________________
(७२४)
खलणा
- अभिधानराजेन्द्रः ।
खलुंक
खलणा-स्खलना-खी० । खरामनायाम, तं० " खलना य उ. | खलंक-खाड-पुं० । अविनीते गलौ, स्था०४ ग०३ उ०। षधाश्रो सबलिकरणं च पगट्ठा" ओघ । सूत्र।
(नियुक्तिस्थः) अस्य निकेपःखलदाण-खल्लदान-ज० । कुथितादिविशिष्टस्य अल्पधान्यादे
निक्खेवो खलंकम्मि, चनविहो दविहो उ दवम्मि । का दाने, सूत्र० । कुपितस्य दाने, सूत्र०।२ श्रु०२ श्रा।
आगम-नोआगमतो, नोआगमतो य सो तिविहो ॥२॥ खलपू-खलपू-त्रि० । खलं भूमि पुनाति । पुं०। विप स्थानशो
जाणगसरीरजविए, तन्वरित्ते य गल्लमाईसु । धनकारिणि, वाच। संबोधने, “ ईदनोर्व्हस्वः" ८।३। ४२ ।
पमिलोमो सव्वत्थे, स नावनो होइ खलुको ॥३॥ शति प्राकृते -हस्वः हे खलपु! प्रा०३ पाद ।
गाथाद्वयं व्याख्यातप्रायमेव । नवरं वलीवादिषु इत्यादिखलिअचरण-स्खलितचरण-त्रिशस्खलितचारित्रे,व्य०४०
शब्देनाश्वादिपरिग्रहो निधीरणे चेयं सप्तमी, ततो वसी खलिअपरिसृच्छि-स्खलितपरिशुचि-स्त्री० । अविचाराणामा
वंदादिषु यो गल्यादिरिति गम्यते, स द्रव्यतः खलुक ति । लोचनया शुद्धौ, ध००।
प्रतिलोमः प्रतिकूलसर्वार्थेषु पाठान्तरतः सर्वस्थानेषु । ज्ञानादिसंप्रति स्खलितपरिशुधिरिति चतुर्थ श्रद्धालवणमाह- षु जावतो भवति खझुक इति गाथाद्वयार्थः ॥ २२-२३ ।। अश्यारमलकलंक, पमायमाईहिँ कह वि चरणस्स ।
तद्व्यतिरिक्तद्रव्यवसुंकस्वरूपमाहजणियं पिवियमणाए,मोहंति मुणी विमासका।१०।। अवदाली नत्तसो, जुत्तजुगं जंज तोत्तभंजो य । अतिचरणमतिचारो मूलोत्तरगुणमर्यादातिक्रमः स एव डि.
जप्पहविप्पहगामी, एऍ खलुंका नवे गोणा ॥श्व। एमीरपिण्डपाण्डुरगुणगणमालिन्य हेतुत्वाम्मलं तच्चरणं शश
जं किर दव्वं खुज्ज, कक्कसगुरुगं तहा दुरोनाम । धरस्य कलङ्क श्व तं प्रमादादिभिः प्रमाददर्पकसौराकुट्टिकायाश्चारित्रिणः प्रायेणासंभवात् कथमपि कएटकाकुलमार्गे यो
तं दव्येसु खचुकं, वंककुमिन चेष्माइन् ॥२॥ नापि गतः कण्टकभङ्गवच्चरणस्य चारित्रस्य जनितमुत्पा- मुचिरं पि वकुडाई, होहिंति अणुज्जुइज्जमाणाई । दितम् । आकुट्टिकादीनां पुनः स्वरूपमिदम् ।
करमदिदारुगाई, गयंकुसाई व विटाई ॥२६॥ "पाउट्टिया उ तिव्वा, दप्पो पुण होइ वग्गणाईश्रो। विगहाइयो पमाश्रो, कप्पो पुण कारणे करणं" ॥
(अबदालि त्ति) अवदारयति शकटं, स्वस्वामिनं वा विना
शयत्येवंशीलोऽवदारी उत्त्रासको यो यत् किंचनावलोक्य उपलकणं चैतदशविधाया, प्रतिसेवायाः सा चयम्
उस्त्रस्यति ( जोत्तजुर्ग जंज ति) योक्तुं तथाविधसंयमनं युग “१दप्प २पमायणाभोग, ३ आउरे ४ावईसुय५।
प्रतीतमेव, स जनक्ति तोषनाश्च उभयत्र "कर्मण्यण ।३।। संकिए ६ सहसागारे, ७ नए ८ पोसेय हवीमसा" ॥१०॥
इति(पाणि०)अण् उत्पथविपथगामी उत्पथ सन्मार्गो विपथो वि. अपिशब्दः संभावने संभाव्यत एतच्चारित्रिणो विकटनयाss
रूपमार्गस्ताभ्यां गमनशील एतेऽवदार्यादयः खलुका भवन्ति । लोचनया शोधयन्त्यपनयन्ति मुनयो यतयो विमलश्रद्धा निष्क
भवेयुर्गोणा वस्लीवर्दा उपलक्षणत्वादश्वादयश्च ॥२४॥ अमुमेवार्थ लङ्कधर्माभिलाषाः शिवभकमुनिवत् ॥ १०४॥ ध०र०।
प्रकारान्तरेणाह-यदिति सामान्यनिर्देशे किलेति परोक्काप्तवाखलिण-खलीन-न० । कविके, ( लगाम)। झा०१ श्रु०१७
दसूचकः, व्यं दाादि कुब्जमिव कुब्जं मध्यस्थूलतया कर्कशं मात्रा०म०। कायोत्सर्गदोषभेदे, “ ठाय खलिणं व जहा
च तत् कठिनतया गुरुकं चातिनिचितपुभवतया कर्कशगुरुस्यहरणमग्गओ का" खलिनमिव कविकमिव रजोहरणमग्रतः
कम् । तथा तदेव दुःखेनावनमयितुं शक्यत इति दुरवनामं ककृत्वा तिष्ठत्युत्सर्ग इति खलीनदोषः वाऽत्र समुच्चये अन्ये ख
रीरकाष्ठवत तद्व्ये षु खमुकं वक्रमनृजत्वाव कुटिल विशिष्ट लिनार्तवा जीवादूर्वाधः शिर कम्पनं खलीनदोषमाहुन प्रव०५ कौटिल्ययोगात (वेढमाइति)मकारोऽलाक्षणिकः। ततश्च चेष्ट द्वार । प्रा० चू० । श्राव।
ग्रन्धिभिराविळं व्याप्तं चेष्टाविकम,एषां विशेषणसमासः ॥२५॥ खलिय-स्खलित-त्रि०ापलशकलाद्याकुशनूभागे,लाङ्गमिव इहैव दृष्टान्तमाह-सुचिरमपि प्रभूतकालमपि(बकुमाई ति)वकायत्तस्वलितम् । अनु० । कार्यमकृत्वा प्रपतिते, नि०३वर्ग। नि- एयवधारणफलत्वाश्च वाक्यस्य. वक्राएयेव जविष्यन्ति । न क. पतिते,श्राव० ३ ० " खनिश्रो नेहो" प्रा०२पाद । (स्ख- दाचित् । ऋजुभावमनुभविष्यन्ति । (अणुज्जुइज्जमाणाति) लितप्रायश्चित्तं 'सुत्त' शब्द)
एकं स्वरूपतोऽनृजून्यपरं च तेषां क्वचित् कार्येऽनुपयोखलीण-खल्लीन-न । 'खविण' शब्दार्थे,
गात् केनचिद् ऋजूक्रियमाणानि । कान्येवंविधानात्याहखबु-खल-अव्य० । अवधारणे, श्रा० म०वि०। पं० सू०नि० करमर्दी गुल्मन्नेदस्तहारुकानि । तथा-( गयंकुसाई व विटाई
ति) चस्य गम्यमानत्वाद् गजाडूशानीव वक्रतया वृन्तानि च चू०। नि० । श्रा० । विशे० । दशा० । सूत्र० । पञ्चा० । स०।
फलबन्धनानि प्रक्रमात करमा एवोक्तरूपाएयनेकधा व्यपवकारार्थे, दर्श०। उत्तः । सूत्र० । निश्चये, प्रा० ०१
खलुंकाभिधानं च कावाऽनेकविधकुशिष्यदृष्टान्तप्रदर्शनार्थमिअ। संथा० । रा० । तं० । उत्त। पुनःशब्दार्थ, प्राचा०१
ति गाथात्रयार्थः।।२।। शु.२०१उ० । उत्त। विशेषणे, दश०४ अ० । नि००।
सम्प्रति यमुक्त (३३ गाथायाम) प्रतिलोमः सर्वार्थेषु नावतो नि०। सूत्र०ाविपासवाक्याबारे,आचा०११०२१०५ उ०।
भवनि । तदन्निव्यक्तीकर्तुमाहशा। विपा० । कर्म। प्रव०॥ जास्था०ादशा० भ०।जी। सूत्र। उत्स० । पञ्चा० । पादपूरणे, निघू०१० उ० । श्रा०।
दंसगमसगसमाणा, जगवेच्चुगसमा य जे होति । बीप्सायाम् , निषेधे, पाच ।
ते किर होंति खलुंका, तिक्खमिक चममद्दविया ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org