________________
खयायार
तः सा श्राचार्योपाध्यायप्रवर्तिनीविरहिता निर्धमजूता पास्थादिविहारं विद्वत्य पुनरपि संवेगमापना कश्चिदाचार्यपाध्याय गावच्छेदकं वा षमुपस्थित विज्ञपयति यथाऽहं पार्श्वस्यादिविहारात्तममि ततो ममता दाचार्यमुपाध्यायं चाऽऽत्मीयं पश्यामि । एवमन्यगणादागतां त स्मात्स्थानादप्रतिकायन कल्पते उपस्थापयितुं नापि पनि संभोगेन यथासंभवमार्यिकाणां संयतानां च संभोक्तुं नापि यायदारयमाचार्यादिकं न गच्छति तावदित्वर आचार्य पा दिगत्युपते स्वर उपाध्याय वा दीयते अनुदिक् । गतमध्वानं प्रतिपन्नादिति ।
अधुना " कप्पा संभरति जा वितिया " इति व्याख्यानाधमाद
( ७१६) निधानराजेन्द्रः ।
सत्य दिखा बेरी, सीसे या पि वारिज्जती य सा एजा, धूयानेहेण तं गणं ॥ अन्यत्र गच्छे स्थविरा माता दीक्षिता । श्रन्यत्र गच्छन्तरे (ती से ) तस्या डुहिता । ततः सा माता दुहितुः स्नेहेना ऽऽत्मीयानाचायोपाध्यायावृति-जाति सा वार्यमाणा ऽप्याचार्योपाध्यायैर्निर्गता, एवमेकाकिनी सा जाता। एकाकितया निम्मभूता यत्र सा दुहिता दीक्षिताऽस्ति तं गणमागता, दृष्टा पुहिता, संवेगमापन्ना, शेषं प्राग्वत् ।
इदानीम् "आगमणदेस" इत्यादिव्याभ्यानार्थमाह-परचकेण रम्मि, विवोहिकाइला ।
जहा सिम्पे पणट्टामु य एग सहायिका |
परचक्रे बोधिकादिना विहिरा तथा शीघ्रमायिकाः प्रनष्टाः, यथा तासु प्रनष्टासु मध्ये सा एका असहायिका जाता, एकाकितया धर्मरहिता बभूव । ततो गणान्तरं दृष्ट्वा पुनः संवेगमापन्ना, शेषमध्वानं प्रतिपन्ना इव वाच्यम् । अधुना " चतुर्थी पुनर्मृगयते शिक्षामिति व्याख्यानार्थमाह
"
सोऊन काइ धम्मं, उवसंता परिणया य प । नियत मंदना, सो क्षेत्र नर्दितु आरंभो ॥ श्रुत्वा काचन संविग्नानां पार्श्वे धर्मे उपशान्ता प्रवज्यां प्रति परिणता च सा च निष्कान्ता पास्थानां समीपे ततः सा श्रचिन्तयत्-यस्मादारम्भात्संयमरूपात् भीताऽहं म न्दपुण्या स एव मे समापतित आरम्भो यस्मादत्राएं प्रवजिता वर्त्त इति ।
Jain Education International
तदेवाह
जीरिं पवित्ताण, गया ते आययट्टिया । अह तत्येतरे पत्ता, निक्लमेति तमुज्जयं ॥ आपतो मोतस्तत्र स्थित आयतस्थित उद्यनविहारिणा संविग्ना इत्यर्थः। ते श्राभीरों काञ्चन प्रज्ञाप्यान्यत्र विहारक्रमेगला अथानन्तरं ताम इतरे पार्श्वस्था सामुयतां निष्कामयन्ति सा चापूर्वप्रकारेणासंयमात्र समाधिं न लभते ।
दई वा सोक्षं वा मागंती तुपरिच्छिया विहिणा । संविग्ग सिक्ख मग्गड़, पवित्तिणिमायरिय उवज्जं ॥
स्वयायार
1
ततः सा मूलधाहकानाचार्या मृगयन्ती वा स्नानादिसमवसरणादौ समागतान् संविग्नमिशिकामांसवनाशिकांच मानयति अन्य च प्रयर्थिनमन्यमाचार्यमन्यं चोपाध्यायं सा चैवं मार्गयन्ती विधिना तैः प्रतीचिता स्वीकृता कर्त्तव्या तत्र यत्र ते दृष्टाः भुता वा मूलध ग्राहका यथावत् तैर्विधिना प्रतीच्छनीया । तदेतदनिधित्सुराह
एहाणाइए मिलिया, पव्वावेंति जयंति तेहि से | होह व उज्जुयचरणा, इमं व वणि वयं नेमो ॥ स्नानादिसमवसरणं गतया तथा मूलधर्माचा સે
नवेयुः यथा अमुकग्रामनगरादी व ततः स्नानादिसमवसरणे, अन्यत्र वा गावा तेषां मिलित्वा शिक्षां प्रवर्तिन्यादिकं च याचते, ततो विधिना तस्याः प्रतीच्छनं कुर्वन्ति । तमेव विधिमाह ते मूलधर्मग्राहका प्राचार्यास्तस्याः प्रव्राजयतः प्रब्राजकान् श्राचार्यान् भणन्ति यूयं वा भवत उद्यतचरणाः, अथवा इमां व्रतिनीं नयाम |
पति पत्र त्तिणी ते - सिमसति विसज्जेह वतिणिमेतं ति । सिज्जिए नती, असिती मासस ।
तेषां प्रयाजकानामाचार्योपाध्यायानामसति प्रभावे प्रवर्तनी भण्यते । यथा-पतां व्रतिनीं विसर्जय । एवं भणिते यदि विसर्ज यति ततो विसर्जिते विसर्जने कृते नयन्ति अथैवं ताप सती सा प्रवर्तिनी न विसर्जयति, तर्हि तस्या अविसर्जयन्त्याः प्रायश्वितं मासलघु । अत्रायं विधिः प्रथमतः सा प्रवर्तिनी संगत्या भण्यते । यथा-विसर्जयेमां साध्वी मिति, एवमुक्ता यदि न विसर्जयति ततो मासलघु ।
जे या आयरिऍ कुलेण पात्रि बेरेण । गणथेरे गणव, संघत्थेरेण संघेणं ॥ जणिया न विसज्जंती, बहुगादी सोहि जान मूलं तु । तीए हरिऊण ततो, अपो से दिज्जते व गणे ॥ यदा संयत्या भणितेऽपि सा प्रवर्त्तिनी न विसर्जयति तदा वृभतार्थः कोऽपि साधुत्या तामापृच्छति । तत्रापि यदि न बिसर्जयति तदा प्रायश्चितं चतुसंघु । ततो यः साधुरुपायावस्थानं प्राप्तस्तेन सा प्रापृच्छते तत्राप्यविसर्जने चतुर्गुरु ततो यः साधुराचार्थस्थान प्राप्त स तामापृष्ठति यदि न विसर्जयति तर्हि तस्याः प्रायश्चित्तं षम् लघु । ततः कुलेन कुलस्थविरेण सा जणनीया, तत्राविसर्जने पर गुरु । ततो ग णेन गणस्थविरेण वा सा प्रज्ञापनीया । तथाप्यमुत्कलने प्रायदि तदनन्तरं वा साभरानीवा तथाऽपि चेन्न विसर्जयति तर्हि प्रायश्चित्तं तस्या मूलम् । अन्य
यदि सा समपक्रामति ततस्तस्याः सकाशात् हत्वा (से) तस्या अन्य गणो दीयते; अन्यस्याः प्रवर्तिन्याः सा समयत इत्यर्थः ।
एमेव उपाए अनि इति लडुगा छ । भते गुरुगादी, बसजादी जाय नवमं तु । एमेव य आरिए, अविसज्जते हवंति गुरुगा छ । भाइ हि जखिए दुगाई जा चरमो ॥
For Private & Personal Use Only
www.jainelibrary.org