________________
खयायार
9
संस्था भणितया स्वयं प्रवर्तिम्यास्तस्यामसर्जना यदि तस्यामुपाध्यायो न त पति विसर्जन समिति तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः । उपाध्यायातिक्रमणे यचावाय न भणति विसर्जयेति तदा तस्यापि प्रायश्चि सं चतुर्लघु । एवं तावत्प्रवाचैन्यामविसर्जयन्त्या मुक्तम् । इदाभीमाचार्यस्योपाध्यायस्य वा अयतः प्रतिपादयमेव अनेनैव प्रकारेणोपायाचे उयविसर्जयति प्रथम भवन्ति स्वारो लघुकाः। ततो वृषभादिकमेव प्रायश्चित्तं
यावत्पर्यन्ते नवस्थाप्यणं प्रायश्वितम्। आचार्य प्रथमतो भयन्ते गुरुकाश्चत्वारः, ततस्तदधिकं वृषनादिक्रमेण प्रवर्द्धमानं तावदवसेयं यावत्पर्यन्ते चरमं पाराश्चितम् इति ॥ इयमत्तरयोजना ॥ भावार्थ स्त्वयम् संयत्याः प्रेषणे प्रवर्त्तिम्याः विसर्जितायामविवर्जितायां वा यवाच्यायो न विसर्ज यति तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः । ततोऽम्येन साधुना ना मीतार्थेन स उपाध्यायो नयते तथाऽयमुनेचतु गुरु । ततो यः साधुरुपाध्यायस्थानं प्राप्तः स प्रज्ञाप्यते, तथाउसने पर लघु सदरमाचार्यस्थानं प्राप्तः साधुः ध्यते तेनाप्यविसर्जने षम् गुरु । ततः कुलेन, कुलस्थविरेण वा नावनीयः, तथाऽप्यविसर्जने वेदः। गणेन, गणस्थविरेण वा भणनेउपविसर्जनेसन स्थपि वा प्रज्ञापनायामयमुक लने अनवस्थाप्यम् । तथा संयत्या भणने प्रवर्त्तिन्या विसर्जितायां वायद्याचार्यो न विसर्जयति तदा तस्य प्रायश्वितं चतुर्गुरुकम | तदनन्तरं तस्य समीपे वृषभः प्रेष्यते, तथाऽप्यमुक्कल ने पर् मघु । तत उपाध्यायस्थानं प्राप्तेन साधुना भणनेऽप्यविसजेने पर गुरु तदनन्तरमाचार्य स्थानं प्राप्तः साधुः प्रेषणीयस्तथाऽयमुकलने छेद कुलेन कुलस्थविरे या नमि ऽप्यविसर्जने मूलम् । गणेन, गणस्थविरेण वा अनवस्थायमसन, सस्थविरेण वा पाराजितम् सङ्घातिक्रमे तस्या गणादपणं सङ्केन ।
तथा चाह
(७१७)
अभिधानराजेन्द्रः ।
सत्यभिगच्छवास बंधना मती । अएणस्स दे संघो, पाणचरणरक्खणा जत्थ ॥ पार्श्वस्यादिभिः स्वतमुदितां गच्छामि पार्श्वस्थादि
वासिनीं वा बान्धवा उद्यतविहारिणो ये संसारान्निस्तारयन्ति तान्यमायती अन्वेषयन्ता, अन्यस्यावास्योपाध्याय स्यान्यस्याश्च प्रवर्त्तिन्याः सङ्घो ददाति यत्र तस्या ज्ञानचरणरक्षणा भवति ।
किं ? इत्येवम् । अत आहनाथ-चरणस्स पव्वकारणं नाणचरतो सिद्धी जेहि नाणचरणबुडी, अजागणं तहिं वृत्तं ॥
प्रव्रज्याकारणं ज्ञानस्य, चरणस्य व, ज्ञानचरणनिमित्तं प्रव्रज्या प्रतिपद्यते इति भावः यतो नरवृद्धिस्तत्राणामार्थि कार्या स्थानमवस्थानमुकं तीर्थकर पार्श्वस्थान सका ज्ञानचरणे न ततस्तेभ्यस्तामपश् ददाति ।
मुत्तु इत्य चरिमं इत्तरितो होइ ऊ दिसाबंधो। प्रोमा दिक्खियाए, आवकहाए दिसाबंधो ॥
अत्र एतासु चतसृषु मध्ये, चरमां चतुर्थी "पुण मग्गए सिक्खं"
१००
Jain Education International
स्वयायार
इत्येवंरूपां मुक्त्वा शेषाणां तिसृणामध्यनिर्गतादिकादीनां दिग्बन्ध स्वरो भवति चरमयोः पुनरवदीक्षिताया पायकथिको दिग्बन्धः ॥ व्य० ६ उ० ।
1
नो पति निग्गंथाण वा निग्रगंधी वा सगणातो आगतं खपायारं सचलायारं किाियारं चरिचं तस्स छाणस श्रासोपावेचा परिकमावता पायच्छितं परिचित्ता उपा विचार वा संवा तीसे विरियादिसिया अदिसि वा उतिर वा धारित वा ति बेमि ।। १० ।। व्य० अ० ६ ०
एसेव गमो नियमा, निग्गंथाणं पि होइ नायब्बो । नवरं पुण नातं, अवटुप्पो य पारंची ॥
एष एवानन्तरोदितो गमः प्रकारो निर्ग्रन्थानामप्यन्यगणादागच्यतां भवति नियमाद् ज्ञातव्य नवरं पुनः प्रायसि नानात्वम्, अनवस्थाप्यं, पाराञ्चितं च । श्यमत्र जावना-येन प्रवाजितः स कुलको, भिकुर्वा स चेत् संयते प्रेषिते न मुस्कलयति तदा तस्य प्रायश्वितं तु ततोपनादिक्रमेण प्रायभि पूर्वप्रकारेण वदमानं तावत् द्रव्ये यावत्सङ्गेन सहस्यविरे ण वा भणनेऽप्यमुत्कल्लने अनवस्थाप्यम् । तथा तस्य साधुना भणनेऽप्यमुत्कलने यद्युपाध्यायस्तं प्रवाजकं न प्रणति यथा विसर्जयमिति तदा तस्य प्रायाधितं चतुषु । श्राचार्यस्या भणने चतुर्गुरु । तथा उपाध्यायः साधुप्रेषणे यदि न मुस्कलयति तदा चतुषु ततो वृषभादिक्रमेण पूर्ववद वर्तमान प्रायधिशं साम्यं यावत्तमेवस्था प्यम् । आचार्यस्य तु चतुर्गुरुकादारभ्य तावद्वक्तयं यावत्स हातिक्रमे पाराचितम् अत्रापि निच्या इव चत्वारो भेदाः।
तथा चाह
अकाण निगवादी, कपरून संजरंत तो दिइयो । श्रागमणदेस भंगे, चतुत्यो मग्गए सिक्खं ॥ प्रथमोऽध्वनिर्गतादिको, द्वितीयः कल्पस्थकं बालकं संस्मरन। तृतीया परचक्रागमनेन देशभद्रे, चतुर्थ पार्श्वस्थादि कितः शिक्षां मार्गयति । श्रमीषां च व्याख्यानं सविस्तरं प्राग्वनिरवशेषं द्रष्टव्यम् । अत्रापि चरमं मुक्त्वा शेषाणां त्रयाणामित्वरो दिग्बन्धः, चतुर्थस्य तु वाचकचिकन व्य० ६४० ।
सूपम् ने निगंधा पनि
संजोइया सिया णो कप्पति निग्गंधी निर्गचे अणाच्किता शिि अणमा प्रागयं स्वयायारं सबलायारं संकिलद्वापारं चरितं तस्स वाणस्स अणालोयावित्ता अपमिकमात्रेताजा पाय अप्यभिवा पुष्ठिर वा बाइचए वा जवद्वावित्तए वा संचुंजित्तए वा संवसित्तए वा तीसे इत्तरियं दिसं अणुदिसं वा उद्दिसित्तर वा धारितए वा ।। १ ।। व्य० अ० उ० ।
अस्य सुत्रस्य संबन्धमाहशिचीहिगारे, ओमन्नते व समते ।
मम आरंजो नवरं पुरा दो वि निम्र्य ॥१॥
For Private & Personal Use Only
www.jainelibrary.org