________________
खणिप्रवाई अभिधानराजेन्दः ।
खणिभवाइ सर्वथा निरन्वयविनाशे घटापट श्वोत्तरक्षणात्सर्वथाऽन्य- सोऽपि भोक्ता सर्वथा न भवति, नुजिक्रियाविशेषणस्यानावे एव पूर्वकणस्तस्माखान्य एवोत्तरक्षणः । ततः सर्वथाऽन्यस्य तद्विशिष्टस्य देवदत्तस्थापि सर्वथोच्छेदात् । ततश्चैकस्मिन्नपूर्वकणस्य विनाशे तस्मात्सर्वथा अम्यदुत्तरवणरूपं यदि स- न्यकवलमकेपे का तृप्तिः,भोक्तुश्चाभावात्कस्याऽसौ तृप्तिः। एव. शं प्रवतीत्यन्युपेयते, ताई भवतु त्रैलोक्यमपि ततस्तत्सर- मुक्तानुसारेण गन्त्रादीनामपि श्रमाद्यभावः स्वबुद्ध्या नावनीशम्,अनन्वयित्वे अन्यत्वस्य सर्वत्र तुल्यत्वात्। अथ तत् त्रैलो- य इति । एवं समस्तलोकव्यवहारोच्छेदप्रसक्तिरिति ॥२४०५॥ क्यं प्रस्तुतपूर्वकणेन सह देशादिम्यवहितत्वादसंबकामिति न
____ अत्र परः प्राहतस्सरशम, उत्तरक्षणस्तु तेन सह संबर इति तत्सरश इति
जेणं चिय पइगासं,जिन्ना तित्ती अोच्चिय विणासो। परस्य मतिः स्यात्।मनु सोऽपि पूर्वोत्तरकणयोः संबन्धः पूर्वस्य सर्वथा विना कुतः- कुतश्चिदित्यर्थः। तत्संबन्धाभ्युपग
तित्तीए तित्तस्स य, एवं चिय सम्बसंसिकी॥२४०६॥ मेऽभ्यसंबन्धायोगेनाम्वयान्युपगमप्रसङ्गादिति भावः ॥२४००॥ येनैव यत एव प्रतिग्रासमन्योऽन्यश्च भोक्ता जवति,अपराऽपरा व अपि च पर्यनुयुज्महे भवन्तम् । किम् ? श्त्याह
तृप्तिमात्रा भवति, अत एव तृप्तेः, तृप्तस्य च प्रतिक्षणं विनाशो
ज्युपगम्यते अस्माभिः,विशेषणभेदे विशेष्यस्याप्यवश्यं भेदात, किह वा सव्वं खणिय, विधायं जमई सयाज ति ।
अन्यथा विशेषणनेदस्याप्ययोगात्। प्रतिक्कणविनाशित्वे तृप्त्यातदसंखसमयसुच-स्थगहएपरिणामम्रो जुत्तं ॥२४०१॥ चयोगोऽनिहित एवेति चेत् । तदयुक्तम् । कुतः?, इत्याह-(एवंन उ पइसमयविणासे, जेणिविकक्खरं चिय पयस्स । चिय सव्वसंसिद्धिति) एवमेव प्रतिकणविनाशित्व एव सर्वसंखाइयसामइयं, सखिज्जाइं पयं ताई ॥२०॥
स्थापितृप्तिश्रमलमादेोकव्यवहारस्य संसिद्धिः । इदमुक्तं भव
ति-तृप्त्यादिवासनावासितः पूर्वपूर्वकणादुत्तरोत्तरवणः समुत्पसंखिजपयं वक, तदत्यग्गहणपरिणामो दुज्जा।
चते तावत, यावत्पर्यन्ते उत्कर्षवन्तस्तृप्त्यादयो भवन्ति । एतसम्बक्खणजंगनाणं, तदजुत्तं समयनहस्स ॥ २४०३ ॥ व कणिकत्व एवोपपद्यते न नित्यत्वे । नित्यस्यानच्युतानुत्पन्नवा इत्यथवा, पर्यनुयुज्यते नवान् ननु 'सर्व वस्तु कणिकम'। स्थिरैकस्वभावत्वेन सर्वदैव तृप्त्यादिसद्भावात, सर्वदेव तद्भाइस्येतत्कथं भवता विज्ञानमिति वक्तव्यमा श्रुतादिति चेत् । ननु वावति ॥ २४०६॥ सत भुतार्थविज्ञानमसंख्येयसमयनिष्पनो यः सूत्रार्थग्रहणप
अत्रोत्तरमाहरिणामस्तस्मादेव युक्तं, न तु प्रतिसमयविनाशे । इदमुक्तं भव
| पुन्निबसव्वनासे, वुष्टी तित्ती य किंनिमित्ता तो। ति-असंख्येयानेष समयान् यावश्चित्तस्यावस्थाने 'सर्व कणिकम्' इति विज्ञानोपयोगो युज्यते, न तु प्रतिसमयोच्छेदे । अत्र
अहसावि तेऽवत्तइ, सबविणासो कहं जुत्तो॥२४०७॥ कारणमाह-येन यस्मात्कारणास्पदस्य सावयवत्वात् तत्संब.
(तोत्तियोवं ततः पूर्वक्षणस्य सर्वथा विनाश उत्तरोत्तरकणेषु मायेकैकमप्यत्तरं संख्याऽतीतसामयिकमसंख्यातः समयनिष्पद्य- तृप्यादीनां या क्रमेण वृफिरुत्कर्षवती पर्यन्ते तृप्तिः श्रमादिसंतूत इत्यर्थः । तानि चाकराणि संख्यातानि समुदितानि पदं भव
तिच, साकिनिमित्ता किंकारणा?, इति वक्तव्यमा पूर्वपूर्वक्षति । संख्यातश्च पदैर्वाक्यमिप्यते, तदर्थग्रहणपरिणामाश्च वा
ऐनोत्तरोत्तरक्षणस्य या तृप्त्यादिवासना जन्यते तन्निमिति क्यार्थग्रहणपरिणामादित्यर्थः, सर्वतणनाशानं नवेत् । तच्चो
चेत्।न। तस्यास्तदनन्तरत्वे पूर्वपूर्वतणनाशे नाशात्। अथोत्तस्पत्तिसमयानन्तरमेव नष्टस्य समुचिस्य मनसोऽयुक्तमेवे
रोत्तरकणेषु साऽनुवर्तत एवेति ते तवाभिप्रायः,तर्हि पूर्वपूर्वकति ॥ २४०१ । २४०२।२४०३ ॥
णस्य सर्वविनाशः कथं युक्तो वक्तुम, तदनर्थान्तरनुततृप्यादि(६) अन्यदपिकणभङ्गवादे यत्रोपपद्यते तदर्शयति
वासनायाः समनुवर्तनात ? इति ॥ २४०७ ॥ तित्ती समो किसामो, सारिक्ख-विवक्ख-पच्चयाणि ।
(४) सर्वस्य कणिकत्वे दूषणान्तरमप्याहअज्जयणं जाणं भावणा य का सव्वनासम्मि ॥२०॥
दिक्खा व सव्वनासे, किमत्थमहवा मई विमोक्खत्थं । तृप्तिाणिः, मार्गगमनादिप्रवृत्तस्य खेदः श्रमः, कमो ग्लानिः,
सो जइ नासो सम्ब-स्स तो तभो किंवदिक्खाए २४०।। सारश्यं साधम्र्य, विपक्षो वैधये,प्रत्ययः प्रत्यनिशानादिः, प्रा.
दीका वा कणानां सर्वनाशे किमर्थमिति वाच्यम्-निरधिकेयदिशमास्वनिहितप्रत्यनुमार्गणस्मरणादिपरिग्रहः । अध्ययन
मिति भावः । अथ मोवार्थदी केति परस्य मतिः, नखंत्रापि पुनः पुनर्ग्रन्थान्यासः, ध्यानमेकालम्बने मनःस्थैर्य, नावना पौ
वक्तव्यम्-स मोतो नाशरूपो वाऽज्युपगम्यते,अनाशरूपोवा? नःपुण्येनानित्यत्वादिप्रकारतो जयनैर्गुण्यपरिभावनरूपा । एता
तत्र (सो जइ नासो ति) स मोको यदि नाशरूप इति पक्षा, नि साण्यप्युत्पत्यनन्तरमेव वस्तुनः सर्वनाशेऽङ्गी क्रियमाणे
(सब्वस्त तो तो ति) ततस्तहितकोऽसौ मोकः सर्वस्थापि कथमुपपद्यन्ते ? इति ॥ २०४॥
बस्तुनः स्वरसतः प्रयत्नमन्तरेणापि स्वदभिप्रायेण सिद्ध पक्ष, यथा च नोपपद्यन्ते तथा दर्शयन्नाह
कि दीकाप्रयनेन ? इति ॥ २४०८॥ अनमो परगासं, नुत्ता अंते न सो वि का तित्ती ।
अधानाशरूपो निस्यो मोक्तस्तत्राऽऽहगंतादभो वि एवं, श्य संबवहारवोचित्ती ॥२४०५ ।।
अह निच्चो न खणियं,तो सम्यं अह मई ससंताणो । 'प्रसु-लसु'अदने। प्रसनं प्रासः कवलप्रपः,प्रस्यत इति
अहउत्ति तमो दिक्खा,निस्संताणस्स मुक्खोति॥२४०६।। वा प्रासः कवलः । ततश्च प्रतिप्रासं प्रतिकवलं भोक्ता देवदत्तः अथ नित्यो मोक्षः (तो ति) ततस्तर्हि 'सर्व वस्तु कणिकम' कणिकत्वादन्यमान्यश्च जबति, भोजनक्रियायाश्चान्ते पर्यन्ते। इत्येतन मवति,मोकेगव व्यभिचारात् । अथ स्व आत्मीयो वि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org