________________
खमावणा
या पहायणनावं जायइ । परहायणनावमुवगए य स पाणयजीव समिती नावं उपाय मितभावनगर यादि जीवे जावासोहिं काऊ निम्न जड़ ॥ १७ ॥ हे भदन्त कामया हतानन्तरं इन्तम्यमिदं मम अपरा पुनर्न करिष्यामि एतादृशम् इत्यादिरूपया जीवः किं जनयति । गुरुराह शिष्य! कामणवा गुरोरनि न्दया प्रह्लादनभावं चित्तप्रसत्तिरूपं जनयति । प्रह्लादनजावमु पगतो जीवः सर्वप्राणभूतजीवसश्वेषु प्राणाश्च जूताश्च जीवाश्च सरवाश्च प्राणभूतजविसरखाः सर्वे च ते प्राणभूतजीवसस्वाश्च सर्वप्रास्तजीव स्वास्तेषु मैत्री नायमुत्पादयति । मैत्रीभावं गतस्तु जीव भावविशोध या रागद्वेषनिवारणं विधाय इहलोकादिसप्तभयानि निवार्य निर्भयो भवति । उत्त० २६ अ० ।
( ७१५ ) अभिधानराजेन्द्र /
I
5
खमावियसामिन-त्रि" गावी कमा३ १५२ । इति णेः स्थाने सुक् श्रावि इत्यादेशः । लुकि जाते वृद्ध्यजावः । क्षमां कारिते, प्रा० ४ पाद । खमासमण - क्षमाश्रमण-पुं० । 'कम्प् ' सहने इत्यस्थार्थत्वादङ, अङन्तस्य वा कमा, सहनमित्यर्थः । श्राम्यति संसारविषनियति तपस्थतीति वा नन्द्यादित्यात्कर्त भ्रमणः । क्षमाप्रधानः भ्रमणः क्षमाश्रमणः । ध० २ अधि० । श्राव० । आ० ० कमादिगुणप्रधानमहातपस्थिति पा० " मि खमासमणो वंदिनं" इत्यादि 'किश्कम्म' शब्दे अस्मिन्नेव भागे ५२३ पृष्ठे व्याख्यातम् ) देवान् वन्दित्वा जगवानित्यादि चत्वारिमामानि विसंबद्धान्यन्यथा था तथा पट्टिको कमाश्रमणं पृथक दातव्यं न वेति प्रश्ने सम्-भगवद चत्वारि कमाश्रमणानि क्रियासंबद्धानि सन्ति । तत्र सर्वेऽपि ततो वन्दिताः अथ ये विशेषतो गुरून् तथा पट्टिक बन्द तत्सत्यापनार्थमिति १४०० सेन०४० स्वमिय-कामित-पुं० कामितेोऽकामयति । कल्प०
,
६ कृण ।
"
खम्म-धर्म्म पुं० [वृतिकायैशाचिके तृतीययोरायद्वितीयौ " | ८ | ४ | ३३५ । इति घस्य खः । आतपे, प्रा० ४ पाद । स्वम्मंत - खन्यमान- त्रि० । “ इन्खनो ऽन्त्यस्य ८ । ४ । २४४ । इति श्रन्त्यस्य द्विरुको मः। विदार्यमाणे, प्रा० ४ पाद । स्वयं कृतति भावेक विहार. १० घर्षणे - यादी प्रणे वाच० ।
-
क्षय- पुं० । ध्वंसे, उत्त० ५ अ० । विनाशे, श्रातु० । सूत्र० । सर्वविनाशे, भ० ११ श० ११० । अवसाये, सूत्र० १० २ ० ३४०। राजपारोगे, स च तपः संनिपातजतुः कारणेभ्यो भवतीति । उक्तं च-" त्रिदोषे जायते यदमा, गदो हेतुचतुटयात् । वेगरोधात् कयाश्चैव, कासाश्च विषमाशनात् ॥ " श्राचा० १ ० ६ ० १ ३० | लावकादिपिशिताशिनः किल कयव्याधेरुपशमः । श्रखा० १ ० ६ ० १ ३० । कर्मण उदयावस्थात्यन्ताभावे, कर्म० ४ कर्म० । स्था० सूत्र० । प्रश्न० । पूर्णीकरखे, कल्प० १ क्षण । स्था० । स्वपनाथि कपड़ानिन्-पुं० रूपेण हानी यानी केव खिनि, विपा० १ ० ६ श्र० ।
Jain Education International
खयायार
खयायार-क्षताचार-पुं० । स्त्री० । श्रावश्यकादिषु अनुद्यमेऽवसन्ने, “ ओसन्ने खयायारो " व्य० ३ ० । कताचारस्य निन्थस्य निर्व्रन्थया वा तादृश्या उपस्थापनादि न कल्पते
नो कप्पति नियाणं वा निग्गंधी या शिमांची असगणाओ भागश्य खयावारं सवझायारं जिया संकि बिट्ठायारं चरितस्स अणालोयावेत्ता अपडिक्कमावेत्ता पायच्चितं अपमिवजावेता उपद्वावित्त वा संतुंजितए वा संवत्तिए वा तीसे इत्तरयं दिसं वा अएदिसं ओदिसिए वा पारितए वा ॥ ए ॥
न कल्पते निर्मन्थानां वा निर्ग्रन्थीनां वा निर्ग्रन्थी कताचारां सायाचा शिवारांतादीनां शब्दानामयं प्रा ग्वत् । तस्य स्थानस्य अनालोचयित्वा यस्मिन् सेवते सा कृताचारा प्रवेत् तत्स्थानमनालोच्य तस्मात्स्थानादपरिक्राम्य तथा तस्थ स्थानस्य विषये प्रायश्चित्तमप्रतिपाद्य उपस्थापयितुं वा संभो कुंवा वस्तु वा तस्याम् इत्वरां दिशमदिशं वा उद्देषुमनुकापयितुं वाऽपि तस्याः स्वयं धारयितुं कल्पते इत्येष सूत्राकरार्थः ।
व्य० अ० ।
सम्प्रति भाष्यविस्तरः । तत्र परप्रश्नावकाशमाहजा होइ परिजयंती-ह निम्गया सीयइ कई सचि । सेवासमापरि सबलिन उता वि ।। या प्रमादिगणं परिभवन्ती धर्मश्रद्धया गृहवासादिह निग ता, सा कथं सीदति, येन सा कृताचारादिजाता । अत्र सूरिराहसंवासादिभिः सा उयपि उद्यमं कुर्वत्यपिपलीक यते यत्र नाना-सा एकानि विन्ती गृहस्थाभिः समं वसन्ती स्वशक्त्यनुसारेणोद्यमं कुर्वत्यपि ग्लनां प्राप्नोति । आदिशब्दात् गोचरचयांयां विचारभूमी वा यतः सत्येकाकि नीलनामाप्नुयादिति ।
अथैकाकिनी सा कथं जातेत्यत श्राह - अकाण निगवादी, करपा संजरंति जा वितिया । आगमणदेस भंगे, चचत्थि पुण मग्गए सिक्खं ॥ अनि मीणा शिवेन वा निना अध्वनिता आदिशब्दात् राजन वा साथै वा तेनैरभिपरि गृह्यते एषा प्रथमा । द्वितीया ' कप्पा' दुहितरं संस्मरन्तं । एकाकिनी जाता तृतीया परागमनेन देकाकिनी। चतुर्थी शिक्कां मृगयमाणा एकाकिनी जाता ।
तत्र "अध्वनिर्गतादीनाम्" व्याख्यानार्थमादगोउम्मुगमादीया, नाया पुज्यमुदाहमा । मेऽसि रायपुडे, सत्थे वा तेऽजिदुते || अमोद संयत्यो न संस्तरन्ति । तत्र गोशातं पूर्वमुदाहृतम, यथा श्रल्पं गोब्राह्मणं न हन्ति तत एतत् ज्ञातमवधार्य या यत्र संस्वरति सा तत्र गच्छति प्रशिचे समुपखिते उन्मूफानमुद्दाहृतं पूर्वकल्पाध्ययने । यथा- उल्मूकानि बहूनि मिलितानि ज्व यान चलतः यमशिवमपि बहुपु गाढमुपति ष्ठति नैकस्मिन् द्वयोर्वा । ततो वृन्दघाते एकाकिनी जाता । एताया प्रकाराज्यामध्वानं प्राप्ता । तथा राजा द्वेष्टेन पूर्वभणितैनैकाकिनी जायते। साथै वा सोनेरमिते एकाकिनी जायते
For Private & Personal Use Only
www.jainelibrary.org