________________
पणिभवाइ
( ७१३) अभिधानराजेन्द्रः ।
किमित्येकतररियागे सुखादिव्यवहारामावः ? इत्याशक्य प्रमाणयन्नाह
न मुद्दा पयम, नासाओ सध्या वयस्सव । पज्जयमए, न य दव्वट्टियपक्वे, निच्चत्तो नभस्सव || २४१८।। एकस्मिय पर्यायनयमते क्रियमाणेन सुखादि, जगतो घटत इति प्रतिज्ञा, सुखदुःखबन्धमोक्षादयो न घटन्त इत्यर्थः । उत्पस्यनन्तरं सर्वथा नाशादिति हेतुः। मृतस्येवेति दृष्टान्तः । न व्यार्थिकन पक्के केले समाश्रीयमाणे सुखादि घटते, एकान्त नित्यत्वेनाविचलित रूपत्वात् । नभस श्वेति । तस्माद्रव्यपर्याय सर्वमिदमुपपद्यत इत्ययमेव केवले कनयपस्तु दोष लक्ककक्षीकृतत्वात त्याज्य एवेति । २४१८ । पुनरप्यश्वमित्रमनुकम्पमा स्वस्तामाहुःजई जिणमयं पमाणं, तो मा दव्त्रडियं परिचयसु । सक्कस्स व होइ जओ, तन्मासे सव्वनासो ति ॥ २४१६ ॥ पूर्वदर्शितालापकभावार्थमज्ञानद्यपि विभ्रमितविया सत्प्रामाण्यं पुत्कुर्वाणः किमायायलयमामानं मन्यते भवान् । तद्यदि हन्त । सत्यमेव जिनमतं भवतः
प्रमाणं ततः केवलपर्यायादितया जनमताभिमतमपि धन्याखतिखकारपविशति स इति खकारमनिभक्ति-१० का
9
स्तिकनयं मा परित्याक्षीः, अव्यास्तित्वं मा प्रतिषेधयेत्यर्थः । यतो वाक्यस्य वौकस्येव ताशे यस्य सर्वधा वि माझे स्वीक्रियमाणे 'सर्वनाशोऽस्ति सर्वस्यापि मोक्षादेका व्यवहारस्य नाशो भवति, विलोपः प्राप्नोतीत्यर्थः ।
॥ २४१९ ॥
इत्यादियुक्तिप्रबन्धतः प्राप्यमानोऽप्यसी वादन किञ्चि
स्प्रतिपद्यते, ततस्तत्र किं संजातम् ? इत्याहयो जिओ, न पवज्जइ सो को तत्रो बज्यो । निरंतो रायगिडे, नानुं तो खंडरवखेहिं ।। २४२० ॥ गहिम्रो सीसे समं, एए हिमर ति अपमायेहि । संजयच्छना, सम्भं सच्चे समारोह ।। २४२१ ॥ अम्हे सावय। जयो, कत्युपमा कहिं च पवया । अमुगत्य वैति सङ्घा, ते वोच्छिना तथा येन || २४२२|| तुजे तब्बेसधरा, भणिए भयो सकारणं च त्ति । परिचमा गुरुमूलं गंतूण तभी परियंता || २४२३ ॥ उक्तार्था एव, नवरं ( भणिए भयो सकारणं चत्ति ) तैः मायके पूर्वोके भणिते सति प्रयतो भयात्सकारण व सयुक्तिकं च समाकपर्यानुशास्तिरूपं तद्वचः प्रतिपन्नास्तेऽश्र्यमिश्रममुखा नियसाधव इति ॥ २४२०-२४२१-- २४२२२४२३ ॥ (विस्तरस्तु प्रमाणग्रन्थेभ्यः सम्मत्यादिज्योऽवसेयः) त्रिशे० | आचा० | नं० । अनु० । अने० । नयो० । खो-खनिखा-यत्यर्थे "खणे या कहेतु
"
"
वा आचा० ।
खष्ठ - खन्य- त्रि० | खननीये, खनिविद्यायाम्, वाच० कल्प० । केनचिद्दले खाते, वृ० ३ उ० । ( स्वामिति ) देशीपदम् सर्वात्मना लूषिते, व्य० १३० । खण्णु-स्थाणु-पुं० । “ सेवादौ वा " । २६६| इत्यन्त्य द्वित्वं १७९
Jain Education International
खत्तियकुंमपुर
वा । ख खम्पु, शिवे, शाखाशून्यवृक्षे च । वाच० प्रा० २ पाद । खत्त - क्षत्र- पुं० न० । शस्त्रेणानिहते करीषविशेषे, श्रघ० । पिं० । क्षतात् त्रायते । त्रैक। ५ त । क्वत्रिये, वाच० । उत्त० । कत्रियजातौ वर्णसङ्करोत्पन्ने च । उत्त० १२ अ० । मुखारे, संधी, उ० ४ ० रा उदके, घने, देदे, तगरे च न० । वाच० ।
खात-न० । उभयत्रापि समे गर्ते, प्रज्ञा० २ पद । ज्ञा० । खत्तखाणय-क्षत्रखानक- पुं० । संधिकृचैौरेषु, ये संधानवर्जितभित्तीः काणयन्ति । ज्ञा० १ ० १८ श्र० ।
खत्तमेह - क्षत्रमेघ - पुं० । करीषसमानरस लोपेतमेघे, भ० ७ ०
६ उ० ।
खत्तय खातक - त्रि० । केप्रस्य खानके, चौरे च । झा० १ ० १ [अ०] राहुविमानस्य तृतीये कृष्णपुङ्गले सू० प्र० २० पा०| चं० प्र० प्र० ।
खत्ता- क्षत्ता - पुं० । स्त्री० । शूरूपुरुषेण कत्रियस्त्रियां जाते, ऋकारान्तोऽयं शब्दः । श्रचा० १ ० ४२६ पत्र ।
राकृनिनर्तकमएकलाभिनयात्मके नाट्यविधौ, रा० ॥ खत्तिय क्षत्रिय ० ० यते इति कृषि सू० १५०६
० कृणानि तानि तेायते इति कत्रियः०३० भ० । सूत्र० । श्ररक्षके, नि० चू०५ उ० । क्षत्रस्थापत्यं क्षत्रियः, " क्षत्रादियः " | ६| १ | ६३ । इति (डैम० ) इयप्रत्ययः । रा० । सामान्यराजकुली, भी० भ० ०० वाकुवंश्यादिके, सूत्र० १ श्रु० १३ श्र० । श्री ऋषभदेवसजातीये, कल्प०५ क्षण । श्रीश्रादिनाथेन प्रजालोकतया स्थापिते ०२ कल्प० ७ कृण । श्रा० म० । (श्रीक्रश्नदेवेन कृतस्य उम्र-नोग- राजन्य - कृत्रिय-चतुष्क संग्रहस्य मध्ये उग्रादयस्त्रय भारतकादय आसन, शेषाः कृत्रिया इति 'उसभ' शब्दे द्वि० भागे ११२४ पृष्ठे उक्तम् ) राष्ट्रकूटादौ श्रचा० २ ० १ ० २ उ० । श्रेष्ठादौ, " माहणा अब खत्तिया पुच्छति दश० ६ श्र० | चक्रवर्त्तिबलदेव वासुदेवप्रभृतिषु क्षत्रियेषु, आचा० २ ० १ ० २३० । सामान्यतो राजोपजीविन बृ० १ ८० । नृपात् अपरिणीतायां कत्रियजातिस्त्रियां गूढोत्पने पुत्रे च । तस्य पक्ष), ङीप् वा श्रानुक । कत्रियाणी कृत्रियी, ( श्रार्यकत्रियाभ्यां वा ) इति स्वार्थे अनुकू ङीप् च । पत्ल्यां युकं जाती तु योपा किंतु टा
35
तु
क्षत्रिया । वाच० ।
खतियकुंटगाम क्षत्रियकुण्डग्राम पुं०। मगधदेशे - । ब्राह्मणकुण्डग्रामात्पश्चिमायां श्रीमहावीरजन्मग्रामे, कल्प० २ क्षण | " त स्स णं माहणकुंरुग्गामस्स जयरस्स पच्छिमे णं पत्थ णं खलिकुंडा णामं जय होस्था वा ताथ इमामे परे जमाल वामं मारे परिवस " म० श० ३३ ३० ।
खत्तियकुंमपुर - क्षत्रिय कुएमपुर - न० । ज्ञातानां क्षत्रियाणां श्रा वासविरजन्मपुरे तथा कुरुग्रामात उत्तरस्या|" दाहिणमाहणकुंमपुर सचिवेसाश्रो उत्तरख सियकुंमपुर
For Private & Personal Use Only
www.jainelibrary.org