________________
(प.) अभिधानराजेन्षः।
एवंनय एव-एव-अव्य इण-वन्-सादृश्ये , अनियोगे, चारनियोगे, स्तकाद्यारूढश्चेष्ठत इति घट इत्यत्र तदैवासी घटो यदा योषिन्मविनिग्रहे, परिभवे, ईषदर्थे च । वाक्यभूषणे, वाच । एवेति म्तकाद्यारूढतया जबाहरणचेष्टावामान्यदा घटध्वनिरपि चेष्टां गाथालङ्कारमात्र इति विशे| अवधारणे, दर्श०। पंचा० ।
कुर्वत एव तस्य वाचको मान्यदेत्येवं चेष्टायस्थातोऽन्यत्र घटदशा० । “अवंभपरिग्गहे चेव" एवशब्दोऽवधारणे इति
स्य घटत्वं घटशब्देन निवर्त्यते घटध्वनेरपि तदवस्थातोऽन्यत्र प्रश्न.१द्वा०1"यामिधं चेव आहडं""दुक्यमेव विजा
घटेन स्ववाचकत्वं निवर्त्यत इति भाव इति गाथार्थः ॥ अनुन णिया" एवकारोऽवधारण इति । सूत्र०१ श्रु०१०। विशे- एवं जह सद्दत्थो, संजूओ तह अन्नहानृओ । प्यसङ्गतोऽन्ययोगव्यवच्छेदे , । यथा पार्थ एव धनुर्द्धर
तेणेवंतूयनओ, सद्दत्थपरो विसेसेण ॥ इत्यादा पार्थान्यपदार्थे प्रशस्तधनुर्द्धरत्वम् व्यवच्छिद्यते ।। विशेषणसंगतः अयोगव्यवच्छेदे , यथा शङ्खः पाण्डुर एवे
एवं यथा घटचेष्टायामित्यादिरूपेण शब्दार्थो व्यवस्थितः (तन्यादौ शङ्ख पाएपुरत्वायोगो व्यवच्छिद्यते । क्रियासंगतः श्र
हत्ति ) तथैव वर्तते घटादिकोऽथैः स एवं सन् नूतो विद्यमानः त्यन्तायोगन्यवच्छेदे, यथा नीलं सरोजं भवत्येवेत्यादौ सरोजे |
(अन्नहाभूयोति) यस्त्वन्यथा शब्दार्थोल्नङमेनवर्तते स तत्वनीलत्वात्यन्तायोगो व्यवच्छिद्यते । वाच०।
तो घटाद्यर्थोऽपि न भवति कित्येवंनूतोऽविद्यमानः येनैवं मन्यते एव-(4) एवम्-श्रव्य इण वा बमु-"मांसादेर्वा ८१।२६॥ तेन कारणेन शब्दनयसमभिरूढनयाभ्यां सकाशादेचंतमयो इति प्राकृतसूत्रेणानुस्वारस्य वा लुक । प्रा० । उपप्रदर्शने,
विशषणशब्दार्थतत्परः । अयं हियोपिन्मस्तकारूढं जलाहरण" एवमेयाणि जपंता " एवमित्यनन्तरोक्तस्योपप्रदर्शने इति।
कियानिमित्तं घटमानमेव चेप्टमानमेव घटं मन्यतेन तु गृहको" एवमेगेणियायही" एवमिति पूर्वोक्तार्थोपप्रदर्शने, इति ।
णादिव्यवस्थितम् । अवचेएनादित्येवं विशेषतः शब्दार्थतत्परोसूत्र. १ श्रु० १ ०" एवं पाउली करिति "इहैवं शब्दः पृषों
ऽयमिति “वंजणमत्थतदुभयं एवंनूओ विसेसे इति" नियु
क्तिगाथादशं ब्याचिख्यासुराह ।। काभिलापसंसूचनार्थ इति। भ०१।०९० "एवं सेहेवि अपुष्टे" एव मिति प्रक्रान्तपरामशार्थ इति सूत्र०१ श्रु० २ अ० प्रकारे,
वंजण मत्थे पत्यं, व वंजणेणोभयं विसेसेइ । एवं शब्दः प्रकारवचन इति । श्रा०म०द्वि० । प्रश्न । व्य० । जह घटस चेट्ठा-व या तहा तं पि तेणेघ ।। दर्श०।पं०५०। दर्श० ।एमिति प्रकृतपरामर्शप्रकारेवाथों
व्यज्यतेऽथोऽनेनोत व्यञ्जनं वाचकशब्दो घटादिस्तं चेष्टावता पदेशनिर्देशनिश्चयानोकारवाक्यार्थेषु, समुच्चयार्थे, समन्वये,
एतहाच्येनार्थेन विशिनष्टि स एव घटशब्दो यश्चेष्टावन्तमर्थ परकृती, प्रश्ने च । मेदि० । वाच । अपरिमाणे, पृथग्भावे, प्रतिपादयात मान्य इत्येवं शब्दमर्थेन नैयत्ये व्यवस्थापयतीएकत्वे, अवधारणे च । तथा च व्यवहारकल्पे “अपरीमाणे
त्यर्थः। तथायमप्युक्तबवणमभिहितरूपेण व्यसनेन विशेषपिहम्भावे, एगत्ते अवधारणे । एवसहो उ एपसिं" इति ।
यति चेष्टाऽपि सैव या घटशब्दवाच्यत्वेन प्रसिद्धा योषिन्मस्त एवं शब्दोऽपरिमाणे पृथग्भावे एकत्वे अवधारणे तत्रापरि
कारुढस्य घटस्व जबाहरणादिक्रियारूपा न तु स्थानभरणक्रिमाणे यथा एवमन्येऽपीत्यादौ पृथनावे यथा घटात्पटः पृथक् ।
यात्मिका इत्येवमर्थ शब्देन नैयत्ये स्थापयतीत्यर्थः। इत्येवमुभयं पवमाकाशास्तिकायवत् धर्मास्तिकायोऽपीति । एकत्वे यथा
विशेषयति । शब्दमर्थनार्थ नैयत्ये स्थापयतत्यिर्थः । एतदेवाह यमतकण एवमेषोऽपि । अत्र हवंशब्दस्तयोरेकरूपतामभिद्यो
(जहघम्सद्दमित्यादि) श्दमत्र हृदयं यदा योषि-मस्तकारुढतयति अवधारणे यथा केनापि पृष्पमिदमित्थं भवति। इतर।
चेधावानों घटशब्देनोच्यते तदास घटलक्षणोऽर्थःस च तद्वाप्राह एवं । इत्थमेवेति भावः । एवमेवंशब्द एतेष्वर्थेषु वर्तते
चको घटशब्दः अन्यदा तु वस्वन्तरस्यैव तश्चेष्टानाबादघटत्वं इति । व्य०४.उ०।
घटध्वनेश्चावाचकत्वमित्येवमुभयविशेषक एवं नूतनयमिति । एवश्य-एतावत-त्रि० एतत्परिमाणे, वाच । “ एवायं वा एवखुत्तो वा एवइयंति" तां विकृतिमेतावतीमिति । कल्प० ।।
एतदेव प्रमाणतः समर्थयन्नाद ।। एवंकरण-एकरण-न० एवम्प्रकारेण करणे, " एवं करणया। सद्दवसादनिधेयं, तप्पञ्चइ वप्प इव कुंनो व्च । एतिकट्ट" भ० ३ श० १ ०।
संसयविवजएग-त्तसंकराइप्पसंगाओ। एवंनूय-एवंचूत पुं० सप्तमे नयभेदे, तत्स्वरूपं यथा ।
यथा अनिधायकः शम्दस्तथैवानिधेयं प्रतिपत्तव्यमिति प्रतिवंजण अत्थतदुभयं-एको विसेसे॥
का तत्प्रत्ययत्वासथाभूत एवार्थस्तः प्रत्ययसंजूतेरिति हेतुः(वंजण अत्ये इत्यादि)यक्रियाविशिष्ाब्देनोच्यतेतामेव त्रि- दीपवत्कुम्नवद्वति दृष्टान्तः। विपर्यये बाधकमाह (संसयेत्यादि) यां कुर्ववस्त्वेवं नूतमुच्यते पवंशब्देनोच्यते चेष्टा क्रियादिकः इदमुक्तं भवति प्रदीपशब्देन प्रकाशवानेवार्थोऽभिधीयते अ. प्रकारस्तमेवंभूतं प्राप्तमिति कृत्वा ततश्चैवंभूतघस्तुप्रतिपादको
न्यथा संशयादयः प्रसञ्जरंस्तथा हि यदि दीपनक्रियाधिक मयोऽप्युपचारादेवं नूतः । अथवा एवं शब्दनोच्यते चेश कि- लोपि दीपस्तर्हि दीपशब्दे समुश्चरिते किमनेन प्रदीपेन प्रका. यादिकः प्रकारस्तद्विशिष्टस्यैव वस्तुनोऽभ्युपगमात्तमेवंनृतः शवानर्थोऽभिहितः किं वा प्रकाशकोऽप्यन्धोपलादिरिति संप्राप्त एवं नूत श्स्युपचारमन्तरेणापि व्याख्यायते स एवंचूतो नयः।
शयः अन्धोपलादिरेवानेनाभिहितो न दीप इति विपर्ययः । किमित्याह व्यज्यतेऽर्थोऽनेनोर्त व्यञ्जनं शब्दः अर्थस्तु तदभिधे- तथा दीप इत्युक्तोऽप्यन्धोपलादी चोक्ते दीपेप्रत्ययात्पदार्थानामे. यवस्तरूपः व्यञ्जन चार्थश्च व्यजमार्थी तीच ती तनयं चेति कत्वं साय वा स्यात्तस्माच्छन्दवशादेवाभिधेयमभिधेययममासः । व्यजनार्थशब्दयोर्यस्तनिर्देशःप्राकृतत्वासयजनार्थ शाच शब्द इति । विशे०। (समभिरूढनयादिवक्तव्यता नतदुभयं विशेषयति नैयत्येन स्थापयाती श्दमत्रहृदयं शब्दमर्थे- यशब्दे)शब्दाभिधेयक्रियापरिणतिबेलायामेव तद्वस्त्वितिभूतः। मार्थ च शब्देन विशेषयति । यथा घट चेष्टायां घटते योषिन्म-1 एवंभूतः प्राह यथा संघाभेदाझेदवद्वस्तु सथा क्रियाभेदाद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org