितपरिणामोऽवश्यं त्रिदशेत्पद्यते । प्रतिपतितपरिणामस्तु नानापरि ग्रामसंभवाद्यथा परिणाममन्यतमायां गतायुत्पद्यते । तं च (विशेषावश्यके )
यत
" बकाऊ पमिवशो, पढमकसायक्खए जइ मरेजा ॥ तो मिच्छतोदयओ, चिणेज भूयो न स्वीमि ॥ १३१६ ॥ तम्मि मत्रो जाइ दियं तप्परिणामो य सत्तए खीऐ । उत्ररथपरिणामो पुण, पच्छा नाणामइगई ॥ १३१७ ॥ " वायुको यदि तदानों का करोति तथापि नियमादवतिष्ठते, न तु चारित्रमोहक्षपणाय यत्नमारजते, श्राह (विशेषावश्यककारः) - "वद्धाऊ परिवन्नो, नियमा खोणम्मिसत्तर गइ | इयरोऽणुवरश्रच्चिय, सयलं सेटिं समाऐइ " ॥१३२॥ यो ससको गन्तरं संक्रामक भवे मोमुपयाति तृतीये चतुर्थे वा भये तथाहि यदि दे वर्गात नरकगति वा संक्रामति ततो देवनवान्तरितो नरकनवान्तरितो वा तृतीयभवे मोकमुपयाति । श्रथ तिर्यक्कु मनुष्येषु वा समुत्पद्यते, तर्हि सोऽवश्यमसंख्येयवर्षायुष्केषु मध्ये गच्छति, न संख्येयवर्षायुषु । ततस्तद्भवानन्तरं देवजवे, तस्माच्च देवभवारा मनुष्यजये तो मोक्षं यातीत तुम मोक्कगमनम् । उक्तं च पञ्चसंग्रहे- "तइयचतुत्थे तम्मि व, भवम्मि सिति सये खाये देवरिया चरिते होति ॥ तानि सप्त कर्माणि कृपयति सम्पदृष्टिर्देशविरतिः प्रमतत्तः अप्रमत्तो वा तन पतंषु चतु कक्क्यः प्राप्यते । तथा चार सूत्रकृत् ( अविरत इत्यादि) अ विरले देशे देवावर मते व प्रथमकायनुष्कानि सप्त कर्माणि क्षीयन्ते क्षयमुपयान्ति यदि पुनरायुः कपक
For Private & Personal Use Only
www.jainelibrary.org