________________
( ७१० ) अभिधानराजेन्द्रः ।
स्वणिमवार
गुरुवयण मेगनयमय- मेयं मिच्छं न सव्वमयं ॥ २३२ ॥ अनुप्रवादपूर्वमभ्यगतं नैपुणं वस्त्वधीयानस्याश्वमित्रस्य पू
कसमयादिव्यवच्छेद सूत्रान्नाशप्रतिपत्तिरुत्पन्ना । कोऽर्थः इत्याह-" उत्पादान्तरमेव सर्व वस्तु सर्वथा चिनश्वररूपम" इत्येवंनो योधः समुत्पन्नः अत्र प्रतिविधानार्थं गुरुवचनम् 'ननु प्रतिसमयविनाशित्वं वस्तूनाम्' इत्येतदेकस्यैव कणक्यवादिन ऋजुसूत्रनयस्य मतं, न तु सर्वनयमतं, ततो मिथ्यात्वमेवेति ॥ २३६१ । २३६२ ॥
कुतः पुनरेतन्मिथ्यात्वम् इत्याहन हि ममहा विणासो ऽकापञ्जायमेनासम्म । स परपजापान-धम्मणो बरो जुत्तो ||२३७३ || न हि सर्वथैव वस्तुनो विनाशो युक्तः क सति ?, इत्याह-श्रद्धापर्यापताका नारकादीनामुपतिप्रथमादिसमयः म एव पर्याय मात्रं तस्य नाशोऽपगमस्तस्मिन्सति । कथंभूतस्य वस्तुनः ?, इत्याह-स्वपर पर्यायानन्तधर्मकस्य । इदमुक्तं भ वति यस्मिन्नेव समये तन्नारकवस्तु प्रथमसमयनारकत्वेन स मन्त्रिसमये द्वितीय समयनारकत्वेनोत्पद्यते जीतिते। तो यदि नामादापर्यायानं नतः सर्वस्यापि वस्तुनः समुच्छेदे किमायातम् अनन्तपर्यायरमकस्य वस्तुनः कपयमाषोच्छेदे सर्वोच्हस्परविरु त्या ? इति ॥ २३९.३ ॥
श्रत्र पराभिप्रायमाशक्य परिहरतिअह सुनाम मुझे नगु सास पि निरिहं । वत्युं दव्वडाए, असासयं पज्जयट्ठाए || २३६४ ॥ श्रथ पूर्वोक्तालापकरूपात्सूत्रात्सूत्रप्रामाण्यात्प्रतिसमयं सर्वथावस्तु प्रतिपातिपदि सूत प्रमाणं सूद्रयार्थतया शाखनमपि ववन्यमेव. प ययार्थतथैव चाशाश्वतम् । तथा च सूत्रम्-" -"नेरश्याणं भंते! किं सासया, असासया ? गोयमा ! सिय सायया, सिय श्रासासया । से केणऽणं ? । गोयमा ! दव्यध्याय सासया, नायट्टयाए श्रसासया " इति ॥ २३६४ ॥
अपि च
एत्थ विन सव्वनासो, समयाइविसेसणं जयोऽनिदियं । हरा न सम्बनासे, समयाइदिसणं जुषं ॥ २३५॥ को पदमसमपनारगनासे पितिसमयनारगो नाम । न सुरो घमो अजावो, व होड़ जड़ सव्वहा नासो ? | २३६६ / अत्रापि प्रथमसमयनारका व्यवच्छेदं यास्यन्ति' इति सूत्रे न सर्वनाशः सर्वात्मना नाशो गम्यते । कुतः ? इत्याह-यतो यस्मात्स मधादिविशेषणमभिहितं ततो न सचा नाशोऽगम्यते, किंतु प्रथमसमयनारका व्यवच्छेत्स्यन्ति । कोऽर्थः । प्रथम समय नारकस्बेन एवं द्वितीयादिसनारका अपि द्विती यादवेनेच संबंध याता शाश्वतत्वात् । इतरथा सर्वनाशे श्रभिप्रेते प्रथमसमयादिविशेषस्थादिति कथमयुतम, स्याह को पढने "इ त्यादि प्रथमसमपनि सर्वाविनाशे को नाम द्वितीयतृतीयादिसमयनारकः ? । श्रवस्थितस्यैव हि क
Jain Education International
खणिमब्राइ
पचित् प्रथमतीयादि समयोत्पन्नविशेषणं युज्यते यदि तु सर्वथा नाशः, तर्हि प्रथमसमयोत्पन्ननारकस्य निरन्त्रयनाशन नष्टत्वात् द्वितीयसमयोत्यो नारक इति व्यपदेषु कथं युज्यते, यधारकान्सर्वथा विलक्षणत्वादसौ सुरो पटोलायो पा मोच्यते ? सुरादिव्यपदेशे च न द्वितीयादिसमयमारकाः । तस्मात्प्रथमद्वितीयतृतीयादिसमयोत्या इति विशेषकथ यिस्थितस्यैव नारकादेर्युज्यत इत्यस्मिन्नपि सूत्रे नाकादेः सर्वोच्छेदः प्रतिपाद्यते इति निर्मूल पा पाकजनितस्तवैष व्यामोह इति ॥ २३०५-२३६६ ।।
अथ पराशङ्कापरिहारार्थमाह
अह व समाप्ती समाणमंताणो गई होज्जा । को सवा विखासे, संताणां किं व सामनं २३७१ ॥ अथवैवंभूता मतिः परस्य भवेद्, यकृत-नारकादीनां प्रतिसमयमपरापरसमानकणोत्पत्तिर्भवति । ततस्तया समानक्षणोत्पत्या यः समानकण सन्ततिरूपः सन्तानस्तस्मात्सन्तानात्सन्तानमाश्रित्य नारकाः कथचिद्यमन्तरेणापि प्रथमद्वितीयादिसमयोत्पनविशेषव्यमुपपद्यत एव अशोत्तरमाह "को सम्बद्दा" इत्यादि । ननु सर्वथा विनाशे समुच्छेदे ऽङ्गीक्रियमाणे कः कस्य सन्तानः, किंवा कस्य समानम् इति निर्मिबन्धनमेवमुच्यते। न हि निरम्बयविनाशेऽवस्थिताः केचनापि नारकादिक्षणाः सन्ति यानाश्रित्येदमुच्यते-' अयमेषां सन्तानः श्वं चाऽस्प समानम्' इति ॥ २३६७ ॥
永和一
संताणिणो न मित्रो, जइ संताणो न नाम संवाणो ।
अह भिन्नोन क्खएिओ, खणि ग्रो वा जइ न संताणो २३६८ यदि सन्तानिज्यो न भिन्नः, किं त्वभिन्नः सन्तानः तर्हि न नामाऽसौ सन्तानः, सन्तानिभ्योऽनर्थान्तरभूतत्वात्, नत्स्वरूपवत् । अथ सन्तानिज्यो निःसन्तानः, ताई कनकोसी नेट, अवस्थित वायुपगमाद अकृषिको
सन्तानः सन्तानियत् । ततस्त पय सन्तानाभाषपकोका दोषा इति । तदेवं सर्वयोच्छेदेऽज्युपगम्यमाने सन्तान उत्पद्यत इति भाषितम् ॥ २३६८ ॥ अथ बहुकम
वसामयमिति" (२३३७) सद्भावनार्थमाहमेसमा दुख न सा सव्वहा विणासम्म | ग्रह सा न सव्वनासे, तेल समं वा न खपुष्पं २३०० यदि पूर्वकृणोतरक्ष केनापि रूपेणानुगमोश्वयो प्रवेशदा तत्रानुगमे पूर्वोत्तरणयोः समता समानरूपता नवेत् । सर्वया तु सर्वात्मना पूर्वक्षणस्य निरन्वयविनाशे न सा समता उत्तरक्षणस्य युज्यते । श्रथ सा समता तयोरभ्युपगम्यते, तर्हि तद्रूपस्य कथञ्चिदवस्थितत्वान्न पूर्वकृणस्य सर्वथा विनाशः । अथ सर्वधा विनाशेऽपि तस्य समतायुपगम्यते इन्त तर्हि तेन सर्वथाऽभाव भूतेन पूर्वकणेन समं तुल्यं युज्यते यदि, परं पुण्यम, सर्वधानारूपतया द्वयोरपि तुल्यत्वादिति ॥२३६॥ किञ्चअविणासेनं न सरिसं होइ होट तेलुषं । तद व मई, सोवि को सम्बनासम्म || २४०० ||
For Private & Personal Use Only
www.jainelibrary.org