________________
( ७१४) श्रभिधान राजेन्द्रः ।
कुंमपुर
खमावणा
खच्चड - ख ( क ) वे (बे) ट न० । कुलकप्राकारवेष्टिते, व्य० १ उ० । जी० | ज्यो० । पर्वतेनाजितः परिवृते वा । सूत्र० २ ० २ उ० । कुनगरे, नि० चू० १२३० | बृ० | ग० ।
-न०
।
संणिवेसंसि णायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स का गोस्स तिलार बत्तियासी पश्चिमायां यथोक्तं पूर्वम् । श्राचा० ३ चू० । स्खत्तियकुल- क्षत्रियकुल १० | श्री श्रादिदेवेन प्रजालोकतया खम-क्षम-त्रि० । कमते इति क्रमः । प्रश्न० ५ सम्ब० द्वार | स्थापितानां कुलेषु, कल्प० २ ऋण । टे. बृ० ३ उ० । समर्थे, अष्ट० अ० । तारणसमर्थे, ध० ३ खतियपरिव्यायग-क्षत्रियपरिव्राजक पुं० कत्रियो भूत्वा प अधि० ] सङ्गते, दशा०१० श्र० औ० । युक्ते, पाण स्था० श्राचा०| रिकांगपिपरियाया होति तं जहायोग्ये, आव०४ श्र० "न वंजयारिस्त खमो निवासो" उत्त०३२ सीलाई मसिहारे नगई भाई तिथिदेडे राया राम बलेति अ० । कुशले, विशे० । उचिते. स्था० ३ ठा० ४ ० । कमत्वे, सङ्गतत्वे, "खमाए भविस्सर, " ० ६ श० ३३ उ० । स्था० । य।" औ० । खमग-रूपक- पुं०। विकृष्टतपस्विनि, जीवा० १२ अधि० “भिक्खुत्ति वा जभित्ति वा खमग त्ति वा " नि० चू० २० ४० । खमण-क्षपण - न० । अभक्तार्थे, नि० ० २० उ० । व्य० । उपवासे, बृ० १३० ।
क्षमण-पुं० । कमते इति क्षमणः । कान्ते, अनु० । स्वमणोन संपया क्रमशोपसंपत्-स्त्री० चारिश्रनिमित्तं गच्छन्त
क्षणार्थमुपसंपती (स्याः स्वरूपम् 'उपसंपदे प्रा० ए०४ पृष्ठे उक्तम् ) नवरमिह स च रूपको द्विधा छत्वरो, यावत्कथिका । यावत्काधिक उत्तरकाले ऽनशनकर्त्ता । इत्वरस्तु द्विविध:- विकृष्टक्षपकः, श्रविकृष्टरूपकश्च पञ्चा० १२ बिव० । नि० चू० । श्रा० चू० । व्य० । आ० म० । खमया - क्षमता-खा० साम्यतीति कमः, तद्भावः कमता । अभिग्रहे पञ्चा० १३ विष० ।
लोहखफलोभ-पुं० प्रभूने अनादी सभ्यमाने सुधता समयाभिग्गढ़-मतानिग्रह ० कान्तिमाईवार्जवादी नि
याम, पञ्चा० १७ विव० ।
स्वत्तियपव्त्रश्य – इत्रियमत्रजित - पुं० । चातुर्थयें द्वितीयवर्णभूतेषु समुदामा औ खत्तिय विज्जा - क्षत्रिय विद्या -कत्रियाणां धनुर्वेदादिकायां सगोत्रक्रमेण श्रायातायां च विद्यायाम्, सुत्र० २ ० २ भ० । स्वक-स्वरू-श्रि०। बृहत्प्रमाणे विशे० प्रचुरे, खशब्देन से कान्तिकेन प्रचुरमभिधीयते । प्रब० २ द्वार। श्रघ० । दशा०| आवा० । प्रभूते, बृ० ४ उ० । “ खद्धं २ कार्य २ सियं २ श्राहारेत्ता भवइ श्रसायणा सेहस्स । " स० ३३ सम० । " ख २ ति चड़े बड़े लंबणे" आव० ४ श्र० । “ख २ ति" शीघ्रं २ द्विर्वचनमादरख्यापनार्थम् । श्राचा० २ ० १ भ० ६ उ० । खद्धपजल - खच्चमजनन- न० : बृहत्प्रमाणे मेहने, (शेफे) स्था० ३ ठा० ४ ० । श्रघ० ।
स्काइपण खफायदन २० प्रचुरादि
प्राय
,
दने इत्यत्र पदे खरुशब्देन बहु भरायते, (श्रयणे ति) श्रदनमश मित्यर्थः ततः बहु आदिश्य तत् कादि "सादनमित्यर्थः आदिशब्दाद डाकादिप रिग्रोत एवाह - " आइसहा मार्ग होइ पुणो पत्तसागं तं,
33
प्रव० २ द्वार । श्राचा० ।
खादीयगिह- खच्चादनीयगृह - न० । खद्धम अदनीयं येषु गृहेषु तानि दीगृहाणि ईश्वर ००१२० खपुसा - खपुसा[स्त्री० । उपानद्भेदे, "खपुसा य खलुगमेत्तं " खल्युको पुटका तम्मात्रं यावदाच्छादयन्ती वसा वृ० ३ उ० । नि० चू० ।
खप्पर-कर्पर्-पुं० । कृप् अरन् लत्वाभावः । “कुब्जकर्परकोल के कः खोऽपुष्पे ८ १ १८१ । इति कस्य खः । प्रा० १ पाद । कपाले, घटावयत्रे, शीर्षोऽर्द्धास्थान, शस्त्रभेदे, कटाहे च । उडुम्बरे वृक्के, वाच० । श्रव० ।
खर्पर- पृषोदरादित्वात्कस्य खत्वम् । तस्करे, भिक्षापात्रे, भिमृन्मयखए, तुच्छाञ्जने, वाच० । स्वच्च स्वर्व- (सर) पुं० । 'खर्च' गर्ने, अन् कुबेरनिधिविशेषे ' । कुब्जकवृक्षे, अन्त्यस्थमध्यः । 'खर्व' गतौ श्रच् । वर्ग्यमध्यहस्त्रे, नामने, त्रिगर्वसरतितनी संख्या बाब न्नते, स्था० ४ ० १ उ० । दशगुणिते ऽब्जे, कल्प० 9 ऋण ।
"
+
Jain Education International
यमे, पं० सं० ५ द्वार ।
खमा क्षमा-श्री० कसूर सहने मन्यू आय० ३० "कमायां कौ” । ८ । २ । १७ । इत्यनेन पृथिव्यां वाच्यायां छः, अन्यत्र तु खः । प्रा० २ पाद। श्रा० चू० । मर्षणे, स्था ३ ० ३ ० । क्रोधोपशमे, अष्ट० २९ अष्ट० । संधा० । कल्प० । श्राव० । क्रोधाभावेन तितिक्षायाम्, का० १ ०१ सत्तरदोषश्रयणेन कार्यमा बेहिश्व कोपोदयात् विक्रियामापद्यमानस्यात्मनो निरोधने, यो० वि० । तत्थ खमा श्रक्कोसणतालणादी अहिया से तस्स कम्मखश्रो भवति, अणहियासे न तस्ल कम्मलनो भवति, तदा को धोदयनिरोहो कासन्यो । उदयप्पत्तस्स चाविफल करणं एसा खमत्ति वा "। श्राव० १ ० । खदिरे, वाच०१ स्वमाधीसर- कुमाधीश्वर - पुं० । विजयरत्नसूरिपट्टारूढविजयकमासूरि इति ख्याते तपागच्छीये श्राचार्ये,
"तत्पदलसतरवियामास
भाभ्याम्नोनासने सुविपुलं कुप्राग्रहतारतारकमिलोपा शोभादवि
विजय
द्रव्या० १५ श्र० ।
खमावण्या - क्षमापनता - स्त्री० । परस्यासंतोषवतः कमौत्पादने, भ० १७ श० ३ उ० ।
खमात्रणा - क्षमापना - स्त्री० । अपराधक्कामणे, उत्त० ।
नानारं वहन् । पुष्करं
तत्फलम् -
खमावण्यास ते जीवे किं जाय ? स्वमायण
1
For Private & Personal Use Only
www.jainelibrary.org