________________
(1905) अभिधानराजेन्द्रः ।
खमिवाइ
कसाक्षिकाण्येव । न चाऽमी निम्नलकणा श्रपि परस्परानपेाः पश्वापतेः तथाहि उत्पादना स्ति, स्थितिविगमराईतत्वात्कमेरोमवत् । तथा-विनाशः केवल नास्ति स्थित्युत्पत्तिरहितत्वाद तइन्। एवं स्थितिः केवल नास्ति विनाशादयः इत्यन्योन्या पाणामुपादानां वस्तु प्रतियम तथा च कथं नैकं व्यात्मकम् ? । किं च, अपरमज्यधीष्महि पञ्चाशति"प्रयस्कांचा मी समुपादि
पुत्रः प्रीतिमुवाह कामपि नृपः शिश्राय मध्यस्थताम् । पूर्वाकारपरिकयस्तदपराकारोदयस्तद्वया
धारयैक इति स्थितं त्रयमयं तत्त्वं तथाप्रत्ययात् ॥ १ ॥ तथा च स्थितं नित्यानित्याने कान्तः कान्त एवेति । एवं सदसदनेकान्तोऽपि । नन्वत्र विरोधः । कथमेकमेव कुम्भादि वस्तु सच, श्र सच्च जवति ?। सवं हासत्त्वपरिहारेण व्यवस्थितम् असत्वमपि सत्वपरिहारेण; अन्यथा तयोरविशेषः स्यात् । ततश्च त द्यदि सत् कथमसत् ?, यासत् कथं सदिति ? । तदनवदा ततो यदि प्रकरण वासवं नेवा वसमत तदा स्याद्विरोधः यदा तु पादिस्वरूयेण हिरण्मयादित्वेन स्व
नासापर तन्तुत्यग्राम्पत्यत्रैष्मिकत्वादिनाऽसत्यं सदा विरो ये तु सांगताः परासवं नाभ्युपयन्ति तेषां घटादेः सर्वात्मकत्व प्रसङ्गः। तथाहि यया घटस्य स्वरूपादिना सत्यं तथा यदि पररूपादिनाऽपि रूपात् तथासति स्वरूपादिवत् पररूपादिव्यप्रसक्तेः कथं न सर्वात्मकत्वं भवेत् ? । परासत्त्वेन तु प्रतिनिय तोऽसौ सिद्ध्यति । श्रथ म नाम नास्ति परावं, किंतु स्थलस्वमेव तदिति । कर्कशः समु विधि
झापा नादेवं
यमांच्या
जय
यह तन्नाभ्युपगम्यते न च नान्युपगम्यत एवेति किमिदमि जालम् ? । ततश्चास्यानकरमसत्त्वमेवोक्तं भवति । एवं च यथा स्वासत्वासस्वात्स्वसत्वं तस्य, तथा परासत्त्वासत्त्वात्परसत्यप्र सरनिवारितसरा विशेषानावात् प्राप दार्थो भावरूपः, प्रतिनियतो वा भवति, अपि तु स्वसामग्रीतः स्वस्वभाव नियत एवोपजायते इति किं परासनेति चेत् ? न कि श्चित् । केवलं स्वसामग्रीतः स्वस्वनावनियतोत्पत्तिरेव परासवा तिर्थस्यासरवासश्वारम
नेवासयासत्यात्मक परसत्येनात्पत्तिप्रसङ्गात्। योगास्तु प्रयत्भन्ते साधपरावाभ्युपगम मात्रेण पदार्थप्रतिनियमप्रसिद्धेः पर्याप्तं तेषामसत्वात्मककल्पना कदर्थनेनेति । तदसुन्दरम् । यतो यदा पदाद्यभावरूपी घटो न भवति, तदा घटः पटादिरेव स्यात् । यथा च घटस्य घटा जावात् निम्नत्वात् घटरूपता, तथा पढादेरपि स्यात् । घटाना वावादेव की भावनानां वा भिन्नाभावेन भेदः क्रियते ?| नायः पक्षः, स्वहेतुभ्य एव जिनानामेषामुपास्मो भावासंभवात् । भावानावयोश्च भेदः स्वत एव वा स्यात्, श्र भावान्तरेण वा प्राचिपतेस्तु कि परिकल्पना यान्तरेष्वप्यनावान्तरा भेदकानामवश्यस्वीकरण पत्या
Jain Education International
खणिश्रवाइ
कथञ्चिदभि तु भावाभावेन दिलायाः वस्त्वेव हि तत्तथाः सदसद्शयोस्तया परिणतिरेव हि घटः पदोन ततः कथं परेशा मानं मइति समातवादः यमपरेऽपि भेदाभेदानेकान्तादयः स्वयं चतुर्विवेचन या रा०५ परि० । (३) अनादि मुकारानुपपन्नार्थसमर्थनमविमृश्यकारिताकारितं दर्शयन्नाह कृतमाशा कृतकर्मभोगजवममोस्मृतिङ्गदोषान् । उपेच्य साक्षात्कणभङ्गमिच्छनहो ! महासाहसिकः परस्ते ।। १८ ।।
1
प्रणाम भी प्रमोकमदोष स्मृतिभङ्गशेषमिन्येतान् साक्षादित्यनुवसिद्धान् क्यानात् सात्कुर्वपि गजनि लिकामवलम्यमानः सर्वभावानां क्षणभङ्गमुयानन्तरविनाशरूपक्षणतामिति प्रतिपी नायिका ( सीमत स्पर्थः) अहो! महासाहसिक सहसाऽवि मशत्मकेन बलेन वर्तते साहसिकः । भाविनमनर्थमविभाव्य यः प्रवर्तते स एवमुख्यते । महांवासी साहसिकश्च महासाह कोऽत्यन्तमनिमृश्य प्रवृत्तिकार ।। शंत मुकुचितार्थः । विवृतार्थस्व-बुद्धिपरम्परामात्रमेवात्मानमामननि मणिनिकरानुकथनमेतन्मते येन ज्ञानकणेन सदनुष्ठानमसदनुष्ठानं वा कृतं तस्य निरन्वयविनाशान तत्फलोपभोगः । यस्य च फलोपभोगस्तेन तत्कर्म न कृतम । इति प्राच्यज्ञानक्षणस्य कृतप्रणाशः स्वकृतस्य कर्मणः फलानुपनोगात्। उत्तरज्ञानकणस्य चाकृतकर्मभागः, स्वयमकृतस्य परकृतस्य कर्मणः फज़ोपनोगादिति । अत्र कर्मशब्द वजयत्रापि योज्यः । तेन कृतप्रणाश इत्यस्य कृतकर्मप्रगाश हत्या बन्यानुपम्यावेत्यमुपन्यासः तथा जयनदोषः भव भार्जवी नाव कणः संसारस्तस्य भङ्गो विलोपः स एव दोषः कणिकवादे प्रसज्यते । परलोकानावप्रसङ्ग इत्यर्थः । परलोकिनः परकोहि पूर्वजन्मम सारेण जयति । तच प्राचीनज्ञानकणानां निरन्वयं नाशात्केन नामोपयुज्यतां जन्मान्तरे । यच्च मोकाकरगुप्तेन "यांश्चत्तं तत्रितान्तरं प्रतिसंधते यथेदानीन्तनं चित्तं चित्तं च मरणकालनाविति भवपरंपरासि प्रमाणमुनव् नानां विशेष शांन्नियोगाद्व रस्थितयो प्रतिसन्धानमुभयानुगामिना केनचित् क्रियते य श्रानयोः प्रतिसन्धाता स तेन नान्युपगम्यते । स ह्यात्माअन्वयी । न च प्रतिसन्धते इत्यस्य जनयतीत्यर्थः कार्यहेतुप्रसङ्गात् तेन यादिनाऽस्य हेतो: स्वभावहेतुना। स्वभावहेतुश्च तादात्म्ये सति भवति । निम्नकाल भाविनोश्व चित्तान्ततस्तादात्म्यम् ? युगपद्भाविनो प्रति वन्वेदप्रतिसन्धायकत्वाभावापत्तिः युगपङ्गावि किमनियामक यदेकः प्रतिसायकोपर प्रतिसन्धेयतिस्तु या प्रतिसन्धानस्य जननयर्थः ।
काल हेतुफलनास्थालये व कणस्य चत्वा उत्तरचितणः कथमुपादानमन्तरेणोरद्यताम् ? इति । यत्किञ्चिदेतत् । तथा प्रमोक्षभङ्गदोषः। प्रकर्षे
For Private & Personal Use Only
www.jainelibrary.org