________________
( ७१२ ) अभिधानराजेन्धः ॥
खमिवा
ज्ञान-वेदना-संज्ञा-संस्कार-रूपात्मकस्कन्धस्य क्षणपरंपरापः सन्तानो नाद्यापि इतः, निःसन्तानस्यैव च मोकः श्रतो निःसन्तानार्थ द का विधीयत इति ॥ २४० ॥ श्रत्रोत्तरमाह
विणिव, किं संताणेण सव्वनहस्स |
किं चाजावीभूयस्स सपरसंतानचिताए । २४१० ॥ सर्वनष्टस्य सर्वप्रकारैविनाशमापन्नस्य छिनेन, अच्छिन्नेन वा सन्तानेन किं प्रयोजनं येनायें दीक्षां गृहीयात है। किं च सर्वाध्यायीभूतस्य क्षणतया सर्वथा विनष्टस्य किमनया चिन्तया-अयं स्वसन्तानः, अयं तु परसन्तानः, अयं तु न हतः, येनोच्यते " स संता श्रहउ ति तो दिक्खा " इति ॥ २४१० ॥
अथ कणिकत्वसाधकपराभिमतप्रमाणमुपन्यस्य वृषणमाहसव्वं पर्यव स्वयं पते नादरिणउ चि । नए इत्तो चिय न खणिय-मंते नासोलीओ | २४१११ सर्व वस्तु कृषि पर्यन्ते नामदर्शनात् पयोवदिति - मनु यदि वस्तूनां पर्यन्ते नाशो दृश्यतेनं प्रतिनिशि वे किमायातं येन सर्वे ऋणिकमुच्यते ? । सत्यं किं त्वयमिह तदभिप्राय:- पर्यन्तेऽपि न विना ताकि ए प्रतिमुनितरयोगात् तथाहि क घर व क्रियते, कपालानिया रूपोऽभयो वा इत्या दियुक्तितो विनाशस्य निर्हेतुकत्वं प्रागत्रैव दर्शितम् । ततो नितुकोऽसी प्रयम्नादितपय अन्यथा पर्य मनप्रसादिति पते दर्शात
अत्र सूरिराहमन्येतस्मादेव पर्यन्तं नाशदर्शनल कृष्णारस्माभिरेतच्छक्यते वक्तुम । किम् ?, इत्याह-न क्षणिकं, न प्रतिक वस्तु विनश्यतीत्यर्थः पर्यन्त न तन्नःशेोपलम्प दादाधितान्तेयमुपि
तुम सर्वेषां सर्वानावाना बा नात, शून्यवादियुक्तिवादति ॥ २४११ ॥
यदि पुनरादित एव वस्तूनां विनाशः स्यात्, तदा किं नवेदू, इत्याह
"
हराइ चि तो, दीसेजंते व कीम व समाणो । सम्वचितासे नासो, दीसह अंते न सोडल्य] ॥२४१२।। इतरथा यदि प्रतिक्षणं नाशो भवेत्तदा यथा पर्यन्ते सर्वेणाऽपि भयन्ते मध्येषु सर्व सफीना श्येत थपनादिमध्येषु किं कुम्मः । तर्हि प्रष्टव्योऽसि किम ?, इत्याह-" कीस व इत्यादि । किमिति चासौ नाशो वस्वन्नावरूपतया सर्वत्र समानो निरवशेषस्वरूपोऽपि सन् सर्वविनाशे मुगदिना विहिते दृश्यते उपलक्ष्यते श्रन्ते पर्यन्ते न पुनरन्यत्राऽऽदि-मध्येषु सर्वत्र भवताऽभ्युपगतो ऽप्यसी भन्नुपलत्कार वाच्यम् ?, न पुनः पादप्रसारिका श्रेयस्करीति भावः ॥२४१२५॥ विपर्यस्तेनाशस्तमभ्युपगम्य दूषणमुक्तं याचता जैनानां हेतुरय्यसिद्धः पर्व ऽपि घटादीनां सर्वथा नाशानभ्युपगमादिति दर्शयाड़
अंतेव सव्वनासो, पवित्र के जदुनकीओ।
Jain Education International
खणिप्रवाइ
कप्पेसिन पातरं तं पि ।। २४१३ ।। यदि भवादिन] अन्ते पर्यन्तेऽपि मुरादिनिधाने घटादिवस्तुनः सर्वनाशः सर्वथा विनाशः केन प्रतिधादिना जैनेनान्युपगतो, यदुपलब्धेर्यदर्शनावष्टम्भेन त्वं क्षणभङ्गरूपं प्रतिकविनाशं कल्पयसि घटादेः ?। यदि मुद्गरादिसन्निधासर्वस्य जैन यस्यायां घरो न
दृश्यते कपालान्येव च दृश्यन्त इत्येतत्किमिष्यते ? इत्याह
1
66
न" इत्यादि । नन्यहो ! मृद्रूपतया श्रवस्थितस्यैव घटकव्यस्व भूतभविष्यदनन्तपर्यायापेक्षया तदपि पर्यायान्तरं, पर्यायविशेष एव कपालानि न पुनस्तदानीं घडस्य सर्वथा विनाशः, मृदूपताया अध्यभावप्रसङ्गात् तथा च कपालानाममृदूपतापत्तेरित्यकिः पर्यन्ते सर्वनाशस्येति ॥ २४१३ ॥
1
9
भवतु वा तत्सिद्धिः, तथाऽपि नातः सर्वव्यापिनी कणिकव्यसिद्धिरिति दर्शया
जेविन पांडे, त्रिशादरिणमिहंबराईणं । निगम सचिणासिमपहाणी | २४१४० घटादीनां तात्पर्यस्ते सर्वनाशदर्शनादितएव प्रति कनश्वरतां साधयति भवान् ततेो येषामम्बरादीनां व्योमकालविनादर्शनादपि
सानातिन
मेवान्युपगन्तव्यम् । तत्यित्वाभ्युपगमे च सर्वे ' कणिकम् इति व्याप्तिपरं यन्मतं भवतस्तस्य हानिरघटमानतैव प्राप्नोतीति ॥ २४१४॥
وا
(८) भङ्गन्तरेणापि स्थविरा श्रश्वमित्रं शिक्षयन्ति । कथ" नू ?, इत्याहपजायनस्मयमिणं, जं सव्वं विगमसंभव सहावं । cosigयस्स निचं, एगयरमयं च मिच्छतं ।। २४१५ ।। पाद एवं नयस्येदं मतं यत्र त्वं सर्वमेव ि नान्तर्गत वस्तु निगम संजयस्वभाषम् प्रतिक्षणमुपयते, बिगश्यति चेत्यर्थः । सव्यमेवार्थो यस्य न पर्यायः स द्रव्यार्थिकस्त स्य तु व्यार्थिकनयस्य तदेव सर्वं वस्तु नित्यं मतम् । एवं च स्थिवानेकस्यैव पर्यायस्य प्रतिक्षण विनम्बरपति तमियात्वमेवेति मुझेदमिति नायः ।
॥ २४१५ ॥
किमित्येतन्मिथ्यात्वम् १, इत्याह
जमणंतपज्जयमयं वत्युं भुवणं व चित्तपरिणामं । जिगरूपं निचानित्याइतोऽभिषयं । २४१६ ॥ पापयमानरूपं किं
स्थानारूपत्वामवनविमान पसावस्तुमित्यादिरूप
तथा विचित्रपरिणाममनेकस्वरूपं भगवतामभिमतम् । अतोऽस्यैकान्तविनश्वर कणकरूपाज्युपगमो मिथ्यात्वमेवेति । अपि च
सुदुरपयोक्त्या, उज्जयनयमपाट्टो जुत्ता | एपपरिया, सव्यहारसोति ।।२४१७॥ भावितार्थैवेति ॥ २४१७ ॥
For Private & Personal Use Only
www.jainelibrary.org