________________
(७२० खयायार अभिधानराजेन्दः ।
खयायार ता होइ निसा दूरं, च अंतरं तेण वुच्छम्मि ॥२३॥
| शैक्षी छूते-'अन्यो' इति संबोधने, अहमविघाटा अविकटा
वर्त, यदि वा मा मां प्रवजितां निजवर्गः पश्येत्, ततः स व्रतात् चरमायां पीरुप्यां समागता, सा च छाता, ततो यावत् तस्यां चरमायां पौरुभ्यां भक्तं दीयते, भक्तानन्तरं च संयत्यस्ता वि.
त्याजयेत्, तस्मादिदानी यूयं चैत्यानि बन्दध्वमहं वसति रक्काभामयन्ति, तावनिशा प्रवति दूरं वा गुरुणामुपाश्रयात्तेन
मि, एवमुक्ते एकया तरुण्या सह प्रतियपालिका स्थापिता,
ततो गतास्वार्यिकासु सा शैका तरुणीमार्यिकां बूते ॥२६॥ सा तत्रैव संयतीनामुपाश्रये उषिता, प्रभाते च गुरुसमीपे नेप्यते ॥२३॥
नवम्मो सो धणियं, तुझ धवो जो तयासि नित्तएहो । नाहिंति समं ते ऊ, काई नासेज्ज अप्पसंकाए ।
वजिचारिं नव्वएणो, इति नाते विगिंचणा तीसे ॥३०॥ जानन नासेज्ज तहिं, तंतु गयं वेंति पायरिया ॥२०॥
तव धवो जता यस्तदा निसृष्ट प्रासोत्, स इदानी 'धणिय'
अत्यर्थ तव विषये 'उच्चस' उत्कषितः। अथवा-अन्यः कोऽपि प्रभाते हि गुरुसमीपे नेष्यते, ते तु गुरवो मां ज्ञास्यन्ति, इति विचिस्य काचिदात्मशङ्कया नश्येत् । या तु न नश्यति,
व्यभिचारी पारदारिका संयती प्रार्थयामास,तां प्रवज्याव्याजेतां तत्र गुरूपाश्रये गतामाचार्याणां संयत्यः कथयन्ति, यथै
न व्यापारितवान् । तत एवं विरदं ज्ञात्वा यात्-को वा तरुणो पाऽस्माकमुपाश्रयेऽनेन कारणेनोषिता । एतेन “बुच्छ साहंती
रूपादिगुणोपेतस्तवानुगोऽनुरूपोवत्ततेस तव समागममिच्छति" व्याख्यातम् ॥२॥
ति । एवं तस्या नावे काते विगिश्चना परित्यागः कर्तव्यः ॥३०॥
अथ वा काचित् सिद्धपुत्रिका वा, अन्या घा, संयतीनां वस्त्राएवं कथिते प्राचार्यास्तां ब्रुवते । किम् ?, ति माह
द्यपहर्तुकामा निष्कमणव्याजेन प्रविष्टा वैत्यवन्दनार्थ गता. नहु कप्पइ दूती बा, चोरी वा अम्ह काइ शति वुत्ते ।
स्वार्यिकासु तरुणीकृतकाः प्रतीदं ब्रूतेगुरुणा नायामि अहं, पवज्ज नाहं ति वा बूया ॥२५॥ पारावयादियाई, दिहा णं नामि यंऽतगाणि मए । (नहु ) नैव कल्पते दूती चौरी चास्माकं काचित दीक्षयि
तुभ नस्थिहि विरिहे, वुत्ता खुड्डीन दसति ॥३१॥ तुम् इति गुरुणोक्ते-हाताऽहमिति विचिन्त्य प्रजेत् , यदि
पारापतादिकानि, आदिशब्दात् पुएमवर्कनकादिपरिग्रहः, न वा ध्यानादं तारशीति । एतेन पूर्वदोषान् चोदयतीति व्या
मयाऽनन्तकानि वस्त्राणि रटानि । णमिति वाक्यालङ्कारे, तत ख्यातम् ॥२५॥ संप्रति "रक्खंति नाउ से नायमिति " व्याख्ययम् । तत्र
किं युष्माकं महत्तरिकायाः पार्श्वे तानि न सन्ति, पवमुक्तास्ताः कथं तस्या नावं लक्षयन्ति ?, इत्यत आह
कुल्लकाः तुच्छतयाऽस्माकं महत्तरिकायाः परिजवो भूयादिति
कृत्वा दर्शयन्ति ॥३२॥ अतिसयरहिया थेरा, भावं इत्थीण नान दुण्णेयं ।
कानि कानि !,श्त्यत आहवेनि इमं जयणाए, रक्खह से लक्खऽभिप्पायं ॥२६॥ कोमुव तामलित्तिग, सिंधवए कसिण जंगिए चेव । अतिशयरहिता अपि स्थविगः स्त्रीणां दुर्विज्ञेयं भावमिङ्गिता- बहुदेसिए य अन्ने, पेच्चसु अम्हं खमज्जाणं ॥३॥ कारकुशलतया कात्वा वदन्ति-एतामुत्पथपरां यत्नेन रकत, कोहम्बानि गौडदेशोद्भवानि, तामलित्तिकानि सैन्धवानि, लक्षयत च (से) तस्या अभिप्रायम् ।
अन्यानि च बहुदेशिकानि कृत्स्नानि परिपूर्णानि जुङ्गितानि कथं लकयन्ति !, इत्यत आह
खण्डीकृतानि अस्माकं कमार्याणां क्षमाप्रधानानामार्याणां, प्रव. जच्चार जिक्खे अदुवा विहारे,
तिन्या इत्यर्थः, प्रेक्षस्थ वस्त्राणति ॥३२॥ थेरीहि जुत्तं गणिणीउ पसे ।
उपसंहारमाहथेरीण असती तु अतव्वयाहि,
सच्चंद गेएहमाणी, होति दोसा जतो उ इच्चाती। गवति एमेव नवस्सयाम्म ॥२७॥
पुच्छिन पडिच्छा, न तासिं सच्छंदया सेयं ॥३३॥ यदा सा ब्रूते-नाई तादृशीति,तदा तस्या परिस्थितेन लिङ्ग
स्वच्छन्दत उपधि शिकां वा गृहतीनां संयतीनां यत इत्यादमात्र समर्पितम, तत उच्चारभूम्यां भिक्षायामथवा विहारे ग- य एबमादयो दोषा भवन्ति, इत्यस्मात्कारणात् गुरूनापृचय णिनी प्रवर्तिनी, तां स्थविरानियुक्तां प्रेषयेत, स्थविराणामभावे उपधेः शिष्याया वा प्रतीच्छा प्रहणं, न तु स्वच्छन्दता तासां अतद्वयाभिस्तस्याः सकाशात या याः कुल्लकतरास्तरुपयस्तानिः
श्रेयसी ॥३॥ व्य०७०। सममुचारनूम्यादिषु प्रेषयति; एवमेव प्रथमतः स्थविरानि:,ता.।
जे णिग्गंया णिग्गंधीओय संजोइया सिया कप्पति णिग्गंसामजावे असदृशवयोभिरित्यर्थः, उपाश्रये स्थापयति ॥२७॥ थीणं णिग्गये आपुच्छित्ता णिग्गंथि अागणाश्रो भागयं कइयविया उपविद्या, अत्थति निदं निविच्छंती।
खयायारं सवलायारं भिएणायारं संकिनिहायारं तस्स ग. विरहालंने अहवा, जाएगइ णमो तहिं सा ॥श्न।
णस्स आलोयावेत्ता पडिक्कमित्तान्जान उवट्ठावित्तए वा कैतविका कैतववती प्रविष्टा सती सा तत्र निजं निरीकमाणा
संभुज्जित्तए वा संवसित्तए वा तीसे इत्तरियं दिसंवा भतिष्ठति । अथवा विरहालाने तत्र सा श्दं भणति ॥२॥ किं तद्भणति ? इत्यत आह
दिसंवा उद्दिसित्तए वा धारित्तए वा ॥२॥ जे निग्गंथा अविहामाऽहं अब्बो, मा संपस्सेज्ज नीयवग्गोवा। य णिग्गयीओ य मनोश्या मिया कप्पति निग्गंथाणं तं दाणि चेझ्याई, वंदह रक्खामहं वसहिं ॥२॥
| निग्गंथीयो य आपुच्चित्ता णिगंथि एणगणाओ आगपाक्षिकादिषु प्रार्यिकाश्चैत्यवन्दनार्थ प्रस्थिता अवलोक्य सा यं खयायारं० जाव तस्स गणस्स लोयावत्ता पाडकमि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org