________________
(७२३) खरतर भनिधानराजेन्धः।
खलगा खरतर-खरतर-पुं० । बैक्रमसंवत् १०८० भीपत्तने वादिनो खरस्सर-खरस्वर-पुं० । चतुर्दशे परमाऽधामिके, यो वज्रकजिवा सरतरत्यास्यं विरुदं प्राप्तेन जिनेश्वरसरिणा प्रवर्तिते एटकाकुशाल्मलिवृक्कमारोप्य नारकं खरस्वरं कुर्वन्तं कुर्वन्यागच्ने, आत्मप्रवोध १४१ " प्रासीत् तत्पादपङ्कजैकमधुकृत ऽऽकर्षत्यसौ खरस्वरः । भ० ३२० ६ उ० । प्रव० । स०। श्रीवर्कमानानिधः, सरिस्तस्य जिनेश्वराश्यगणभृजातो विने- मा० चू० ॥ योत्तमः । यः प्रापत शिवसिपिडित (संब० १०८०) शरदिश्री- कति करकरएहिं,तस्थिति परोप्परं गु एहिं ति । पत्तने वादिनो, जित्वा साद्विरुद्धं कृती खरतरत्याख्यां नृपादेर्मुखात्" अप० ३२ अष्ट।
सिंबलितमारुहंती, खरस्सरा तत्य रइए ।। ८३॥ खरतिक्खनखकंडूश्यविकयतणु-वरतीक्षणनखकएडूयितविक
"कप्पति" इत्यादि स्वरस्वराज्यास्तु परमाधार्मिका नरकाने
कदर्थयन्ति । तद्यथा-क्रकचपातैमध्य मध्येन स्तम्भमिव तान् ततनु-निका खरतीक्ष्णनखानां कण्डूयितेन विकता कृतप्रणा तनुः पातानुसारेण कल्पयन्ति पाटयन्ति । तथा परशुभिश्च तानेव शरीरं येषां ते। खादिविकृतशरीरेषु, भ० ७० ६ ०। नारकान् परस्परमन्योन्यं तक्षयन्ति सर्वशो देहावयवापनयनेन खरपम्ह-खरपदम-न० । खराणि पक्ष्माणि दशा यस्य तत् ख. तनून् कारयन्ति । तथा शालमत्री वनमयनीषणकएटकाकुलां रपक्ष्म । तीक्ष्णखरदशाके रजोहरणे, नि० चू०५ ७०।
खरस्वरैरारटन्तो नारकानारोहयन्ति पनरारूढानाकर्षयन्तीति ॥ खरफरुस-खरपरुष-त्रि० । स्वरमतिशयेन परुषं वरपरुषम् ।
७३॥ सूत्र० १ श्रु०५ अ० १ उ० । जी०३ प्रति०। अतिकर्कशे, प्रश्ना प्रतिकगेरे, प्रम०२ पाश्र0
खरा-खरा-स्त्री० । भुजपरिसर्पिणानेदे, जी० २ प्रति०। द्वार । “वरफरुसज्झामवमा" खरपरुषास्पर्शतोऽतीवकठो- खरामरिस-खरामर्श (प)-पुंon कर्कशस्पर्श, प्रश्न०१ आश्रवार। राध्यामवर्णा अनुज्ज्वलवर्णा ततः कर्मधारयः। भ०७ श०६
खराव-खरावर्त्त-पुं० । खरो निष्ठरोऽतिवेगतया पातकःछे४० । "खरफासधूलोमाला" वरपरुषा अत्यन्तकठोरा धूल्या च मलिना ये वातास्ते तथा । भ०७श०६ उ०।
दको वा आवर्तनमावर्तः समुझादेश्वऋविशेषाणां व निष्ठुरे
पावर्ते, स्था० ४1० २ ० स्वरफरुसवयण-खरपरुषवचन-1०। प्रतिकर्कशभणिते, प्रम
| खरिमुक-खरिंशुक-पुं० । कन्दनेदे, ध० २ अधि०। ३माध० द्वार। खरफासणाम-खरस्पर्शनामन्-न० । नामकर्मभेदे, यदुदयाज-खरिया-खरिका-स्त्री० । चूर्णाकृतिकस्तूरीभेदे, वाच । दा
तुशरीरं खरं कर्कशं पाषाणदिवद्भवति। कर्म०१ कर्म। स्याम, । बृ० ३ उ०। द्वयकरिकायां कर्मकर्या च । श्रोधः। खरवादरपुढविकाइय-खरबादरपथिवीकायिक-नसरा नाम-खरुट्टी-खरोष्टी-स्त्री० । प्रायाः लिपेइचतुर्थे लेण्याविधाने, पृथिवीसंघातविशेष काविन्यविशेष चापना तदात्मका जीवा
प्रज्ञा. १ पद । अपि सराः ते च तेषादरपृथिवीकायिका अथवा खराच सा
| खल-खल-पुंगनाखल-अच् अर्थादिनधान्यमेलनपवनाबादर पृथ्वी सा कायः शरीरं येषां ते खरबादरपृथिवीकायास्त
दि स्थरिमने, जं० २० वताका० व्या धान्यतुषपृथकरणएव स्थाथै कप्रत्ययः । बादरपृथिवीकायभेदेषु, प्रज्ञा०१ पाद
स्थाने, कल्प० ६ कण । स्खलनकृति, प्रति० । कृथितादिवि. (एतनेदाः 'पुढवीकाइय' शब्दे )
शिष्टेऽस्पधान्यादी, सूत्र०२श्रु०२ ०। धूलिराशी, लिसादिकल्के, खरमझ-खरमध्य-त्रि० । करिनाम्तःकरणे, यो हि कगेर 'सरिसवखसो' अत्र "खघथधनाम" |८|| १८७। इति वचननणनमन्तरेण शिकां न प्रतिपद्यते। वृ० ६ ००।
हत्वं न प्रायोग्रहणादू । प्रा०१ पाद । 'खल' इत्यत्र तुधा.
दिनूतत्वान्न खस्य हः। नीचे, अधमे, पुर्जने, पि० । खे लीखरमुह-खरमुख-पुं०। अनार्यक्षेत्रविशेषे, तद्वासिनि जने च।।
यते लि-टु-सूर्ये, खं तवर्णाति सा-क-तमालवृक्के, पुन । प्रश्न०४ आश्रद्वार। सूत्र० ।
प्रस्तरमये औषधमदनपात्रे, वाच । खरमुही-खरमुखी-स्त्री० । तोमहिकायां काहलायाम, प्राचा खल्लइ-खाति-पुं० । स्खलन केशा यस्मात् भीमा अपा. २०१०। ज्ञा०1०रा०ा प्रव० प्रा०म० जी०सभा
दाने, पृपो० । इन्द्रबुप्तरो, डात, त्रि० । खल्वाटे, वाब नि० ० । कल्प० । मौ० । नपुंसक्यां दास्यां च । व्य०६ १०।।
नदीमुत्तरन् खातिना शिरसा । स्था०७०। खरय-क्षरक-त्रि०। दुष्पकत्वात् परिस्राविणि, स्था०४ ठा०४ ख लत-त्रि० । निपतात, " तविजलगई" रख10। खरके,चन्द्र सूर्य षा गृहतो राहोचतुर्थे कृष्णपुले, सू० मन्ती विडला चार्दविता गतियेंषा ते । भ० ७ ० ६ उ । प्र०२० पाहु०।० प्र० । तनेदादाही, भ० १५ श० ६ उ० ।
खाखिल-खलखिल-त्रि० । निर्जीव, व्य० १०॥ दासे,पृ० ३ उ०। मध्यमग्रामवास्तव्यसिफार्थवणिमित्रे स्वनामख्याते बैधे, प्रा० म०वि०। येन महावीरस्वामिनः कर्मयोः
| खझगय-खागत-त्रि०ा धान्यमलनस्थानापित, प्रश्नः ३ स. कपटशलाका निहारिता। मा००१०।
म्बरद्वार। खरयर-खरतर-'खरतर' शब्दार्थे।
खाजनपीला-खलजनपीमा-श्री । पुर्जनदुःखोत्पादने, न०। स्वरवाय-खरवात-पुं० । मन्दरस्यापि चालनासम, तीवषा- __ " को न ण इद दोसो, जं जाय खलजणस्स पोल त्ति । तह यौ, मा० म० द्वि०।
वि पयहो इत्थं, दटुं सुयनाणमइत्तोसं" नयाँ। खरसह-खरशब्द-jol खरः सनःशमोऽस्य । कुररखगे,गर्द-खलण-सखलन-न० । पुद्रलप्रतिघात, स्था०३ ग० ४ ० । भशम्दे, वाच० । व्य०७०।
निपतने, प्राचा०१०म०३ उ० !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org