________________
( ७०९ ) अभिधानराजेन् प्राप्नोति ।
स्वचिमवाइ
दानवे कर्मयन्धान्मुक्ति प्रस्यापि सम्म तामेव नास्तिकः प्रेत्य सुभाि नक्कणोऽपि संसारी कथमपरज्ञान क्षण सुखीजवनाय घटिष्यते ?. न हि दुःखी देवदत्तो यशदत्तसुखाय चेष्टमानो दृष्टः । क्षणस्य तु दुःखं खरनाशित्वातेनैव साई दयसे । सन्तानस्तु न वास्तवः कश्चित् । वास्तवत्वे तु श्रात्माऽभ्युपगमः । अपि चबीका निखिलवानोविकारोपप्लवका नोत्यादो मोक इत्याहुः तश्च न घटते; कारणाभावादेव तदनुपपतेः । जावनाप्रधयो हि तस्य कारणमिव्यते । स च स्थिरेकाश्रयाभावाशेषानायक प्रतिपूर्व
1
विनाशी गगन लङ्घनाज्यासवदनासादितप्रकन स्फुटाजिज्ञानजननाय प्रयतस्यनुपपतिरेव सम भाविषयाः सशासनकेर सहशारम्भ सानु किं वै खरसपरिनि चणाः। श्रयमपूर्वी जात नसेको विद्यते। मोती काधिकरणनपते तत् कस्
1
अहमद
तस्यैव घटते यो बकः । कणकयवादे त्वन्यः कृणो वरुणान्तरस्य च मुक्तिरिति मोक्कानावः प्राप्नोति । तथा स्मृतिदोषः तथाहि पूर्वानुभूतेऽबुद्धसं
सन्तान प
न्येन स्मर्यते । अन्यथा एकेन रष्टोऽर्थः सवैः स्मर्येत : स्मरणानाये की प्राथनिज्ञातिः, तस्याः रणन भयात् पदार्थस्रस्य हि प्रमा तुः स एवायमित्या अथ स्वाद दोषो यद्यविशेषेणान्परमन्यम पिका र्यकारणभावादेव स्मृति सन्तान कार्य कारणभाषी नास्ति तेन सन्तानान्तराणां स्मृति तिन वैकसान्तानिकीनामपि बुद्धीनां कार्यकारणतावी नास्ति, येन पूर्वबुद्धानुभूतेऽर्थे तदुत बुद्धीनां स्मृतिने स्यात् । तदप्यनवदातम् । एवमपि अन्यत्वस्य तदवस्यत्वात् । नहि कार्यका रणपिस यहि कार्यकारणभावादस्मृतिरित्य
दृष्टान्तः । अथ-" यस्मिन्त्र हि सन्ताने, ग्राहिता कर्मवासना । पापांसे रकता यथा ॥१॥ कार ततोऽस्तीति भ
तथाहि श्रन्वयाद्यसंभवान साधनम् । न हि कार्यकारणनावो यत्र तत्र स्मृतिः, कार्पासे रक्कतावदित्यन्वयः संभवति । नापि यत्र न स्मृतिस्तत्र न कार्यकारणभाव इति व्यतिरेकोऽस्ति | असिद्धत्वाद्भावनाच्च दूषणम्। न हि द स्वस्थ देतो। कार्पासे रक्तादित्यनेन प्रतिपद्यते। कि च यद्यन्यत्वेऽपि स्मृतिरि
तदा शिष्याचार्यादिबुद्धीनामपि कार्यकारणभावसद्भावेन स्मृ स्यादिः स्यात् । श्रथ नाभ्यं प्रसङ्ग एकसन्तानत्वे सतीति विशेदिति ययुकम भेदाभेदाज्यांतोप त्वात् । क्षणपरंपरातस्तस्याऽभेदे हि क्षणपरंपरैव सा । तथा सन्तान इति न किञ्चिदतिरिक्तमुक्तं स्यात् । नेवारमाचिकः, पारमार्थिको वासी स्वाद, अपारमार्थिक दूषणम, अकिञ्चित्करत्वात् । पारमार्थिकत्वे स्थिरो वा स्यात्, कृषिका सन्ताननिर्विशेषामिति किम
१७०
Jain Education International
खणिवाइ
न स्तेनप्रीतस्य स्तेनान्तरशरणस्वी करणानुकारणिना। स्थिरदात्मेतिति प्रतिनिि कयवादिनाम् । स्मृतेरभावे चानुमानस्यानुत्थानमित्युक्तं प्राणेपरजाये निहितामात्यर्पणादिव्यपहारा दिन एक कल्पे, शक्त्या मे पुरुषो इतः तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षः " ॥१॥ इति व जनस्य व का गतिः । एवमुत्पत्तिरुत्पादयति, स्थितिः स्थापयविजयति इति प्रतिजानाना श्रपि प्रतिक्षेष्याः । ऋणचतुष्कानन्तरमपि निहितप्र न्युन्नादिन्यवदासां दर्शनाकोपापाऽपि या कणभङ्गमनिप्रैति तस्य महत्सादसम् ॥ १८ ॥
(५) तथागता पहारानुपपरे रुद्भावितमाकरयेत्थं प्रतिपादयिष्यन्ति यत्पदार्थानां ऋणिकस्वेऽपि वासनाबबलब्धजन्मना ऐक्याध्यवसायेन ऐहिकामुष्मिकन्याः प्रणाशदिदा निरवकाशा एवेति सा कृतं परिहर्तुकामस्त कल्पनामा परम्परा मेह दापि अमानत्वं दर्शयन् स्वाभिप्रेत दाभेदस्याद्वादम कामयमानानपि तानङ्गीकारयितुमाह
सा वासना सा कुणसन्ततिश्व, नाभेददानुभवेदेते। वस्ताद शिशकुन्तपोत
न्यायायुकानि परे यन्तु ।। १०९ ।।
सा शाक्यपरिकल्पिता त्रुटितमुक्तावली कल्पानां परस्परविशकलितानां क्षणानामन्योऽन्यानुस्यूतप्रत्यय अनिका एकसूत्रतामीया सन्तानापरपया वासना वासनेति पूर्वरहाने शनिमा सातसम्मका प्रीकिावन्नवनोत्पद्यमाना परापरसदृशक्षणपरम्परा । एते मे अपि भेदभेदानुयैर्न घटेते । न तावदभेदेन तादात्म्येन ते घ देते । तयोर्हि अभेदे वासना वा स्यात्, कणपरम्परा वान द्वयम् । यदि यस्मादनिम्नं न तत्ततः पृथगुपलभ्यते । यथा घटात् घटस्वरूपम्। केवबायां वासनायामन्वयि स्वीकारः । वास्याऽनावे च किं तया वासनीयमस्तु ? इति तस्था अपि न स्वरूपमवतिष्ठते । कपरंपरामात्राङ्गीकरणे च प्राञ्च एव दोषाः। न च भेदेन से युज्येते । सा हि भिन्ना वासना कणिका वा स्यादक्षणिका बा ? | विभ्यस्तस्याः पृथक पि का पदार्थाभ्युपगमनागमबाधः तथा च पदार्था
राणां कृत्वा व्यसनमात्रम् अनुभवप णापि न घटते । स हि काचिदेवं ब्रूयात्-नाऽहं वासनायाः कणश्रेणितोऽभेदं प्रतिपद्ये, न च भेदंः किं त्वनुजयमिति तद यतिम जेमेयोर्थिधिनिषेधोरेकतरप्रतिषेधे ऽन्यतरस्यावश्यं विधिभावात् । अन्यतरपकाभ्युपगमस्तत्र च प्रागुक पत्र दोषः । स्था० १६ श्लोक |
(ए) अयमेवाशयः सम्रदिकमिवादे प्रतिपादित इहोपयोगित्वाद्योज्यतेनेपा अहिलओ वत्युमासमिसस्स । एगसमपाइयोच्छे पत्तो नासपविती ॥ २३६१ ।। उप्पाया ंवर सचिय सम्बा विद्यासि सि ।
For Private & Personal Use Only
,
www.jainelibrary.org