________________
सा
(७२१) खयायार अनिधानराजेन्द्रः।
खयायार त्ता. जाव उवट्टावित्तए वा संझुंजित्तए वा संवसित्तए
तान्येव 'ममकारादीनि' कारणान्याहवा तीसे इत्तरियं दिसं वा अणुदिसं वा नद्दिसित्तए वा पासत्यममत्तेणं, पगती विस्सा अचक्खुकता य । धारित्तए वा तं च णिग्गंथीओ णो इच्छेज्जा, सेहिमेव गुरुगणतप्पीयस्सव, नेच्छंती पामिसिच्चीतो ॥ ३४॥ णियं ठाणं ॥३॥ व्य० अ०७ न।
ओमाणं नो काहिति, सिखनवद्धा व ततो सव्वातो । अस्य सूत्रस्य संबन्धमाह
मा होहि सागरियं, सीयंति व उज्जुयं नेच्छे ॥४०॥ अत्येण गंथतो वा, संबंधो सव्वहा अपडिसिद्धो।
यस्याः सा शिष्या तया सह तासां मैत्री ततो मा ते पावस्थाः सुतं अत्यमवेक्खति, अत्यो वि न सुत्तमतियाति ।३।। अस्माकमुपरि मन्युं कार्षीरिति, पार्श्वस्थममत्वेन नेच्छन्ति । अर्थतो अन्यतश्च संबन्धोऽप्रतिषिद्धः सर्वथा यतः सूत्रमर्थम- अथ वा सा कर्मानुभावतः प्राकृत्या प्रायःसर्वजनस्यापि द्वेष्या। पेकते । अर्थेऽपि च निर्ग्रन्थीनामधिकारे मूत्रमिदं प्रवृत्तमतः यदि चा पूर्वभवानुभावत एकस्याः प्रवर्तिन्या अचक्षुःकान्ता । सूत्रतोऽर्थतश्च संबन्धोऽस्तीति न किंचिदनुपपन्नम् ॥३॥ अथ वा सा प्रवर्तिनी श्रात्मीयस्याचार्यस्य विपये केनाऽपि नदिसोयसरिसमो वा, अहिगारो एस होई दट्ठन्यो।
कारणेन कुपिता वर्तते, यदि वा गणस्य गच्छस्योपरि, पत
वाचार्यों न जानाति । यद्वा तस्याः संयत्या यो निजवर्गस्तस्य उहाणंतरसुत्ता, समणीएमयं तु जा जोगों ॥३५॥
विषये प्रवर्तिन्याः प्रतिसिकिः प्रतिस्पर्द्धता विद्यते ॥३६ ॥ अथ अथवा षष्ठोद्देशके चरमानन्तरसूत्रद्वयादारभ्य एषोऽधिकारो | वा ताः सर्वा अपि संयत्यः शृङ्खलाबकाः परस्परं स्वजनाः ततो नदीस्रोतःसरशो अष्टन्योऽयं तु योगस्तावद्यावत् श्रमणीनाम- नोऽस्माकमपमानमेषा करिष्यति । तस्मान्मा सागारिकं भवतु । विकारः ॥ ३५ ॥ अनेन संबन्धेनायातस्य व्याख्या । कल्पते | यदि वा ताः सीदन्ति तच्चाऽऽचार्या न जानन्ति । सा च धर्मश्रनिर्ग्रन्था निर्गन्धीरापृच्छ्ध अनापृच्छ वा निर्ग्रन्थीमन्यगणा- या पार्श्वस्थाविग्रहायान्यत्र समागता साऽस्माकं सागारिदागतां क्षताचारां संक्लिष्टाचारचरित्रं तस्मात्स्थानात आलो.] कीतिकारणैस्तामुद्यतामपि नेच्छन्ति ॥४०॥ व्य प्रतिक्राम्य प्रायश्चित्तं प्रतिपाद्य प्रसुं वा वाचयितुं वा उप
अत्र प्रायश्चित्तविधिमाहस्थापयितुं वा संजोक्तुं वा संवस्तुंवा तस्या श्वरांदिशमाचार्यमहणमनुदिशमुपाध्यायसवणां च उद्देष्टुं वा धारयितुं वा तां च
भणिय वसभाजिसेए, आयरिय कुले गणेण संघेण । निर्ग्रन्ध्यः सांभोगिक्यो वा नेच्छेयुस्तहि (सेहिमेव नियं ठाणं)। लहुगादि जाव मूत्रं, एसि गणो य दायव्वो ॥४१॥ निजमात्मीयं स्थानं प्रतिगमयतामपि तां परित्यजतामपीति एवं पुव्वगमेणं, विगिंचणं जाव होइ सव्वासिं । नावः। निर्दोषस्त्वां प्रति सिद्धिरेव न कश्चनापि दोष इति सूत्र
देवगण मामीणं, अमणुम चाहमगवरं ।।४।। सकेपार्थः। (२-३)
वृषनैरानीतां यदि पूर्वकारणैस्तां नेच्छन्ति तदा गणं प्रासम्प्रति भाग्यविस्तर:
यश्चित्तं चतुबंधु । अभिषेक उपाध्यायस्तेन ताः संयत्यो जणसंविग्गाणुवसंती, आनीरी दिक्खिया य इतरोहिं ।। नाय प्रतीच्यते मा संयतीति तथापि चेन्नेति चतुर्गुरु । एवतत्याऽऽरंभं दई, विपरिणमति-तरे व दिवा न ॥३६।। माचार्येणापि जणने ऽनिच्छायां पर लघु । कुलेन पर गुरु, गणेन काचित् भाभीरी संविग्नानां समीपेधर्म श्रुत्वा उपशान्ताातेच
दास न मूवम् । तथाचाह-लघुकादि चतुर्बध्वादि प्रायश्चित्तं संविग्ना अन्यत्र विहृताः। इतरे असंविग्नाः समागताः। तैः सा
क्रमेण तावत् अष्टव्यं यावन्मूनं सङ्घजणनेऽप्यनिन्छायां प्रवभाभीरीदीक्षिता । तेषां वा असंविग्नानामारम्भं रम्धनादिकं
तिन्या गणोऽपहियते अन्यस्या गणो दातव्यः। अथ सा प्रवएटा सा विपरिणमति । विपरिणामे च तस्या अभिप्रायो जात
तिनी ममत्वेन गण नेति तान्यस्या दीयते ॥४१॥ एवं स्वामेष संविग्नानां समीपमुपगच्छामि । एवं चिन्तयन्त्या यया
पूर्वगमेन (विगिचणं) परित्यजनं, तावत् द्रष्टव्यम यावत् सर्वातेश्तरे संविग्नाः स्नानादिसमवसरणे दृष्टाः श्रुता बा । यथा
सामपि भवति। ततो यस्तस्याचार्यस्य द्वितीयो गच्छः तत्र नीअमुकस्थाने तिष्ठन्ति ॥३६॥
यते । तत्रापि यदि तथैव ता नेच्छन्ति । ततोऽम्यगच्छसक्ताः
साम्नोगिक्यः संयत्यस्तासां दीयते। ता अपि यदि नेच्छेयुस्ततह चेव अन्जुवगया, जह उद्देस वालिया पुव्वं ।
हि अन्यसाम्भोगिकानां दीयते । तथा चाह-अन्यासां मनोअविसज्जताणं पि य, दमो तह चेव पुब्बुत्तो ॥३७॥ ज्ञानाममनोज्ञानां च सर्वसंख्यया चतसृणामेकतरं स्थानं ददासा तत्र गता यत्र ते संविग्नाः गत्वा श्रुत्वा च ग्रहणशिक्कामा- ति । तत्र प्रथम स्थानमात्मीयाः संयत्यः द्वितीयं गच्छतिसेवनाशिक्षामन्यमाचार्यमन्यमुपाध्यायमन्यां च प्रवर्तिनी याच-न्यः । तृतीयमन्याः साम्भोगिक्यः । चतुर्थममनोकाः । अथ वा से एवमुक्ते यथैव षष्ठोद्देशे-चतुर्थी "मग्गए सिक्ख" मित्यर्थः अन्यथा चतुर्णामेकतरमिति व्याख्यायते ॥४॥ पूर्व वर्णिता, तथैव एषामविसंविग्नरभ्युपगता । यथा विसर्जय
समप्यमणुपाणं, संजय तह संजतीण चउरो य । तां प्रवर्तिन्युपाध्यायाचार्याणां पूर्व च प्रायश्चित्तदएकस्तथै
पासत्थममत्तादि व, अच्छाणादि व्व जे चउरो ॥४॥ बात्रापि कष्टव्यः ॥३७॥
समनोकानां संयतानां समुदाय एक स्थानम् समनोशानां संतं पुण संविग्गमणं, तत्याऽऽणीयं तु जइ न इच्छेजा।।
यतीनां चतुर्थम। एवमेतानि चत्वारि स्थानानि । एतेषामेकतरं नियगा तो संजईन, ममकाराहि कजोहिं ॥३०॥ | समनोज्ञसंयतीनामात्मतृतीयानाम्, द्वितीयं गच्छवर्तिनीनामन्य सां पुनः संधिग्नमानसां तत्रानीतां यदि निजकाः संयत्यो म- गळयतिनीनां या स्थानं दीयते। तदभावे अमनोसंयतीनाममकारादिभिः कार्येर्नेच्छेयुः ॥३८॥
पि। अथ वा-पावस्यममत्वं, प्रकृत्या सर्वजनद्वेप्या प्रघर्तिम्या
२०१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org