________________
खयायार
या को गुर्वादिति वातानिया निवारि कारणानि तेषामेकतरस्कार समधिकृत्यान्यसांभीनिनामभोगिकीनां च दीयते अथवा अभ्यनिर्गतादिका तिरंसी परचक्रागमनेन देवा, शिकां या मृगयमाणा एता या तासामेकतरामन्य साजोग
दातव्या ॥४४॥
( ७२२) निधानराजेन्द्रः |
यद्यन्यसाम्भोगक्योऽपि नेच्छन्ति तदा किं कति आह
'सेहित्ति नियं ठाणं,' एवं सुत्तंमि जं तु भणियमिणं । एवं कयप्पयत्ता, ताहे य ताउ ते मुद्धा ||४४৷৷
यमसाम्भोगिनामपनियां यत्सूत्रे मणितं (सहिमेव नियं ठाणमिति) तत्कर्तव्यमस्यायमर्थ एवं कृतप्रयता अपि यदा संयत्यो नेच्छन्ति तदा ते तां मुञ्चन्तोऽपि शुद्धाः ॥ ४४॥ व्य०६३० । खर-क्षर-न० । करति स्यन्दते मुञ्चति वा अच् । जले, मेघे, पुं०।
चले, त्रि । देहे, वाच० । ० म० ।
खर पुं०। मुखचित्रमतिशयेनास्ति अस्य वरः। गई, वाच व्य० । जी० ॥ श्र० । विष्ठाभककगर्दने, तं० । अश्वतरे, राकसमेरे कपट, जया, जयपाल, कुररपहिनि, पाच दासे, १०२० सम्पतादिकारणे
पदादिगते चतुर्थ स्पर्श, कर्म० १ कर्म० । निष्ठुरे, स्था० ४ aro ३ उ० । कठिने, श्राव० ॥ श्र० । परुषे, प्रश्न० १ श्राश्र० द्वार | शा० | स्वरस्थानरूपे गेषदोषे, "केली गाय खरं च रुखं च स्था० ७ ठा० |
33
खरंट- खरएट - न० । खरएटयति लेपवन्तं करोतीति यत् तत् वरदम् । श्रव्यादौ, स्था० ४ ठा० ३ ० ।
खरंटण खरएटन २० निर्जने ०१० प्रथमोपदेपूर्वकं भने पर
खरंटसमा खरएटसमान पुं० [अनुच्यादितुल्ये श्रमणोपास के. योहनमायादेव पन्तं करो ति । कुबोधकुशलता दुःप्रसिद्धिजनकत्वेनोत्सूत्रप्ररूपको ऽयमिया स्था०४ डा० ३ ४०
खरकंट - खरकण्ट- न० । खरा निरन्तरा निष्ठुरा वा कण्टका यस्मित्वरक युत्रादिदा 'खरणमिति लोके यदुव्यते । स्था० ३ टा० ४ उ० ।
खर कंटसमाण - खरकएटसमान- पुं० । खरकटं खरणं तच वि तद्विमोचचीनमा अपितु सोचपुरुषादिहस्तादिषु कटकेपनि तत्समानः भेदे, यो हि प्राप्यमानो न केवलं स्वाग्रहान वक्षति । अपि तु प्रज्ञापकं दुर्वचनक एट विंध्यति। स्था० ३ ठा० ४ उ० । खरकंम–खरकाएम–न० | खरं कठिनं काएकम् । रत्नप्रभायाः प्रथमे कामे, जी
Jain Education International
खरण
सोधिए, जोतिरसे, अंजणे, अंजणपुलर, रयते, जातरूबे, के, फरिहे, रिट्ठे कंमे । इमीसे णं जंते ! रयणप्पare पुढवीए रयणकंडे कतिविहे पत्ते । गोयमा ! एगागारे पते । एवं० जाव रिडे कंमे ॥
"श्मी से णं जंते !" इत्यादि । अस्यां भदन्त ! रत्नप्रन्नायां पृथिव्यां सरकार कतिविधे भगवानाह - गौतम! पोव पोमशविना तद्यथा-'रसे' इति पदेकदेशे पदसमुदा योपचारात कामं तच प्रथमं द्वितीयं वज्रकारकं तृतीयं वैमूकाएवं चतुर्थ लोहिताक्षकापड, पञ्चमं सारगकारावं,
सगा समं पुलककाम, अष्टमं सौगन्धिकका राडं, नवमं ज्योतीरसकाएम, दशममञ्जनककाएमम, एकादशम प्रखनपुलाककामं, द्वादशं रजतकाएडं त्रयोदशं जातरूपकाएड, चतुर्शम अङ्कुकाराम, पञ्चदशं स्फटिककारमं पोड रिकार्ड नानादीनि का रत्नकाण्डं वज्ररत्नप्रधानं काएम बज्रकाएमम एवं शेषाएयपि एकैकं च काएम योजन सहस्रबाहुल्यम् । जी० ।
इमी से भंते रवणप्पजार पुढवीए खरकंमे केतियं बाणं पाते ? । गोयमा ! सोलसजोयणसहस्साई I बादल्लेणं पण्णत्ते ।
“ इमी से णं नंते !" इत्यादि । मस्या भदन्त ! रत्नप्रनायाः पृथिव्याः संधि पद प्रथमं वरं वराभिधानं तद कियत् वारल्येन प्रज्ञप्तं जगवानाह - इ-गौतम ? पोरुशयोजनसहस्राणि ॥ जी० ।
रत्नादिकारमवास्यम्
इसीसे जंते रथयार पुढवी रणकं केवति ! यं बाणं पाते हैं| गोपमा एकजोपणसहस्सबाहक्षेपणं पाते । एवं० जावारहे ।
" इमी से णं जंते !" इत्यादि । अस्या भदन्त ! रत्नप्रभायाः थियानं रामनिधानं कामं स्पेन महतं भगवानाह गोतम प योजना | शेषाचयवि कामानि वक्तव्यानि यावत् रिष्टं रिष्टाभिधानं कामम् । जी० ३ प्रति० । स० ।
(अत्र नरकावासा भुवनपतीनां भुवनानि च स्वस्थाने पानि) खरकम्म—खरकर्म्मन् - न० । खरं कठोरं कर्म कोट्टपालन गुप्त पालनादिरूपे कर्मोपादानदेती भोगोपभोगतस्यातिबारे ध० २ अधि० ।
खरकंमिय-खरकर्मिक
मासपरिकरे यथासंभवं गृहीताकर्मणि, सा च "गोबरकंमिश्र महान
3
युधे १० मोवा आ० म० द्वि० ।
खरकर - खरकर - पुं० । खरास्तीयाः करा यस्य । सूर्ये, वाच० । लवणपाषाणभृतधर्मकोशकविशेषे, स्फुटितवंशे च । प्रश्न० ३
पोडशविर
इसीसे भंते! यद्यप्यनाए पुदीए सरकंमे कतिविधे पाते । गोयमा ! सोलसत्रिये पण ते तं जहा -रतणकंमे, वइरे, वेरुनिए, लोहितने, सारगने, हंसगन्ने, पुलए, खरण - खरश - न० | बच्चूलादिकाले, स्था० ४ ० ३ ४० ।
प्रा० ३ अभ० द्वार ।
आध० द्वार ।
वरवादकर खरचापकर-शि० निपुरको दण्डहस्ते धातुके
For Private & Personal Use Only
www.jainelibrary.org