________________
(११८) खयायार अभिधानराजेन्डः।
खयायार निग्रन्र्थीनामधिकारे अवसन्नत्वे षपोद्देशके चरमसूत्रद्वया- तां नेतुं प्रतिपद्यन्ते । अविद्यमाने तु चैत्यसाराकारके तस्या न. दनुवर्तमाने, सप्तमे उद्देशके सूत्रद्वयस्यारम्भो भवति । तत्र यने अभक्तिनिमित्ताश्चत्वारो गुरुकास्तासां महत्तरिकाणां प्रायथा षष्ठोद्देशके चरमसूत्रद्वये एकस्मिन् सूत्रे निग्रंन्धीद्विती- यश्चित्तम् ॥५॥ यसूत्रे निर्ग्रन्थ पवमिहापि न । यत पाह-नवरं सूत्रद्वयेऽपि द्वे
आगमाणं सकारं, हिंमंति तहिं विरूवरूदेहिं । अपि निर्ग्रन्थ्यौ, एवमनेन संबन्धेनायातस्यास्य व्याख्या-ये निर्ग्रन्था निर्ग्रन्थ्यश्च सांभोगिकाः स्युस्तेषां मध्ये निर्ग्रन्थीनां न
लानेण सनियट्टा, हिंमंती तो तहिं दिट्ठा ।।६।। कल्पते निर्ग्रन्थाननापृच्छयान्यस्मात् गणादागतां, तताचारां
एवं सत्कार संमानं च प्रतिगृह्य गुरुसमीपे आगमनं, ततो संक्रिष्टाचाराममीषां शब्दानामर्थःप्राग्वत ।यस्मिन् स्थाने सी-| लाभेन वस्तुबाजेनोपेताः सभिवृत्ता विरूपरूपैरन्यदेशसत्कैस्तैदति स तस्य स्थानस्य अनालोच्य अप्रतिक्रम्य प्रायश्चित्तमप्र- | वस्त्रैः प्रावृतास्तत्र भिक्कां हिण्डन्ते चैत्यवन्दनाय वा ब्रजन्ति, तिपाद्य प्रष्टुं वा वाचयितुं वा उपस्थापयितुं वा षष्मा संभोगा- तत्र हिण्डमाना वृषनर्देष्टा ॥६॥ नामन्यतमेन संभोगेन संमोक्तुं वा तम्याम् इत्वरां दिशमाचार्य
एतदेव स्पष्टं जावयतिलकणामनुदिशं वा उपाध्यायप्रवर्तिनीलकणामुपदेणुं वा अनु- सकारिया य आया, हिंमंति तहिं विरूवरूवोहिं । मातुं, नापि तस्याः स्वयं धारयितुमित्येष प्रथमसूत्राकरार्थः । वत्थेहि पाउया ते, दिट्ठा य तहिं तु वसभेहिं ।।७।। सम्प्रति जाध्यविस्तर:
सत्कारिताश्च महत्तराः प्रवृत्तकार्या यत्र गुरवास्तष्ठन्ति तत्रामुत्तं धम्मकह निमि-त्तमादि घेत्तृण निग्गया गच्छा। यातास्तत्र च विरूपरूप नाप्रकारैर्महावस्त्रैः प्रावृता हिरामपरमवणचेइयाणं, पूयं काऊण आगमणं ॥
न्ति, ताश्च तत्र हिएममाना वृषभैरीष्टाः॥७॥ कस्याप्याचार्यस्य शिष्या, सा,सूत्रम.उपलकणमेतदर्थं च गृही- निक्खा ओसरणम्मि क, अपुत्ववत्थाउ तान दणं । स्वा, तथा धर्मकथाः पठित्वा, निमित्तं चातीतानागतादिकं गृ- गुरुकहण तासि पुच्छा, अम्हे दिना न वा दिया। होत्वा, श्रादिशब्दाद्विद्यामन्त्रचूर्णयोगांश्च ज्ञात्वा गच्छान्निर्गता।
भिक्कापामवसरणे वा अपूर्ववस्त्रास्ता दृष्ट्वा वृषभा गुरुकथनं ततः संनिमित्तादिबलेन धर्मकथया च इज्यादीनामीप्सिता जाता। ततः संस्तवेनानावृन्य चैत्यायतनप्रज्ञापनाश्चैत्यायतनं
कृतवन्तो,वृषभैर्गुरोनिवेदितम् । तत आचार्येण वृषभा भणिता:कारितवती,विपुलं तत्र सत्कारसमुदयमनुभवति। अन्यदा सा
पृच्छत ता पार्यिकाः, कुतो युष्माकं तानि वस्त्राणि । ततो वृषमहत्तरिका तस्याः संबोधनार्थ विहारप्रत्ययं वा चैत्यम
जैस्तासां समीपं गत्वा पृच्छा कर्तव्या-यथा आर्याः! नास्मामुद्दिश्य वा तत्र समागता, सा तस्याःशिध्या परितुष्टा, तत इ.
भिरेतानि वस्त्राणि दत्तानि, नापि केनचिहीयमानानि भस्माभ्यगृहेषु विविधान्यशनादीनि वस्त्राणि च महाििण तस्या मह
निदृष्टानि ॥८॥ तराया महत्तरिकया साऽनुशिष्टा-किमद्याप्यायें ! पावस्थेन न निवेदियं च वसभे, आयरिए दिट्ठ एत्थ किं जायं । तिष्ठसि, कुरु संयमे समुद्योग,स्वयं वा सा नद्यतकामा, एवं त- तुम्हे अम्ह निवेयह, किं तुज्झहियं नवर दोसि ।। स्यामुपस्थितायां यदि चैत्यानामन्यः शुश्रूषकोऽस्ति ततस्त
लहुगो लहुगा गुरुगा, छम्मासा होंत लहुग गुरुगा य । स्मात्स्थानात्प्रतिकाम्यते । अथ नास्ति चैत्यानामन्यः शुश्रुषक
छेदो मूलं च तहा, गणं च हाओ विगिंचेजा ||१०|| स्ततो यदि तस्मात्स्थानात् प्रतिक्राम्यतां महत्तरिका नयति, तदा चैत्यभक्तिनिमित्तं तस्याः प्रायश्चित्तं चतुर्गुरुकम् ॥२॥
अत्र द्वयोगाथयोयथासंख्येन पदघटना सा चैवम्-संयतानि
यत्किमपि वस्त्रादिक बध्यते तत्सर्व गुरवे निवेदनीयम, अनिएवं पूजां महतरिकायाः कृत्वा महत्तरिकया सह गुरुसन्नि
वेदिते प्रायाश्चत्तं लघुको मासः। (वसभे इति वृषभे पृच्छधावागमनम, एतदेवानिधित्सुराह
के वृषभेण पृच्चायां कृतायां यदि न निवेदयन्ति तदा चत्वारो धम्मकहनिमित्तेहि य, विज्जामंतेहि य चुप्ताजोगेहिं ।। लघुकाः। प्राचार्येऽपि पृच्चके यदि न कथयन्ति तदा चत्वारो इत्यादि जोसिया णं, संथवदाणे जिणाययणं ॥३॥ गुरुका। याद पुनराचार्यैरधिकिप्ताः-यथा कि युप्माभिन निवेदि. धर्मकथानिनिमिचैर्विद्यामन्त्रश्चूर्मयोगैश्च इत्यादि जोषित्वा
तानि,नदा यम्वावृता तदा चतुर्लघुकम् । अथानावृताः सत्यो न प्रीणयित्वा संस्तवदाने परिचयकरणे तथाविधप्रज्ञापनया
कथयन्ति तदा चतुर्गुरुकम् । अथ ता ब्रुवते-यद जणन्ति तद्रष्टं जिनायतनं कारितवती ॥३॥
स्यात् तदा पएमासा लघवः। अथाभिदधति-किमत्र जातं यदि
न निवेदितम् तदा षण्मासा गुरवः प्रायश्चित्तम् । अथवा भाष. संबोहणहयाए,विहारवित्ती व जिणवरमहे वा । न्ते-यूयं किमस्माकं निवेदयत,अत्र प्रायश्चित्तं दः। किं युष्मामहयरिया तत्य गया, निज्जरणं भत्तवत्थाणं ॥ कमस्मदधिकं नवरमावां परस्परं द्वे भ्रातृभागमे, एवं तासां तस्याः संबोधनार्थ विहारवृत्त्या वा जिनवरमहे वा तस्या म-1 ब्रुवतीनां प्रायश्चित्तं मूलम । तस्याश्च प्रवर्तिन्या गणो हत्या अ. हतरिका तत्र गता तत्र इभ्यगृहेषु तस्या विविधस्य जक्त- न्यस्या दीयते। अथ साऽपि नेच्छति ततोऽन्यस्या दातव्यः। प्रथ स्य महार्हाणां वस्त्राणां निर्जरणं दानं तया कारितम् ॥४॥ साऽपि नेति तान्यस्या दीयते ॥ ६ ॥१०॥ अणुसह उज्जमंती, व विज्जए चेइयाण सारवए।
एतदेवाह-- पमिवज्जति अविज्ज-तए उ गुरुगा अभनीए ॥५॥
अमस्सा देंति गणं, अह नेच्चति तो विगिंचते तं पि । ततः सा महत्तरिकया संयमोद्योगकरणे समनुशिष्टा,स्वयंवा पुणरवि दितन्नस्सा, एवं तु कमण सन्यासि ॥१२॥ उद्यच्चन्ती वर्तते। तत्र विद्यमाने चैत्यानां सारापके साराकारके अन्यस्या गणमाचार्या ददति गणं हत्वा तं पूर्वी प्रवर्तिनी
पताशा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org